भागवत नवम स्कन्ध षष्टम अध्याय (bhagwat 9.6)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 9.6
bhagwat chapter 9.6





              श्रीशुक उवाच

 

 विरूपः केतुमान् शंभुः अंबरीषसुतास्त्रयः ।

 विरूपात्पृषदश्वोऽभूत् तत्पुत्रस्तु रथीतरः ॥ १ ॥

 

 रथीतरस्याप्रजस्य भार्यायां तन्तवेऽर्थितः ।

 अङ्‌गिरा जनयामास ब्रह्मवर्चस्विनः सुतान् ॥ २ ॥

 

 एते क्षेत्रप्रसूता वै पुनस्त्वाङ्‌गिरसाः स्मृताः ।

 रथीतराणां प्रवराः क्षत्रोपेता द्विजातयः ॥ ३ ॥

 

 क्षुवतस्तु मनोर्जज्ञे इक्ष्वाकुर्घ्राणतः सुतः ।

 तस्य पुत्रशतज्येष्ठा विकुक्षिनिमिदण्डकाः ॥ ४ ॥

 

 तेषां पुरस्ताद् अभवन् आर्यावर्ते नृपा नृप ।

 पञ्चविंशतिः पश्चाच्च त्रयो मध्ये परेऽन्यतः ॥ ५ ॥

 

 स एकदाष्टकाश्राद्धे इक्ष्वाकुः सुतमादिशत् ।

 मांसमानीयतां मेध्यं विकुक्षे गच्छ मा चिरम् ॥ ६ ॥

 

 तथेति स वनं गत्वा मृगान् हत्वा क्रियार्हणान् ।

 श्रान्तो बुभुक्षितो वीरः शशं चाददपस्मृतिः ॥ ७ ॥

 

 शेषं निवेदयामास पित्रे तेन च तद्‍गुरुः ।

 चोदितः प्रोक्षणायाह दुष्टमेतद् अकर्मकम् ॥ ८ ॥

 

 ज्ञात्वा पुत्रस्य तत्कर्म गुरुणाभिहितं नृपः ।

 देशान्निःसारयामास सुतं त्यक्तविधिं रुषा ॥ ९ ॥

 

 स तु विप्रेण संवादं जापकेन समाचरन् ।

 त्यक्त्वा कलेवरं योगी स तेनावाप यत् परम् ॥ १० ॥

 

 पितर्युपरतेऽभ्येत्य विकुक्षिः पृथिवीमिमाम् ।

 शासदीजे हरिं यज्ञैः शशाद इति विश्रुतः ॥ ११ ॥

 

 पुरञ्जयस्तस्य सुत इन्द्रवाह इतीरितः ।

 ककुत्स्थ इति चाप्युक्तः शृणु नामानि कर्मभिः ॥ १२ ॥

 

 कृतान्त आसीत् समरो देवानां सह दानवैः ।

 पार्ष्णिग्राहो वृतो वीरो देवैर्दैत्यपराजितैः ॥ १३ ॥

 

 वचनाद् देवदेवस्य विष्णोर्विश्वात्मनः प्रभोः ।

 वाहनत्वे वृतस्तस्य बभूवेन्द्रो महावृषः ॥ १४ ॥

 

 स सन्नद्धो धनुर्दिव्यं आदाय विशिखान्छितान् ।

 स्तूयमानः समारुह्य युयुत्सुः ककुदि स्थितः ॥ १५ ॥

 

 तेजसाऽऽप्यायितो विष्णोः पुरुषस्य परात्मनः ।

 प्रतीच्यां दिशि दैत्यानां न्यरुणत् त्रिदशैः पुरम् ॥ १६ ॥

 

 तैस्तस्य चाभूत् प्रधनं तुमुलं लोमहर्षणम् ।

 यमाय भल्लैरनयद् दैत्यान् येऽभिययुर्मृधे ॥ १७ ॥

 

 तस्येषुपाताभिमुखं युगान्ताग्निं इवोल्बणम् ।

 विसृज्य दुद्रुवुर्दैत्या हन्यमानाः स्वमालयम् ॥ १८ ॥

 

 जित्वा परं धनं सर्वं सश्रीकं वज्रपाणये ।

 प्रत्ययच्छत्स राजर्षिः इति नामभिराहृतः ॥ १९ ॥

 

 पुरञ्जयस्य पुत्रोऽभूद् अनेनास्तत्सुतः पृथुः ।

 विश्वगन्धिस्ततश्चन्द्रो युवनाश्वस्तु तत्सुतः ॥ २० ॥

 

 शाबस्तः तत्सुतो येन शाबस्ती निर्ममे पुरी ।

 बृहदश्वस्तु शाबस्तिः ततः कुवलयाश्वकः ॥ २१ ॥

 

 यः प्रियार्थमुतंकस्य धुन्धुनामासुरं बली ।

 सुतानां एकविंशत्या सहस्रैः अहनद् वृतः ॥ २२ ॥

 

 धुन्धुमार इति ख्यातः तत्सुतास्ते च जज्वलुः ।

 धुन्धोर्मुखाग्निना सर्वे त्रय एवावशेषिताः ॥ २३ ॥

 

 दृढाश्वः कपिलाश्वश्च भद्राश्व इति भारत ।

 दृढाश्वपुत्रो हर्यश्वो निकुम्भः तत्सुतः स्मृतः ॥ २४ ॥

 

 बहुलाश्वो निकुम्भस्य कृशाश्वोऽथास्य सेनजित् ।

 युवनाश्वोऽभवत्तस्य सोऽनपत्यो वनं गतः ॥ २५ ॥

 

