Secure Page

Welcome to My Secure Website

This is a demo text that cannot be copied.

No Screenshot

Secure Content

This content is protected from screenshots.

getWindow().setFlags(WindowManager.LayoutParams.FLAG_SECURE, WindowManager.LayoutParams.FLAG_SECURE); Secure Page

Secure Content

This content cannot be copied or captured via screenshots.

Secure Page

Secure Page

Multi-finger gestures and screenshots are disabled on this page.

getWindow().setFlags(WindowManager.LayoutParams.FLAG_SECURE, WindowManager.LayoutParams.FLAG_SECURE); Secure Page

Secure Content

This is the protected content that cannot be captured.

Screenshot Detected! Content is Blocked

MOST RESENT$type=carousel

Search This Blog

भागवत द्वादश स्कन्ध अध्याय 13 (Chapter 12.13)

SHARE:

shrimad bhagwat mahapuran, bhagwat shloka, sampooran bhagwat shloka, srimad bhagwat dwadash skandh, srimad bhagwatam canto12, chapter 13,

 

Bhagwat chapter 12.13
Bhagwat chapter 12.13


                   सूत उवाच

 

 यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवैः

 वेदैः साङ्‌गपदक्रमोपनिषदैः गायन्ति यं सामगाः ।

 ध्यानावस्थिततद्‌गतेन मनसा पश्यन्ति यं योगिनो

 यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः ॥ १॥

 

 पृष्ठे भ्राम्यदमन्दमन्दरगिरि ग्रावाग्रकण्डूयनान्

 निद्रालोः कमठाकृतेर्भगवतः श्वासानिलाः पान्तु वः ।

 यत्संस्कारकलानुवर्तनवशाद् वेलानिभेनाम्भसां

 यातायातमतन्द्रितं जलनिधेः नाद्यापि विश्राम्यति ॥ २ ॥

 

 पुराणसङ्‌ख्यासंभूतिं अस्य वाच्यप्रयोजने ।

 दानं दानस्य माहात्म्यं पाठादेश्च निबोधत ॥ ३ ॥

 

 ब्राह्मं दश सहस्राणि पाद्मं पञ्चोनषष्टि च ।

 श्रीवैष्णवं त्रयोविंशत् चतुर्विंशति शैवकम् ॥ ४ ॥

 

 दशाष्टौ श्रीभागवतं नारदं पञ्चविंशति ।

 मार्कण्डं नव वाह्नं च दशपञ्च चतुःशतम् ॥ ५ ॥

 

 चतुर्दश भविष्यं स्यात् तथा पञ्चशतानि च ।

 दशाष्टौ ब्रह्मवैवर्तं लैङ्‌गमेकादशैव तु ॥ ६ ॥

 

 चतुर्विंशति वाराहं एकाशीतिसहस्रकम् ।

 स्कान्दं शतं तथा चैकं वामनं दश कीर्तितम् ॥ ७ ॥

 

 कौर्मं सप्तदशाख्यातं मात्स्यं तत्तु चतुर्दश ।

 एकोनविंशत् सौपर्णं ब्रह्माण्डं द्वादशैव तु ॥ ८ ॥

 

 एवं पुराणसन्दोहः चतुर्लक्ष उदाहृतः ।

 तत्राष्टदशसाहस्रं श्रीभागवतं इष्यते ॥ ९ ॥

 

 इदं भगवता पूर्वं ब्रह्मणे नाभिपङ्‌कजे ।

 स्थिताय भवभीताय कारुण्यात् संप्रकाशितम् ॥ १० ॥

 

 आदिमध्यावसानेषु वैराग्याख्यानसंयुतम् ।

 हरिलीलाकथाव्रात अमृतानन्दितसत्सुरम् ॥ ११ ॥

 

 सर्ववेदान्तसारं यद् ब्रह्मात्मैकत्वलक्षणम् ।

 वस्तु अद्वितीयं तन्निष्ठं कैवल्यैकप्रयोजनम् ॥ १२ ॥

 

 प्रौष्ठपद्यां पौर्णमास्यां हेमसिंहसमन्वितम् ।

 ददाति यो भागवतं स याति परमां गतिम् ॥ १३ ॥

 

 राजन्ते तावदन्यानि पुराणानि सतां गणे ।

 यावद्‌ न दृष्यते साक्षात् श्रीमद् भागवतं परम् ॥ १४ ॥

 

 सर्ववेदान्तसारं हि श्रीभागवतमिष्यते ।

 तद् रसामृततृप्तस्य नान्यत्र स्याद् रतिः क्वचित् ॥ १५ ॥

 

