भागवत एकादश स्कन्ध अध्याय 13 (Chapter 11.13)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat chapter 11.13
Bhagwat chapter 11.13


               श्रीभगवानुवाच

 

 सत्त्वं रजस्तम इति गुणा बुद्धेर्न च आत्मनः ।

 सत्त्वेनान्यतमौ हन्यात् सत्त्वं सत्त्वेन चैव हि ॥ १ ॥

 

 सत्त्वात् धर्मो भवेद्‍ वृद्धात् पुंसो मद्‍भक्तिलक्षणः ।

 सात्त्विकोपासया सत्त्वं ततो धर्मः प्रवर्तते ॥ २ ॥

 

 धर्मो रजस्तमो हन्यात् सत्त्ववृद्धिः अनुत्तमः ।

 आशु नश्यति तन्मूलो ह्यधर्म उभये हते ॥ ३ ॥

 

 आगमोपः प्रजा देशः कालः कर्म च जन्म च ।

 ध्यानं मंत्रोऽथ संस्कारो दशैते गुणहेतवः ॥ ४ ॥

 

 तत् तत् सात्त्विकमेवैषां यद् यद् वृद्धाः प्रचक्षते ।

 निन्दन्ति तामसं तत्तद् राजसं तद् उपेक्षितम् ॥ ५ ॥

 

 सात्त्विकान्येव सेवेत पुमान् सत्त्वविवृद्धये ।

 ततो धर्मस्ततो ज्ञानं यावत् स्मृतिरपोहनम् ॥ ६ ॥

 

 वेणुसङ्घर्षजो वह्निः दग्ध्वा शाम्यति तद्‌वनम् ।

 एवं गुणव्यत्ययजो, देहः शाम्यति तत्क्रियः ॥ ७ ॥

 

                उद्धव उवाच

 

 विदन्ति मर्त्याः प्रायेण विषयान् पदमापदाम् ।

 तथापि भुञ्जते कृष्ण तत्कथं श्वखराजवत् ॥ ८ ॥

 

              श्रीभगवानुवाच

 

 अहमित्यन्यथा बुद्धिः प्रमत्तस्य यथा हृदि ।

 उत्सर्पति रजो घोरं ततो वैकारिकं मनः ॥ ९ ॥

 

 रजोयुक्तस्य मनसः सङ्कल्पः सविकल्पकः ।

 ततः कामो गुणध्यानाद् दुःसहः स्याद् हि दुर्मतेः॥१०॥

 

 करोति कामवशगः कर्माण्यविजितेन्द्रियः ।

 दुःखोदर्काणि संपश्यन् रजोवेग विमोहितः ॥ ११ ॥

 

 रजस्तमोभ्यां यदपि विद्वान् विक्षिप्तधीः पुनः ।

 अतंद्रितो मनो युञ्जन् दोषदृष्टिर्न सज्जते ॥ १२ ॥

 

 अप्रमत्तोऽनुयुञ्जीत मनो मय्यर्पयन् शनैः ।

 अनिर्विण्णो यथाकालं जितश्वासो जितासनः ॥ १३ ॥

 

 एतावान् योग आदिष्टो मच्छिष्यैः सनकादिभिः ।

 सर्वतो मन आकृष्य मय्यद्धाऽऽवेश्यते यथा ॥ १४ ॥

 

                 उद्धव उवाच

 

 यदा त्वं सनकादिभ्यो येन रूपेण केशव ।

 योगमादिष्टवानेतद् रूपमिच्छामि वेदितुम् ॥ १५ ॥

 

                श्रीभगवानुवाच

 

 पुत्रा हिरण्यगर्भस्य मानसाः सनकादयः ।

 पप्रच्छुः पितरं सूक्ष्मां योगस्यैकान्तिकीं गतिम् ॥ १६ ॥

 

                सनकादय ऊचुः

 

 गुणेष्वाविशते चेतो गुणाश्चेतसि च प्रभो ।

 कथमन्योन्य संत्यागो मुमुक्षोः अतितितीर्षोः ॥ १७ ॥

 

               श्रीभगवानुवाच

 

 एवं पृष्टो महादेवः स्वयंभूः भूतभावनः ।

 ध्यायमानः प्रश्नबीजं नाभ्यपद्यत कर्मधीः ॥ १८ ॥

 

 स मामचिन्तयद् देवः प्रश्नपारतितीर्षया ।

 तस्याहं हंसरूपेण सकाशमगमं तदा ॥ १९ ॥

 

 दृष्ट्वा मां त उपव्रज्य कृत्वा पादाभिवन्दनम् ।

 ब्रह्मामग्रतः कृत्वा पप्रच्छुः को भवान् इति ॥ २० ॥

 

 इत्यहं मुनिभिः पृष्टः तत्त्वजिज्ञासुभिस्तदा ।

 यदवोचमहं तेभ्यः तद् उद्धव निबोध मे ॥ २१ ॥

 

 वस्तुनो यद्यनानात्वमात्मनः प्रश्न ईदृशः ।

 कथं घटेत वो विप्रा वक्तुर्वा मे क आश्रयः ॥ २२ ॥

 

