भागवत द्वादश स्कन्ध अध्याय 10 (Chapter 12.10)

SOORAJ KRISHNA SHASTRI
By -

 

Bhagwat chapter 12.10
Bhagwat chapter 12.10


               सूत उवाच

 

 स एवं अनुभूयेदं नारायणविनिर्मितम् ।

 वैभवं योगमायायाः तमेव शरणं ययौ ॥ १ ॥

 

           श्रीमार्कण्डेय उवाच

 

 प्रपन्नोऽस्म्यङ्‌घ्रिमूलं ते प्रपन्नाभयदं हरे ।

 यन्माययापि विबुधा मुह्यन्ति ज्ञानकाशया ॥ २ ॥

 

              सूत उवाच

 

 तमेवं निभृतात्मानं वृषेण दिवि पर्यटन् ।

 रुद्राण्या भगवान् रुद्रो ददर्श स्वगणैर्वृतः ॥ ३ ॥

 

 अथोमा तं ऋषिं वीक्ष्य गिरिशं समभाषत ।

 पश्येमं भगवन् विप्रं निभृतात्मेन्द्रियाशयम् ॥ ४ ॥

 

 निभृतोदझषव्रातं   वातापाये   यथार्णवः ।

 कुर्वस्य तपसः साक्षात् संसिद्धिं सिद्धिदो भवान्॥५॥

 

              श्रीभगवानुवाच

 

 नैवेच्छत्याशिषः क्वापि ब्रह्मर्षिर्मोक्षमप्युत ।

 भक्तिं परां भगवति लब्धवान् पुरुषेऽव्यये ॥ ६ ॥

 

 अथापि संवदिष्यामो भवान्येतेन साधुना ।

 अयं हि परमो लाभो नृणां साधुसमागमः ॥ ७ ॥

 

               सूत उवाच

 

 इत्युक्त्वा तमुपेयाय भगवान् स सतां गतिः ।

 ईशानः सर्वविद्यानां ईश्वरः सर्वदेहिनाम् ॥ ८ ॥

 

 तयोरागमनं साक्षाद् ईशयोर्जगदात्मनोः ।

 न वेद रुद्धधीवृत्तिः आत्मानं विश्वमेव च ॥ ९ ॥

 

 भगवान् तदभिज्ञाय गिरिशो योगमायया ।

 आविशत्तद्‌गुहाकाशं वायुश्छिद्रमिवेश्वरः ॥ १० ॥

 

 आत्मन्यपि शिवं प्राप्तं तडित्पिङ्‌गजटाधरम् ।

 त्र्यक्षं दशभुजं प्रांशुं उद्यन्तं इव भास्करम् ॥ ११ ॥

 

 व्याघ्रचर्माम्बरं शूल खट्वाङ्‌गचर्मभिः ।

 अक्षमालाडमरुक कपालासिधनुः सह ॥ १२ ॥

 

 बिभ्राणं सहसा भातं विचक्ष्य हृदि विस्मितः ।

 किमिदं कुत एवेति समाधेर्विरतो मुनिः ॥ १३ ॥

 

 नेत्रे उन्मील्य ददृशे सगणं सोमयाऽऽगतम् ।

 रुद्रं त्रिलोकैकगुरुं ननाम शिरसा मुनिः ॥ १४ ॥

 

 तस्मै सपर्यां व्यदधात् सगणाय सहोमया ।

 स्वागतासनपाद्यार्घ्य गन्धस्रग् धूपदीपकैः ॥ १५ ॥

 

 आह चात्मानुभावेन पूर्णकामस्य ते विभो ।

 करवाम किमीशान येनेदं निर्वृतं जगत् ॥ १६ ॥

 

 नमः शिवाय शान्ताय सत्त्वाय प्रमृडाय च ।

 रजोजुषेऽप्य घोराय नमस्तुभ्यं तमोजुषे ॥ १७ ॥

 

               सूत उवाच

 

 एवं स्तुतः स भगवान् आदिदेवः सतां गतिः ।

 परितुष्टः प्रसन्नात्मा प्रहसन् तं अभाषत ॥ १८ ॥

 

             श्रीभगवानुवाच

 

 वरं वृणीष्व नः कामं वरदेशा वयं त्रयः ।

 अमोघं दर्शनं येषां मर्त्यो यद् विन्दतेऽमृतम् ॥ १९ ॥

 

 ब्राह्मणाः साधवः शान्ता निःसङ्‌गा भूतवत्सलाः ।

 एकान्तभक्ता अस्मासु निर्वैराः समदर्शिनः ॥ २० ॥

 

 सलोका लोकपालास्तान् वन्दन्त्यर्चन्त्युपासते ।

 अहं च भगवान् ब्रह्मा स्वयं च हरिरीश्वरः ॥ २१ ॥

 