 निम्नगानां यथा गङ्‌गा देवानामच्युतो यथा ।

 वैष्णवानां यथा शम्भुः पुराणानां इदं तथा ॥ १६ ॥

 

 क्षेत्राणां चैव सर्वेषां यथा काशी ह्यनुत्तमा ।

 तथा पुराणव्रातानां श्रीमद्‌भागवतं द्विजाः ॥ १७ ॥

 

 श्रीमद्‌भागवतं पुराणममलं यद्वैष्णवानां प्रियं

 यस्मिन् पारमहंस्यमेकममलं ज्ञानं परं गीयते ।

 तत्र ज्ञानविरागभक्तिसहितं नैष्कर्म्यमाविस्कृतं

 तत् श्रृण्वन् विपठन् विचारणपरो भक्त्या विमुच्येन्नरः॥१८॥

 

 कस्मै येन विभासितोऽयमतुलो ज्ञानप्रदीपः पुरा

 तद् रूपेण च नारदाय मुनये कृष्णाय तद् रूपिणा ।

 योगीन्द्राय तदात्मनाथ भगवत् राताय कारुण्यतः

 तच्छुद्धं विमलं विशोकममृतं सत्यं परं धीमहि ॥ १९ ॥

 

 नमस्तस्मै भगवते वासुदेवाय साक्षिणे ।

 य इदं कृपया कस्मै व्याचचक्षे मुमुक्षवे ॥ २० ॥

 

 योगीन्द्राय नमस्तस्मै शुकाय ब्रह्मरूपिणे ।

 संसारसर्पदष्टं यो विष्णुरातममूमुचत् ॥ २१ ॥

 

 भवे भवे यथा भक्तिः पादयोस्तव जायते ।

 तथा कुरुष्व देवेश नाथस्त्वं नो यतः प्रभो ॥ २२ ॥

 

 नामसङ्‌कीर्तनं यस्य सर्वपाप प्रणाशनम् ।

 प्रणामो दुःखशमनः त नमामि हरिं परम् ॥ २३ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे वैयासिक्यामष्टादशसाहस्र्यां

पारमहंस्यां संहितायां द्वादशस्कन्धे त्रयोदशोऽध्यायः॥१३॥

 

       