 पञ्चात्मकेषु भूतेषु समानेषु च वस्तुतः ।

 को भवानिति वः प्रश्नो वाचारम्भो ह्यनर्थकः ॥ २३ ॥

 

 मनसा वचसा दृष्ट्या गृह्यतेऽन्यैः अपीन्द्रियैः ।

 अहमेव न मत्तोऽन्यत् इति बुध्यध्वमञ्जसा ॥ २४ ॥

 

 गुणेषु आविशते चेतो गुणाश्चेतसि च प्रजाः ।

 जीवस्य देह उभयं गुणाश्चेतो मदात्मनः ॥ २५ ॥

 

 गुणेषु च आविशत् चित्तमभीक्ष्णं गुणसेवया ।

 गुणाश्च चित्तप्रभवा मद्‌रूप उभयं त्यजेत् ॥ २६ ॥

 

 जाग्रत् स्वप्नः सुषुप्तं च, गुणतो बुद्धिवृत्तयः ।

 तासां विलक्षणो जीवः साक्षित्वेन विनिश्चितः ॥ २७ ॥

 

 यर्हि संसृतिबन्धोऽयं आत्मनो गुणवृत्तिदः ।

 मयि तुर्ये स्थितो जह्यात् त्यागः तद् गुणचेतसाम् ॥ २८ ॥

 

 अहङ्कारकृतं बन्धं आत्मनोऽर्थविपर्ययम् ।

 विद्वान् निर्विद्य संसारचिन्तां तुर्ये स्थितः त्यजेत् ॥ २९ ॥

 

 यावत् नानार्थधीः पुंसो, न निवर्तेत युक्तिभिः ।

 जागर्ति अपि स्वपन् अज्ञः स्वप्ने जागरणं यथा ॥ ३० ॥

 

 असत्त्वाद् आत्मनोऽन्येषां भावानां तत्कृता भिदा ।

 गतयो हेतवश्चास्य मृषा स्वप्नदृशो यथा ॥ ३१ ॥

 

 यो जागरे बहिरनुक्षणधर्मिणोऽर्थान्

     भुङ्क्ते समस्तकरणैहृदि तत्सदृक्षान् ।

 स्वप्ने सुषुप्त उपसंहरते स एकः

     स्मृत्यन्वयात् त्रिगुणवृत्तिदृगिन्द्रियेशः ॥ ३२ ॥

 

 एवं विमृश्य गुणतो मनसः त्र्यवस्था

     मन्मायया मयि कृता इति निश्चितार्थाः ।

 संछिद्य हार्दमनुमानसदुक्तितीक्ष्ण

     ज्ञानासिना भजत माखिलसंशयाधिम् ॥ ३३ ॥

 

 ईक्षेत विभ्रममिदं मनसो विलासं

     दृष्टं विनष्टमतिलोलमलातचक्रम् ।

 विज्ञानमेकं उरुधेव विभाति माया

     स्वप्नः त्रिधा गुणविसर्गकृतो विकल्पः ॥ ३४ ॥

 

 दृष्टिं ततः प्रतिनिवर्त्य निवृत्ततृष्णः

     तूष्णीं भवेत् निजसुखानुभवो निरीहः ।

 संदृश्यते क्व च यदीदमवस्तुबुद्ध्या

     त्यक्तं भ्रमाय न भवेत् स्मृतिरानिपातात् ॥ ३५ ॥

 

 देहं च नश्वरमवस्थितमुत्थितं वा

     सिद्धो न पश्यति यतोऽध्यगमत् स्वरूपम् ।

 दैवाद्-अपेतमथ दैववशाद् उपेतं

     वासो यथा परिकृतं मदिरा-मदान्धः ॥ ३६ ॥

 

 देहोऽपि दैववशगः खलु कर्म यावत्

     स्वारंभकं प्रतिसमीक्षत एव सासुः ।

 तं सप्रपञ्चमधिरूढसमाधियोगः

     स्वाप्नं पुनर्न भजते प्रतिबुद्धवस्तुः ॥ ३७ ॥

 

 मयैतदुक्तं वो विप्रा गुह्यं यत् साङ्ख्ययोगयोः ।

 जानीत माऽऽगतं यज्ञं युष्मद्-धर्मविवक्षया ॥ ३८ ॥

 

 अहं योगस्य साङ्ख्यस्य सत्यस्यर्तस्य तेजसः ।

 परायणं द्विजश्रेष्ठाः श्रियः कीर्तेः दमस्य च ॥ ३९ ॥

 

 मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकम् ।

 सुहृदं प्रियमात्मानं साम्यासङ्गादयोगुणाः ॥ ४० ॥

 

 इति मे छिन्नसन्देहा मुनयः सनकादयः ।

 सभाजयित्वा परया भक्त्यागृणत संस्तवैः ॥ ४१ ॥

 

 तैरहं पूजितः सम्यक् संस्तुतः परमर्षिभिः ।

 प्रत्येयाय स्वकं धाम पश्यतः परमेष्ठिनः ॥ ४२ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे त्रयोदशोऽध्यायः ॥ १३ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!