भागवत नवम स्कन्ध सप्तम अध्याय (bhagwat 9.7)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 9.7
 bhagwat chapter 9.7





            श्रीशुक उवाच

 

 मान्धातुः पुत्रप्रवरो योऽम्बरीषः प्रकीर्तितः ।

 पितामहेन प्रवृतो यौवनाश्वश्च तत्सुतः ।

 हारीतस्तस्य पुत्रोऽभूत् मान्धातृप्रवरा इमे ॥ १ ॥

 

 नर्मदा भ्रातृभिर्दत्ता पुरुकुत्साय योरगैः ।

 तया रसातलं नीतो भुजगेन्द्रप्रयुक्तया ॥ २ ॥

 

 गन्धर्वान् अवधीत् तत्र वध्यान् वै विष्णुशक्तिधृक् ।

 नागाल्लब्धवरः सर्पात् अभयं स्मरतामिदम् ॥ ३ ॥

 

 त्रसद्दस्युः पौरुकुत्सो योऽनरण्यस्य देहकृत् ।

 हर्यश्वः तत्सुतः तस्मात् अरुणोऽथ त्रिबन्धनः ॥ ४ ॥

 

 तस्य सत्यव्रतः पुत्रः त्रिशङ्‌कुरिति विश्रुतः ।

 प्राप्तश्चाण्डालतां शापाग् गुरोः कौशिकतेजसा ॥ ५ ॥

 

 सशरीरो गतः स्वर्गं अद्यापि दिवि दृश्यते ।

 पातितोऽवाक्‌शिरा देवैः तेनैव स्तम्भितो बलात् ॥ ६ ॥

 

 त्रैशङ्‌कवो हरिश्चन्द्रो विश्वामित्रवसिष्ठयोः ।

 यन्निमित्तमभूद् युद्धं पक्षिणोर्बहुवार्षिकम् ॥ ७ ॥

 

 सोऽनपत्यो विषण्णात्मा नारदस्योपदेशतः ।

 वरुणं शरणं यातः पुत्रो मे जायतां प्रभो ॥ ८ ॥

 

 यदि वीरो महाराज तेनैव त्वां यजे इति ।

 तथेति वरुणेनास्य पुत्रो जातस्तु रोहितः ॥ ९ ॥

 

 जातः सुतो ह्यनेनाङ्‌ग मां यजस्वेति सोऽब्रवीत् ।

 यदा पशुर्निर्दशः स्याद् अथ मेध्यो भवेदिति ॥ १० ॥

 

 निर्दशे च स आगत्य यजस्वेत्याह सोऽब्रवीत् ।

 दन्ताः पशोर्यत् जायेरन् अथ मेध्यो भवेदिति ॥ ११ ॥

 

 दन्ता जाता यजस्वेति स प्रत्याहाथ सोऽब्रवीत् ।

 यदा पतन्त्यस्य दन्ता अथ मेध्यो भवेदिति ॥ १२ ॥

 

 पशोर्निपतिता दन्ता यजस्वेत्याह सोऽब्रवीत् ।

 यदा पशोः पुनर्दन्ता जायन्तेऽथ पशुः शुचिः ॥ १३ ॥

 

 पुनर्जाता यजस्वेति स प्रत्याहाथ सोऽब्रवीत् ।

 सान्नाहिको यदा राजन् राजन्योऽथ पशुः शुचिः ॥ १४ ॥

 

 इति पुत्रानुरागेण स्नेहयन् त्रितचेतसा ।

 कालं वञ्चयता तं तमुक्तो देवस्तमैक्षत ॥ १५ ॥

 

 रोहितस्तदभिज्ञाय पितुः कर्म चिकीर्षितम् ।

 प्राणप्रेप्सुर्धनुष्पाणिः अरण्यं प्रत्यपद्यत ॥ १६ ॥

 

 पितरं वरुणग्रस्तं श्रुत्वा जातमहोदरम् ।

 रोहितो ग्राममेयाय तमिन्द्रः प्रत्यषेधत ॥ १७ ॥

 

 भूमेः  पर्यटनं  पुण्यं  तीर्थक्षेत्रनिषेवणैः ।

 रोहितायादिशच्छक्रः सोऽप्यरण्येऽवसत्समाम्॥१८॥

 

 एवं द्वितीये तृतीये चतुर्थे पञ्चमे तथा ।

 अभ्येत्याभ्येत्य स्थविरो विप्रो भूत्वाऽऽह वृत्रहा॥१९॥

 

 षष्ठं संवत्सरं तत्र चरित्वा रोहितः पुरीम् ।

 उपव्रजन् अजीगर्ताद् अक्रीणान् मध्यमं सुतम् ॥ २० ॥

 

 शुनःशेपं पशुं पित्रे प्रदाय समवन्दत ।

 ततः पुरुषमेधेन हरिश्चन्द्रो महायशाः ॥ २१ ॥

 

 मुक्तोदरोऽयजद् देवान् वरुणादीन् महत्कथः ।

 विश्वामित्रोऽभवत् तस्मिन् होता चाध्वर्युरात्मवान् ॥२२॥

 

 जमदग्निरभूद् ब्रह्मा वसिष्ठोऽयास्यः सामगः ।

 तस्मै तुष्टो ददौ इन्द्रः शातकौम्भमयं रथम् ॥ २३ ॥

 

 शुनःशेपस्य माहात्म्यं उपरिष्टात् प्रचक्ष्यते ।

 सत्यंसारां धृतिं दृष्ट्वा सभार्यस्य च भूपतेः ॥ २४ ॥

 

 विश्वामित्रो भृशं प्रीतो ददौ अविहतां गतिम् ।

 मनः पृथिव्यां तामद्‌भिः तेजसापोऽनिलेन तत् ॥ २५ ॥

 

 खे वायुं धारयन् तच्च भूतादौ तं महात्मनि ।

 तस्मिन् ज्ञानकलां ध्यात्वा तयाज्ञानं विनिर्दहन् ॥ २६ ॥

 

 हित्वा तां स्वेन भावेन निर्वाणसुखसंविदा ।

 अनिर्देश्याप्रतर्क्येण तस्थौ विध्वस्तबन्धनः ॥ २७ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां नवमस्कन्धे सप्तमोऽध्यायः॥७॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!