भागवत द्वादश स्कन्ध अध्याय 12 (Chapter 12.12)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat chapter 12.12
Bhagwat chapter 12.12


                  सूत उवाच

 

 नमो धर्माय महते नमः कृष्णाय वेधसे ।

 ब्रह्मणेभ्यो नमस्कृत्य धर्मान् वक्ष्ये सनातनान् ॥ १ ॥

 

 एतद् वः कथितं विप्रा विष्णोश्चरितमद्‌भुतम् ।

 भवद्‌भिः यदहं पृष्टो नराणां पुरुषोचितम् ॥ २ ॥

 

 अत्र सङ्‌कीर्तितः साक्षात् सर्वपापहरो हरिः ।

 नारायणो हृषीकेशो भगवान् सात्वतां पतिः ॥ ३ ॥

 

 अत्र ब्रह्म परं गुह्यं जगतः प्रभवाप्ययम् ।

 ज्ञानं च तदुपाख्यानं प्रोक्तं विज्ञानसंयुतम् ॥ ४ ॥

 

 भक्तियोगः समाख्यातो वैराग्यं च तदाश्रयम् ।

 पारीक्षितं उपाख्यानं नारदाख्यानमेव च ॥ ५ ॥

 

 प्रायोपवेशो राजर्षेः विप्रशापात् परीक्षितः ।

 शुकस्य ब्रह्मर्षभस्य संवादश्च परीक्षितः ॥ ६ ॥

 

 योगधारणयोत्क्रान्तिः संवादो नारदाजयोः ।

 अवतारानुगीतं च सर्गः प्राधानिकोऽग्रतः ॥ ७ ॥

 

 विदुरोद्धवसंवादः क्षत्तृमैत्रेययोस्ततः ।

 पुराणसंहिताप्रश्नो महापुरुषसंस्थितिः ॥ ८ ॥

 

 ततः प्राकृतिकः सर्गः सप्त वैकृतिकाश्च ये ।

 ततो ब्रह्माण्डसम्भूतिः वैराजः पुरुषो यतः ॥ ९ ॥

 

 कालस्य स्थूलसूक्ष्मस्य गतिः पद्मसमुद्‌भवः ।

 भुव उद्धरणेऽम्भोधेः हिरण्याक्षवधो यथा ॥ १० ॥

 

 ऊर्ध्वतिर्यगवाक्सर्गो रुद्रसर्गस्तथैव च ।

 अर्धनारीश्वरस्याथ यतः स्वायंभुवो मनुः ॥ ११ ॥

 

 शतरूपा च या स्त्रीणां आद्या प्रकृतिरुत्तमा ।

 सन्तानो धर्मपत्‍नीनां कर्दमस्य प्रजापतेः ॥ १२ ॥

 

 अवतारो भगवतः कपिलस्य महात्मनः ।

 देवहूत्याश्च संवादः कपिलेन च धीमता ॥ १३ ॥

 

 नवब्रह्मसमुत्पत्तिः दक्षयज्ञविनाशनम् ।

 ध्रुवस्य चरितं पश्चात् पृथोः प्राचीनबर्हिषः ॥ १४ ॥

 

 नारदस्य च संवादः ततः प्रैयव्रतं द्विजाः ।

 नाभेस्ततोऽनुचरितं ऋषभस्य भरतस्य च ॥ १५ ॥

 

 द्वीपवर्षसमुद्राणां गिरिनद्युपवर्णनम् ।

 ज्योतिश्चक्रस्य संस्थानं पातालनरकस्थितिः ॥ १६ ॥

 

 दक्षजन्म प्रचेतोभ्यः तत्पुत्रीणां च सन्ततिः ।

 यतो देवासुरनराः तिर्यङ्‌नगखगादयः ॥ १७ ॥

 

 त्वाष्ट्रस्य जन्मनिधनं पुत्रयोश्च दितेर्द्विजाः ।

 दैत्येश्वरस्य चरितं प्रह्रादस्य महात्मनः ॥ १८ ॥

 

