भागवत द्वादश स्कन्ध अध्याय 13 (Chapter 12.13)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat chapter 12.13
Bhagwat chapter 12.13


                   सूत उवाच

 

 यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवैः

 वेदैः साङ्‌गपदक्रमोपनिषदैः गायन्ति यं सामगाः ।

 ध्यानावस्थिततद्‌गतेन मनसा पश्यन्ति यं योगिनो

 यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः ॥ १॥

 

 पृष्ठे भ्राम्यदमन्दमन्दरगिरि ग्रावाग्रकण्डूयनान्

 निद्रालोः कमठाकृतेर्भगवतः श्वासानिलाः पान्तु वः ।

 यत्संस्कारकलानुवर्तनवशाद् वेलानिभेनाम्भसां

 यातायातमतन्द्रितं जलनिधेः नाद्यापि विश्राम्यति ॥ २ ॥

 

 पुराणसङ्‌ख्यासंभूतिं अस्य वाच्यप्रयोजने ।

 दानं दानस्य माहात्म्यं पाठादेश्च निबोधत ॥ ३ ॥

 

 ब्राह्मं दश सहस्राणि पाद्मं पञ्चोनषष्टि च ।

 श्रीवैष्णवं त्रयोविंशत् चतुर्विंशति शैवकम् ॥ ४ ॥

 

 दशाष्टौ श्रीभागवतं नारदं पञ्चविंशति ।

 मार्कण्डं नव वाह्नं च दशपञ्च चतुःशतम् ॥ ५ ॥

 

 चतुर्दश भविष्यं स्यात् तथा पञ्चशतानि च ।

 दशाष्टौ ब्रह्मवैवर्तं लैङ्‌गमेकादशैव तु ॥ ६ ॥

 

 चतुर्विंशति वाराहं एकाशीतिसहस्रकम् ।

 स्कान्दं शतं तथा चैकं वामनं दश कीर्तितम् ॥ ७ ॥

 

 कौर्मं सप्तदशाख्यातं मात्स्यं तत्तु चतुर्दश ।

 एकोनविंशत् सौपर्णं ब्रह्माण्डं द्वादशैव तु ॥ ८ ॥

 

 एवं पुराणसन्दोहः चतुर्लक्ष उदाहृतः ।

 तत्राष्टदशसाहस्रं श्रीभागवतं इष्यते ॥ ९ ॥

 

 इदं भगवता पूर्वं ब्रह्मणे नाभिपङ्‌कजे ।

 स्थिताय भवभीताय कारुण्यात् संप्रकाशितम् ॥ १० ॥

 

 आदिमध्यावसानेषु वैराग्याख्यानसंयुतम् ।

 हरिलीलाकथाव्रात अमृतानन्दितसत्सुरम् ॥ ११ ॥

 

 सर्ववेदान्तसारं यद् ब्रह्मात्मैकत्वलक्षणम् ।

 वस्तु अद्वितीयं तन्निष्ठं कैवल्यैकप्रयोजनम् ॥ १२ ॥

 

 प्रौष्ठपद्यां पौर्णमास्यां हेमसिंहसमन्वितम् ।

 ददाति यो भागवतं स याति परमां गतिम् ॥ १३ ॥

 

 राजन्ते तावदन्यानि पुराणानि सतां गणे ।

 यावद्‌ न दृष्यते साक्षात् श्रीमद् भागवतं परम् ॥ १४ ॥

 

 सर्ववेदान्तसारं हि श्रीभागवतमिष्यते ।

 तद् रसामृततृप्तस्य नान्यत्र स्याद् रतिः क्वचित् ॥ १५ ॥

 

 निम्नगानां यथा गङ्‌गा देवानामच्युतो यथा ।

 वैष्णवानां यथा शम्भुः पुराणानां इदं तथा ॥ १६ ॥

 

 क्षेत्राणां चैव सर्वेषां यथा काशी ह्यनुत्तमा ।

 तथा पुराणव्रातानां श्रीमद्‌भागवतं द्विजाः ॥ १७ ॥

 

 श्रीमद्‌भागवतं पुराणममलं यद्वैष्णवानां प्रियं

 यस्मिन् पारमहंस्यमेकममलं ज्ञानं परं गीयते ।

 तत्र ज्ञानविरागभक्तिसहितं नैष्कर्म्यमाविस्कृतं

 तत् श्रृण्वन् विपठन् विचारणपरो भक्त्या विमुच्येन्नरः॥१८॥

 

 कस्मै येन विभासितोऽयमतुलो ज्ञानप्रदीपः पुरा

 तद् रूपेण च नारदाय मुनये कृष्णाय तद् रूपिणा ।

 योगीन्द्राय तदात्मनाथ भगवत् राताय कारुण्यतः

 तच्छुद्धं विमलं विशोकममृतं सत्यं परं धीमहि ॥ १९ ॥

 

 नमस्तस्मै भगवते वासुदेवाय साक्षिणे ।

 य इदं कृपया कस्मै व्याचचक्षे मुमुक्षवे ॥ २० ॥

 

 योगीन्द्राय नमस्तस्मै शुकाय ब्रह्मरूपिणे ।

 संसारसर्पदष्टं यो विष्णुरातममूमुचत् ॥ २१ ॥

 

 भवे भवे यथा भक्तिः पादयोस्तव जायते ।

 तथा कुरुष्व देवेश नाथस्त्वं नो यतः प्रभो ॥ २२ ॥

 

 नामसङ्‌कीर्तनं यस्य सर्वपाप प्रणाशनम् ।

 प्रणामो दुःखशमनः त नमामि हरिं परम् ॥ २३ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे वैयासिक्यामष्टादशसाहस्र्यां

पारमहंस्यां संहितायां द्वादशस्कन्धे त्रयोदशोऽध्यायः॥१३॥

 

       

        त्वदीयं वस्तु गोविन्द तुभ्यमेव समर्पये।

        तेन त्वदङ्घ्रिकमले रतिं मे यच्छ शाश्वतीम्॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!