 न ते मय्यच्युतेऽजे च भिदामण्वपि चक्षते ।

 नात्मनश्च जनस्यापि तद् युष्मान् वयमीमहि ॥ २२ ॥

 

 न ह्यम्मयानि तीर्थानि न देवाश्चेतनोज्झिताः ।

 ते पुनन्ति उरुकालेन यूयं दर्शनमात्रतः ॥ २३ ॥

 

 ब्राह्मणेभ्यो नमस्यामो येऽस्मद् रूपं त्रयीमयम् ।

 बिभ्रत्यात्मसमाधान तपःस्वाध्यायसंयमैः ॥ २४ ॥

 

 श्रवणाद् दर्शनाद् वापि महापातकिनोऽपि वः ।

 शुध्येरन् अन्त्यजाश्चापि किमु संभाषणादिभिः ॥ २५ ॥

 

                सूत उवाच

 

 इति   चन्द्रललामस्य      धर्मगुह्योपबृंहितम् ।

 वचोऽमृतायनं ऋषिः नातृप्यत् कर्णयोः पिबन् ॥ २६ ॥

 

 स चिरं मायया विष्णोः भ्रामितः कर्शितो भृशम् ।

 शिववागमृतध्वस्त क्लेशपुञ्जस्तमब्रवीत् ॥ २७ ॥

 

            श्रीमार्कण्डेय उवाच

 

 अहो ईश्वरलीलेयं दुर्विभाव्या शरीरिणाम् ।

 यन्नमन्तीशितव्यानि स्तुवन्ति जगदीश्वराः ॥ २८ ॥

 

 धर्मं ग्राहयितुं प्रायः प्रवक्तारश्च देहिनाम् ।

 आचरन्ति अनुमोदन्ते क्रियमाणं स्तुवन्ति च ॥ २९ ॥

 

 नैतावता भगवतः स्वमायामयवृत्तिभिः ।

 न दुष्येतानुभावस्तैः मायिनः कुहकं यथा ॥ ३० ॥

 

 सृष्ट्वेदं मनसा विश्वं आत्मनानुप्रविश्य यः ।

 गुणैः कुर्वद्‌भिराभाति कर्तेव स्वप्नदृग् यथा ॥ ३१ ॥

 

 तस्मै नमो भगवते त्रिगुणाय गुणात्मने ।

 केवलायाद्वितीयाय गुरवे ब्रह्ममूर्तये ॥ ३२ ॥

 

 कं वृणे नु परं भूमन् वरं त्वद् वरदर्शनात् ।

 यद्दर्शनात्पूर्णकामः सत्यकामः पुमान् भवेत् ॥ ३३ ॥

 

 वरमेकं वृणेऽथापि पूर्णात् कामाभिवर्षणात् ।

 भगवति अच्युतां भक्तिं तत्परेषु तथा त्वयि ॥ ३४ ॥

 

                 सूत उवाच

 

 इत्यर्चितोऽभिष्टुतश्च मुनिना सूक्तया गिरा ।

 तं आह भगवान् शर्वः शर्वया चाभिनन्दितः ॥ ३५ ॥

 

 कामो महर्षे सर्वोऽयं भक्तिमान् त्वं अमधोक्षजे ।

 आकल्पान्ताद् यशः पुण्यं अमजरामरता तथा ॥ ३६ ॥

 

 ज्ञानं त्रैकालिकं ब्रह्मन् विज्ञानं च विरक्तिमत् ।

 ब्रह्मवर्चस्विनो भूयात् पुराणाचार्यतास्तु ते ॥ ३७ ॥

 

                सूत उवाच

 एवं वरान् स मुनये दत्त्वागात् त्र्यक्ष ईश्वरः ।

 देव्यै तत्कर्म कथयन् अनुभूतं पुरामुना ॥ ३८ ॥

 

 सोऽप्यवाप्तमहायोग महिमा भार्गवोत्तमः ।

 विचरति अधुनाप्यद्धा हरावेकान्ततां गतः ॥ ३९ ॥

 

 अनुवर्णितमेतत्ते मार्कण्डेयस्य धीमतः ।

 अनुभूतं भगवतो मायावैभवमद्‌भुतम् ॥ ४० ॥

 

 एतत् केचिद् अविद्वांसो मायासंसृतिरात्मनः ।

 अनाद्यावर्तितं नॄणां कादाचित्कं प्रचक्षते ॥ ४१ ॥

 

 य एवमेतद्‌भृगुवर्य वर्णितं

        रथाङ्‌गपाणेः अनुभावभावितम् ।

 संश्रावयेत् संश्रृणुयादु तावुभौ

            तयोर्न कर्माशयसंसृतिर्भवेत् ॥ ४२ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां द्वादशस्कन्धे दशमोऽध्यायः॥१०॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!