 मन्वन्तरानुकथनं गजेन्द्रस्य विमोक्षणम् ।

 मन्वन्तरावताराश्च विष्णोर्हयशिरादयः ॥ १९ ॥

 

 कौर्मं धान्वतरं मात्स्यं वामनं च जगत्पतेः ।

 क्षीरोदमथनं तद्वद् अमृतार्थे दिवौकसाम् ॥ २० ॥

 

 देवासुरमहायुद्धं राजवंशानुकीर्तनम् ।

 इक्ष्वाकुजन्म तद्वंशः सुद्युम्नस्य महात्मनः ॥ २१ ॥

 

 इलोपाख्यानमत्रोक्तं तारोपाख्यानमेव च ।

 सूर्यवंशानुकथनं शशादाद्या नृगादयः ॥ २२ ॥

 

 सौकन्यं चाथ शर्यातेः ककुत्स्थस्य च धीमतः ।

 खट्वाङ्‌गस्य च मान्धातुः सौभरेः सगरस्य च ॥ २३ ॥

 

 रामस्य कोशलेन्द्रस्य चरितं किल्बिषापहम् ।

 निमेरङ्‌गपरित्यागो जनकानां च सम्भवः ॥ २४ ॥

 

 रामस्य भार्गवेन्द्रस्य निःक्षतृईकरणं भुवः ।

 ऐलस्य सोमवंशस्य ययातेर्नहुषस्य च ॥ २५ ॥

 

 दौष्मन्तेर्भरतस्यापि शान्तनोस्तत्सुतस्य च ।

 ययातेर्ज्येष्ठपुत्रस्य यदोर्वंशोऽनुकीर्तितः ॥ २६ ॥

 

 यत्रावतीर्णो भगवान् कृष्णाख्यो जगदीश्वरः ।

 वसुदेवगृहे जन्म ततो वृद्धिश्च गोकुले ॥ २७ ॥

 

 तस्य कर्माण्यपाराणि कीर्तितान्यसुरद्विषः ।

 पूतनासुपयःपानं शकटोच्चाटनं शिशोः ॥ २८ ॥

 

 तृणावर्तस्य निष्पेषः तथैव बकवत्सयोः ।

 धेनुकस्य सहभ्रातुः प्रलम्बस्य च संक्षयः ॥ २९ ॥

 

 गोपानां च परित्राणं दावाग्नेः परिसर्पतः ।

 दमनं कालियस्याहेः महाहेर्नन्दमोक्षणम् ॥ ३० ॥

 

 व्रतचर्या तु कन्यानां यत्र तुष्टोऽच्युतो व्रतैः ।

 प्रसादो यज्ञपत्‍नीभ्यो विप्राणां चानुतापनम् ॥ ३१ ॥

 

 गोवर्धनोद्धारणं च शक्रस्य सुरभेरथ ।

 यज्ञाभिषेकं कृष्णस्य स्त्रीभिः क्रीडा च रात्रिषु ॥ ३२ ॥

 

 शङ्‌खचूडस्य दुर्बुद्धेः वधोऽरिष्टस्य केशिनः ।

 अक्रूरागमनं पश्चात् प्रस्थानं रामकृष्णयोः ॥ ३३ ॥

 

 व्रजस्त्रीणां विलापश्च मथुरालोकनं ततः ।

 गजमुष्टिकचाणूर कंसादीनां तथा वधः ॥ ३४ ॥

 

 मृतस्यानयनं सूनोः पुनः सान्दीपनेर्गुरोः ।

 मथुरायां निवसता यदुचक्रस्य यत्प्रियम् ।

 कृतमुद्धवरामाभ्यां युतेन हरिणा द्विजाः ॥ ३५ ॥

 

 जरासन्धसमानीत सैन्यस्य बहुशो वधः ।

 घातनं यवनेन्द्रस्य कुशस्थल्या निवेशनम् ॥ ३६ ॥

 

 आदानं पारिजातस्य सुधर्मायाः सुरालयात् ।

 रुक्मिण्या हरणं युद्धे प्रमथ्य द्विषतो हरेः ॥ ३७ ॥

 

