भागवत नवम स्कन्ध अष्टम अध्याय (bhagwat 9.8)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 9.8
bhagwat chapter 9.8





            श्रीशुक उवाच

 

 हरितो रोहितसुतः चंपः तस्माद्विनिर्मिता ।

 चंपापुरी सुदेवोऽतो विजयो यस्य चात्मजः ॥ १ ॥

 

 भरुकस्तत्सुतस्तस्माद् वृकस्तस्यापि बाहुकः ।

 सोऽरिभिर्हृतभू राजा सभार्यो वनमाविशत् ॥ २ ॥

 

 वृद्धं तं पञ्चतां प्राप्तं महिष्यनु मरिष्यती ।

 और्वेण जानतात्मानं प्रजावन्तं निवारिता ॥ ३ ॥

 

 आज्ञायास्यै सपत्‍नीभिः गरो दत्तोऽन्धसा सह ।

 सह तेनैव सञ्जातः सगराख्यो महायशाः ॥ ४ ॥

 

 सगरश्चक्रवर्त्यासीत् सागरो यत्सुतैः कृतः ।

 यस्तालजंघान् यवनात् शकान् हैहयबर्बरान् ॥ ५ ॥

 

 नावधीद् गुरुवाक्येन चक्रे विकृतवेषिणः ।

 मुण्डान् श्मश्रुधरान् कांश्चित् मुक्तकेशार्धमुण्डितान् ॥ ६ ॥

 

 अनन्तर्वाससः कांश्चिद् अबहिर्वाससोऽपरान् ।

 सोऽश्वमेधैरयजत सर्ववेदसुरात्मकम् ॥ ७ ॥

 

 और्वोपदिष्टयोगेन हरिमात्मानमीश्वरम् ।

 तस्योत्सृष्टं पशुं यज्ञे जहाराश्वं पुरन्दरः ॥ ८ ॥

 

 सुमत्यास्तनया दृप्ताः पितुरादेशकारिणः ।

 हयं अन्वेषमाणास्ते समन्तात् न्यखनन् मन्महीम्॥९॥

 

 प्राग् उदीच्यां दिशि हयं ददृशुः कपिलान्तिके ।

 एष वाजिहरश्चौर आस्ते मीलितलोचनः ॥ १० ॥

 

 हन्यतां हन्यतां पाप इति षष्टिसहस्रिणः ।

 उदायुधा अभिययुः उन्मिमेष तदा मुनिः ॥ ११ ॥

 

 स्वशरीराग्निना तावन् महेन्द्रहृतचेतसः ।

 महद्व्यतिक्रमहता भस्मसाद् अभवन् क्षणात् ॥ १२ ॥

 

 न साधुवादो मुनिकोपभर्जिता

             नृपेन्द्रपुत्रा इति सत्त्वधामनि ।

 कथं तमो रोषमयं विभाव्यते

          जगत्पवित्रात्मनि खे रजो भुवः ॥ १३ ॥

 

 यस्येरिता सांख्यमयी दृढेह नौः

             यया मुमुक्षुस्तरते दुरत्ययम् ।

 भवार्णवं मृत्युपथं विपश्चितः

          परात्मभूतस्य कथं पृथङ्‌मतिः ॥ १४ ॥

 

 योऽसमञ्जस इत्युक्तः स केशिन्या नृपात्मजः ।

 तस्य पुत्रोऽंशुमान्नाम पितामहहिते रतः ॥ १५ ॥

 

 असमञ्जस आत्मानं दर्शयन् असमञ्जसम् ।

 जातिस्मरः पुरा संगाद् योगी योगाद् विचालितः ॥ १६ ॥

 

 आचरन् गर्हितं लोके ज्ञातीनां कर्म विप्रियम् ।

 सरय्वां क्रीडतो बालान् प्रास्यदुद्वेजयञ्जनम् ॥ १७ ॥

 

 एवंवृत्तः परित्यक्तः पित्रा स्नेहमपोह्य वै ।

 योगैश्वर्येण बालान् तान् दर्शयित्वा ततो ययौ ॥ १८ ॥

 

 अयोध्यावासिनः सर्वे बालकान् पुनरागतान् ।

 दृष्ट्वा विसिस्मिरे राजन्राजा चाप्यन्वतप्यत ॥ १९ ॥

 

 अंशुमांश्चोदितो राज्ञा तुरगान्वेषणे ययौ ।

 पितृव्यखातानुपथं भस्मान्ति ददृशे हयम् ॥ २० ॥

 

 तत्रासीनं मुनिं वीक्ष्य कपिलाख्यं अधोक्षजम् ।

 अस्तौत् समाहितमनाः प्राञ्जलिः प्रणतो महान् ॥ २१ ॥

 

               अंशुमानुवाच

 

 न पश्यति त्वां परमात्मनोऽजनो

            न बुध्यतेऽद्यापि समाधियुक्तिभिः ।

 कुतोऽपरे तस्य मनःशरीरधी

                  विसर्गसृष्टा वयमप्रकाशाः ॥ २२ ॥

 


 ये देहभाजस्त्रिगुणप्रधाना

               गुणान् विपश्यन्त्युत वा तमश्च ।

 यन्मायया मोहितचेतसस्ते

             विदुः स्वसंस्थं न बहिःप्रकाशाः ॥ २३ ॥

 

 

तं त्वां अहं ज्ञानघनं स्वभाव

                  प्रध्वस्तमायागुणभेदमोहैः ।

 सनन्दनाद्यैर्मुनिभिर्विभाव्यं

                कथं विमूढः परिभावयामि ॥ २४ ॥

 


 प्रशान्त मायागुणकर्मलिंगं

                अनामरूपं सदसद्विमुक्तम् ।

 ज्ञानोपदेशाय गृहीतदेहं

               नमामहे त्वां पुरुषं पुराणम् ॥ २५ ॥

 

 त्वन्मायारचिते लोके वस्तुबुद्ध्या गृहादिषु ।

 भ्रमन्ति कामलोभेर्ष्या मोहविभ्रान्तचेतसः ॥ २६ ॥

 

 अद्य नः सर्वभूतात्मन् कामकर्मेन्द्रियाशयः ।

 मोहपाशो दृढश्छिन्नो भगवन् तव दर्शनात् ॥ २७ ॥

 

                श्रीशुक उवाच

 

 इत्थं गीतानुभावस्तं भगवान् कपिलो मुनिः ।

 अंशुमन्तं उवाचेदं अनुग्राह्य धिया नृप ॥ २८ ॥

 

              

              श्रीभगवानुवाच

 

 अश्वोऽयं नीयतां वत्स पितामहपशुस्तव ।

 इमे च पितरो दग्धा गंगाम्भोऽर्हन्ति नेतरत् ॥ २९ ॥

 

 तं परिक्रम्य शिरसा प्रसाद्य हयमानयत् ।

 सगरस्तेन पशुना यज्ञशेषं समापयत् ॥ ३० ॥

 

 राज्यं अंशुमते न्यस्य निःस्पृहो मुक्तबन्धनः ।

 और्वोपदिष्टमार्गेण लेभे गतिमनुत्तमाम् ॥ ३१ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां नवमस्कन्धे अष्टमोऽध्यायः ॥ ८ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!