        त्वदीयं वस्तु गोविन्द तुभ्यमेव समर्पये।

        तेन त्वदङ्घ्रिकमले रतिं मे यच्छ शाश्वतीम्॥


POPULAR POSTS$type=three$author=hide$comment=hide$rm=hide

TOP POSTS (30 DAYS)$type=three$author=hide$comment=hide$rm=hide

Name

about us,2,Best Gazzal,1,bhagwat darshan,3,bhagwatdarshan,2,birthday song,1,computer,37,Computer Science,38,contact us,1,CPD,1,darshan,16,Download,4,General Knowledge,31,Learn Sanskrit,3,medical Science,1,Motivational speach,1,poojan samagri,4,Privacy policy,1,psychology,1,Research techniques,39,solved question paper,3,sooraj krishna shastri,6,Sooraj krishna Shastri's Videos,60,अध्यात्म,200,अनुसन्धान,22,अन्तर्राष्ट्रीय दिवस,4,अभिज्ञान-शाकुन्तलम्,5,अष्टाध्यायी,1,आओ भागवत सीखें,15,आज का समाचार,26,आधुनिक विज्ञान,22,आधुनिक समाज,151,आयुर्वेद,45,आरती,8,ईशावास्योपनिषद्,21,उत्तररामचरितम्,35,उपनिषद्,34,उपन्यासकार,1,ऋग्वेद,16,ऐतिहासिक कहानियां,4,ऐतिहासिक घटनाएं,13,कथा,6,कबीर दास के दोहे,1,करवा चौथ,1,कर्मकाण्ड,122,कादंबरी श्लोक वाचन,1,कादम्बरी,2,काव्य प्रकाश,1,काव्यशास्त्र,32,किरातार्जुनीयम्,3,कृष्ण लीला,2,केनोपनिषद्,10,क्रिसमस डेः इतिहास और परम्परा,9,खगोल विज्ञान,1,गजेन्द्र मोक्ष,1,गीता रहस्य,2,ग्रन्थ संग्रह,1,चाणक्य नीति,1,चार्वाक दर्शन,3,चालीसा,6,जन्मदिन,1,जन्मदिन गीत,1,जीमूतवाहन,1,जैन दर्शन,3,जोक,6,जोक्स संग्रह,5,ज्योतिष,51,तन्त्र साधना,2,दर्शन,35,देवी देवताओं के सहस्रनाम,1,देवी रहस्य,1,धर्मान्तरण,5,धार्मिक स्थल,50,नवग्रह शान्ति,3,नीतिशतक,27,नीतिशतक के श्लोक हिन्दी अनुवाद सहित,7,नीतिशतक संस्कृत पाठ,7,न्याय दर्शन,18,परमहंस वन्दना,3,परमहंस स्वामी,2,पारिभाषिक शब्दावली,1,पाश्चात्य विद्वान,1,पुराण,1,पूजन सामग्री,7,पूजा विधि,1,पौराणिक कथाएँ,64,प्रत्यभिज्ञा दर्शन,1,प्रश्नोत्तरी,29,प्राचीन भारतीय विद्वान्,100,बर्थडे विशेज,5,बाणभट्ट,1,बौद्ध दर्शन,1,भगवान के अवतार,4,भजन कीर्तन,39,भर्तृहरि,18,भविष्य में होने वाले परिवर्तन,11,भागवत,1,भागवत : गहन अनुसंधान,28,भागवत अष्टम स्कन्ध,28,भागवत अष्टम स्कन्ध(हिन्दी),1,भागवत एकादश स्कन्ध,31,भागवत एकादश स्कन्ध(हिन्दी),1,भागवत कथा,134,भागवत कथा में गाए जाने वाले गीत और भजन,7,भागवत की स्तुतियाँ,4,भागवत के पांच प्रमुख गीत,3,भागवत के श्लोकों का छन्दों में रूपांतरण,1,भागवत चतुर्थ स्कन्ध,31,भागवत चतुर्थ स्कन्ध(हिन्दी),1,भागवत तृतीय स्कंध(हिन्दी),9,भागवत तृतीय स्कन्ध,33,भागवत दशम स्कन्ध,91,भागवत दशम स्कन्ध(हिन्दी),1,भागवत द्वादश स्कन्ध,13,भागवत द्वादश स्कन्ध(हिन्दी),1,भागवत द्वितीय स्कन्ध,10,भागवत द्वितीय स्कन्ध(हिन्दी),10,भागवत नवम स्कन्ध,38,भागवत नवम स्कन्ध(हिन्दी),1,भागवत पञ्चम स्कन्ध,26,भागवत पञ्चम स्कन्ध(हिन्दी),1,भागवत पाठ,58,भागवत प्रथम स्कन्ध,22,भागवत प्रथम स्कन्ध(हिन्दी),19,भागवत महात्म्य,3,भागवत माहात्म्य,18,भागवत माहात्म्य स्कन्द पुराण(संस्कृत),2,भागवत माहात्म्य स्कन्द पुराण(हिन्दी),2,भागवत माहात्म्य(संस्कृत),2,भागवत माहात्म्य(हिन्दी),9,भागवत मूल श्लोक वाचन,55,भागवत रहस्य,53,भागवत श्लोक,7,भागवत षष्टम स्कन्ध,19,भागवत षष्ठ स्कन्ध(हिन्दी),1,भागवत सप्तम स्कन्ध,15,भागवत सप्तम स्कन्ध(हिन्दी),1,भागवत साप्ताहिक कथा,9,भागवत सार,34,भारतीय अर्थव्यवस्था,8,भारतीय इतिहास,21,भारतीय दर्शन,4,भारतीय देवी-देवता,8,भारतीय नारियां,2,भारतीय पर्व,49,भारतीय योग,3,भारतीय विज्ञान,37,भारतीय वैज्ञानिक,2,भारतीय संगीत,2,भारतीय सम्राट,1,भारतीय संविधान,1,भारतीय संस्कृति,4,भाषा विज्ञान,15,मनोविज्ञान,4,मन्त्र-पाठ,8,मन्दिरों