 हरस्य जृम्भणं युद्धे बाणस्य भुजकृन्तनम् ।

 प्राग्ज्योतिषपतिं हत्वा कन्यानां हरणं च यत् ॥ ३८ ॥

 

 चैद्यपौण्ड्रकशाल्वानां दन्तवक्रस्य दुर्मतेः ।

 शम्बरो द्विविदः पीठो मुरः पञ्चजनादयः ॥ ३९ ॥

 

 माहात्म्यं च वधस्तेषां वाराणस्याश्च दाहनम् ।

 भारावतरणं भूमेः निमित्तीकृत्य पाण्डवान् ॥ ४० ॥

 

 विप्रशापापदेशेन संहारः स्वकुलस्य च ।

 उद्धवस्य च संवादो वसुदेवस्य चाद्‌भुतः ॥ ४१ ॥

 

 यत्रात्मविद्या ह्यखिला प्रोक्ता धर्मविनिर्णयः ।

 ततो मर्त्यपरित्याग आत्मयोगानुभावतः ॥ ४२ ॥

 

 युगलक्षणवृत्तिश्च कलौ नॄणामुपप्लवः ।

 चतुर्विधश्च प्रलय उत्पत्तिस्त्रिविधा तथा ॥ ४३ ॥

 

 देहत्यागश्च राजर्षेः विष्णुरातस्य धीमतः ।

 शाखाप्रणयनं ऋषेः मार्कण्डेयस्य सत्कथा ॥

 महापुरुषविन्यासः सूर्यस्य जगदात्मनः ॥ ४४ ॥

 

 इति चोक्तं द्विजश्रेष्ठा यत्पृष्टोऽहं इहास्मि वः ।

 लीलावतारकर्माणि कीर्तितानीह सर्वशः ॥ ४५ ॥

 

 पतितः स्खलितश्चार्तः क्षुत्त्वा वा विवशो ब्रुवन् ।

 हरये नम इत्युच्चैः मुच्यते सर्वपातकात् ॥ ४६ ॥

 

 सङ्‌कीर्त्यमानो भगवान् अनन्तः

          श्रुतानुभावो व्यसनं हि पुंसाम् ।

 प्रविश्य चित्तं विधुनोत्यशेषं

         यथा तमोऽर्कोऽभ्रमिवातिवातः ॥ ४७ ॥

 

 मृषा गिरस्ता ह्यसतीरसत्कथा

          न कथ्यते यद्‌भगवानधोक्षजः ।

 तदेव सत्यं तदुहैव मङ्‌गलं

           तदेव पुण्यं भगवद्‌गुणोदयम् ॥ ४८ ॥

 

 तदेव रम्यं रुचिरं नवं नवं

           तदेव शश्वन्मनसो महोत्सवम् ।

 तदेव शोकार्णवशोषणं नृणां

            यदुत्तमःश्लोकयशोऽनुगीयते ॥ ४९ ॥

 

 न यद्वचश्चित्रपदं हरेर्यशो

           जगत्पवित्रं प्रगृणीत कर्हिचित् ।

 तद् ध्वाङ्‌क्षतीर्थं न तु हंससेवितं

         यत्राच्युतस्तत्र हि साधवोऽमलाः ॥ ५० ॥

 

 तद्वाग्विसर्गो जनताघसंप्लवो

         यस्मिन् प्रतिश्लोकमबद्धवत्यपि ।

 नामान्यनन्तस्य यशोऽङ्‌कितानि यत्

      श्रृण्वन्ति गायन्ति गृणन्ति साधवः ॥ ५१ ॥

 

 नैष्कर्म्यमप्यच्युत भाववर्जितं

           न शोभते ज्ञानमलं निरञ्जनम् ।

 कुतः पुनः शश्वदभद्रमीश्वरे

           न ह्यर्पितं कर्म यदप्यनुत्तमम् ॥ ५२ ॥

 

 यशःश्रियामेव परिश्रमः परो

              वर्णाश्रमाचारतपःश्रुतादिषु ।

 अविस्मृतिः श्रीधरपादपद्मयोः

           गुणानुवादश्रवणादरादिभिर्हरेः ॥ ५३ ॥

 

 अविस्मृतिः कृष्णपदारविन्दयोः

        क्षिणोत्यभद्राणि च शं तनोति च ।

 सत्त्वस्य शुद्धिं परमात्मभक्तिं

             ज्ञानं च विज्ञानविरागयुक्तम् ॥ ५४ ॥

 

 यूयं द्विजाग्र्या बत भूरिभागा

            यच्छश्वदात्मन्यखिलात्मभूतम् ।

 नारायणं देवमदेवमीशं

              अजस्रभावा भजताविवेश्य ॥ ५५ ॥

 

 अहं च संस्मारित आत्मतत्त्वं

              श्रुतं पुरा मे परमर्षिवक्त्रात् ।

 प्रायोपवेशे नृपतेः परीक्षितः

        सदस्यृषीणां महतां च श्रृण्वताम् ॥ ५६ ॥

 

 एतद्वः कथितं विप्राः कथनीयोरुकर्मणः ।

 माहात्म्यं वासुदेवस्य सर्वाशुभविनाशनम् ॥ ५७ ॥

 

 य एतत्श्रावयेन्नित्यं यामक्षणमनन्यधीः ।

 श्रद्धावान् योऽनुश्रृणुयात् पुनात्यात्मानमेव सः ॥ ५८ ॥

 

 द्वादश्यामेकादश्यां वा श्रृण्वन्नायुष्यवान् भवेत् ।

 पठत्यनश्नन् प्रयतः ततो भवत्यपातकी ॥ ५९ ॥

 

 पुष्करे मथुरायां च द्वारवत्यां यतात्मवान् ।

 उपोष्य संहितामेतां पठित्वा मुच्यते भयात् ॥ ६० ॥

 

 देवता मुनयः सिद्धाः पितरो मनवो नृपाः ।

 यच्छन्ति कामान् गृणतः श्रृण्वतो यस्य कीर्तनात् ॥ ६१ ॥

 

 ऋचो यजूंषि सामानि द्विजोऽधीत्यानुविन्दते ।

 मधुकुल्या घृतकुल्याः पयःकुल्याश्च तत्फलम् ॥ ६२ ॥

 

 पुराणसंहितां एतां अधीत्य प्रयतो द्विजः ।

 प्रोक्तं भगवता यत्तु तत्पदं परमं व्रजेत् ॥ ६३ ॥

 

 विप्रोऽधीत्याप्नुयात् प्रज्ञां राजन्योदधिमेखलाम् ।

 वैश्यो निधिपतित्वं च शूद्रः शुध्येत पातकात् ॥ ६४ ॥

 

 कलिमलसंहतिकालनोऽखिलेशो

          हरिरितरत्र न गीयते ह्यभीक्ष्णम् ।

 इह तु पुनर्भगवानशेषमूर्तिः

         परिपठितोऽनुपदं कथाप्रसङ्‌गैः ॥ ६५ ॥

 

 तमहमजमनन्तमात्मतत्त्वं

        जगदुदयस्थितिसंयमात्मशक्तिम् ।

 द्युपतिभिरजशक्रशङ्‌कराद्यैः

        दुरवसितस्तवमच्युतं नतोऽस्मि ॥ ६६ ॥

 

 उपचितनवशक्तिभिः स्व आत्मनि

         उपरचितस्थिरजङ्‌गमालयाय ।

 भगवत उपलब्धिमात्रधाम्ने

         सुरऋषभाय नमः सनातनाय ॥ ६७ ॥

 

 स्वसुखनिभृतचेतास्तद्व्युदस्तान्यभावोऽपि

         अजितरुचिरलीलाकृष्टसारस्तदीयम् ।

 व्यतनुत कृपया यः तत्त्वदीपं पुराणं

      तमखिलवृजिनघ्नं व्याससूनुं नतोऽस्मि ॥ ६८ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां

    द्वादशस्कन्धे द्वादशस्कन्धार्थनिरूपणं नाम

            द्वादशोऽध्यायः ॥ १२ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!