का परिचय,1,महाकुम्भ 2025,3,महापुरुष,43,महाभारत रहस्य,34,मार्कण्डेय पुराण,1,मुक्तक काव्य,19,यजुर्वेद,3,युगल गीत,1,योग दर्शन,1,रघुवंश-महाकाव्यम्,5,राघवयादवीयम्,1,रामचरितमानस,4,रामचरितमानस की विशिष्ट चौपाइयों का विश्लेषण,126,रामायण के चित्र,19,रामायण रहस्य,65,राष्ट्रीय दिवस,4,राष्ट्रीयगीत,1,रील्स,7,रुद्राभिषेक,1,रोचक कहानियाँ,151,लघुकथा,38,लेख,182,वास्तु शास्त्र,14,वीरसावरकर,1,वेद,3,वेदान्त दर्शन,9,वैदिक कथाएँ,38,वैदिक गणित,2,वैदिक विज्ञान,2,वैदिक संवाद,23,वैदिक संस्कृति,32,वैशेषिक दर्शन,13,वैश्विक पर्व,10,व्रत एवं उपवास,36,शायरी संग्रह,3,शिक्षाप्रद कहानियाँ,119,शिव रहस्य,1,शिव रहस्य.,5,शिवमहापुराण,14,शिशुपालवधम्,2,शुभकामना संदेश,7,श्राद्ध,1,श्रीमद्भगवद्गीता,23,श्रीमद्भागवत महापुराण,17,सनातन धर्म,2,सरकारी नौकरी,1,सरस्वती वन्दना,1,संस्कृत,10,संस्कृत गीतानि,36,संस्कृत बोलना सीखें,13,संस्कृत में अवसर और सम्भावनाएँ,6,संस्कृत व्याकरण,26,संस्कृत साहित्य,13,संस्कृत: एक वैज्ञानिक भाषा,1,संस्कृत:वर्तमान और भविष्य,6,संस्कृतलेखः,2,सांख्य दर्शन,6,साहित्यदर्पण,23,सुभाषितानि,8,सुविचार,5,सूरज कृष्ण शास्त्री,453,सूरदास,1,स्तोत्र पाठ,60,स्वास्थ्य और देखभाल,4,हमारी प्राचीन धरोहर,1,हमारी विरासत,3,हमारी संस्कृति,98,हँसना मना है,6,हिन्दी रचना,33,हिन्दी साहित्य,5,हिन्दू तीर्थ,3,हिन्दू धर्म,2,
ltr
item
भागवत दर्शन: भागवत द्वादश स्कन्ध अध्याय 13 (Chapter 12.13)
भागवत द्वादश स्कन्ध अध्याय 13 (Chapter 12.13)
shrimad bhagwat mahapuran, bhagwat shloka, sampooran bhagwat shloka, srimad bhagwat dwadash skandh, srimad bhagwatam canto12, chapter 13,
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEj2IOBNjIaGSO-IVChLyzdu-yfpFZ4yck9NO6KkllxJjl_6r4Fwvf-11fLkCXn1qE46ZTuKLH7j784r97RH9_6yOs81qcPUBxcokSYLFxBNFU3Yb8cO5a_1cxLT4VVG2nDxKuP4sFGos64E2g8uQ8LvLgT6p0tTItOLg8g-cxR2I1N879KhroFUAJlrKcE/w320-h320/bhagwat%2012.13.png
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEj2IOBNjIaGSO-IVChLyzdu-yfpFZ4yck9NO6KkllxJjl_6r4Fwvf-11fLkCXn1qE46ZTuKLH7j784r97RH9_6yOs81qcPUBxcokSYLFxBNFU3Yb8cO5a_1cxLT4VVG2nDxKuP4sFGos64E2g8uQ8LvLgT6p0tTItOLg8g-cxR2I1N879KhroFUAJlrKcE/s72-w320-c-h320/bhagwat%2012.13.png
भागवत दर्शन
https://www.bhagwatdarshan.com/2024/06/13-chapter-1213.html
https://www.bhagwatdarshan.com/
https://www.bhagwatdarshan.com/
https://www.bhagwatdarshan.com/2024/06/13-chapter-1213.html
true
1742123354984581855
UTF-8
Loaded All Posts Not found any posts VIEW ALL Readmore Reply Cancel reply Delete By Home PAGES POSTS View All RECOMMENDED FOR YOU LABEL ARCHIVE SEARCH ALL POSTS Not found any post match with your request Back Home Sunday Monday Tuesday Wednesday Thursday Friday Saturday Sun Mon Tue Wed Thu Fri Sat January February March April May June July August September October November December Jan Feb Mar Apr May Jun Jul Aug Sep Oct Nov Dec just now 1 minute ago $$1$$ minutes ago 1 hour ago $$1$$ hours ago Yesterday $$1$$ days ago $$1$$ weeks ago more than 5 weeks ago Followers Follow THIS PREMIUM CONTENT IS LOCKED STEP 1: Share to a social network STEP 2: Click the link on your social network Copy All Code Select All Code All codes were copied to your clipboard Can not copy the codes / texts, please press [CTRL]+[C] (or CMD+C with Mac) to copy Table of Content