 भार्याशतेन निर्विण्ण ऋषयोऽस्य कृपालवः ।

 इष्टिं स्म वर्तयां चक्रुः ऐन्द्रीं ते सुसमाहिताः ॥ २६ ॥

 

 राजा तद् यज्ञसदनं प्रविष्टो निशि तर्षितः ।

 दृष्ट्वा शयानान् विप्रांस्तान् पपौ मंत्रजलं स्वयम् ॥ २७ ॥

 

 उत्थितास्ते निशम्याथ व्युदकं कलशं प्रभो ।

 पप्रच्छुः कस्य कर्मेदं पीतं पुंसवनं जलम् ॥ २८ ॥

 

 राज्ञा पीतं विदित्वाथ ईश्वरप्रहितेन ते ।

 ईश्वराय नमश्चक्रुः अहो दैवबलं बलम् ॥ २९ ॥

 

 ततः काल उपावृत्ते कुक्षिं निर्भिद्य दक्षिणम् ।

 युवनाश्वस्य तनयः चक्रवर्ती जजान ह ॥ ३० ॥

 

 कं धास्यति कुमारोऽयं स्तन्यं रोरूयते भृशम् ।

 मां धाता वत्स मा रोदीः इतीन्द्रो देशिनीमदात् ॥ ३१ ॥

 

 न ममार पिता तस्य विप्रदेवप्रसादतः ।

 युवनाश्वोऽथ तत्रैव तपसा सिद्धिमन्वगात् ॥ ३२ ॥

 

 त्रसद्दस्युरितीन्द्रोऽङ्‌ग विदधे नाम यस्य वै ।

 यस्मात् त्रसन्ति हि उद्विग्ना दस्यवो रावणादयः ॥ ३३ ॥

 

 यौवनाश्वोऽथ मान्धाता चक्रवर्त्यवनीं प्रभुः ।

 सप्तद्वीपवतीमेकः शशासाच्युततेजसा ॥ ३४ ॥

 

 ईजे च यज्ञं क्रतुभिः आत्मविद् भूरिदक्षिणैः ।

 सर्वदेवमयं देवं सर्वात्मकमतीन्द्रियम् ॥ ३५ ॥

 

 द्रव्यं मंत्रो विधिर्यज्ञो यजमानस्तथर्त्विजः ।

 धर्मो देशश्च कालश्च सर्वं एतद् यदात्मकम् ॥ ३६ ॥

 

 यावत् सूर्य उदेति स्म यावच्च प्रतितिष्ठति ।

 सर्वं तत् यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ॥ ३७ ॥

 

 शशबिन्दोर्दुहितरि बिन्दुमत्यामधान् नृपः ।

 पुरुकुत्सं अंबरीषं मुचुकुन्दं च योगिनम् ।

 तेषां स्वसारः पञ्चाशत् सौभरिं वव्रिरे पतिम् ॥ ३८॥

 

 यमुनान्तर्जले मग्नः तप्यमानः परंतपः ।

 निर्वृतिं मीनराजस्य दृष्ट्वा मैथुनधर्मिणः ॥ ३९ ॥

 

 जातस्पृहो नृपं विप्रः कन्यां एकां अयाचत ।

 सोऽप्याह गृह्यतां ब्रह्मन् कामं कन्या स्वयंवरे ॥ ४० ॥

 

 स विचिन्त्याप्रियं स्त्रीणां जरठोऽयं असम्मतः ।

 वलीपलित एजत्क इत्यहं प्रत्युदाहृतः ॥ ४१ ॥

 

 साधयिष्ये तथात्मानं सुरस्त्रीणामभीप्सितम् ।

 किं पुनर्मनुजेन्द्राणां इति व्यवसितः प्रभुः ॥ ४२ ॥

 

 मुनिः प्रवेशितः क्षत्त्रा कन्यान्तःपुरमृद्धिमत् ।

 वृतः स राजकन्याभिः एकं पञ्चाशता वरः ॥ ४३ ॥

 

 तासां कलिरभूद् भूयान् तत् अर्थेऽपोह्य सौहृदम् ।

 ममानुरूपो नायं व इति तद्‍गतचेतसाम् ॥ ४४ ॥

 

 स बह्वृचस्ताभिरपारणीय

                 तपःश्रियानर्घ्यपरिच्छदेषु ।

 गृहेषु नानोपवनामलाम्भः

                सरःसु सौगन्धिककाननेषु ॥ ४५ ॥

 

 महार्हशय्यासनवस्त्रभूषण

            स्नानानुलेपाभ्यवहारमाल्यकैः ।

 स्वलङ्‌कृतस्त्रीपुरुषेषु नित्यदा

            रेमेऽनुगायद् द्विजभृङ्‌गवन्दिषु ॥ ४६ ॥

 

 यद्‍गार्हस्थ्यं तु संवीक्ष्य सप्तद्वीपवतीपतिः ।

 विस्मितः स्तम्भमजहात् सार्वभौमश्रियान्वितम् ॥ ४७ ॥

 

 एवं गृहेष्वभिरतो विषयान् विविधैः सुखैः ।

 सेवमानो न चातुष्यद् आज्यस्तोकैरिवानलः ॥ ४८ ॥

 

 स कदाचिद् उपासीन आत्मापह्नवमात्मनः ।

 ददर्श बह्वृचाचार्यो मीनसङ्‌गसमुत्थितम् ॥ ४९ ॥

 

 अहो इमं पश्यत मे विनाशं

                तपस्विनः सच्चरितव्रतस्य ।

 अन्तर्जले वारिचरप्रसङ्‌गात्

             प्रच्यावितं ब्रह्म चिरं धृतं यत् ॥ ५० ॥

 

 सङ्‌गं त्यजेत मिथुनव्रतीनां मुमुक्षुः

     सर्वात्मना न विसृजेद् बहिरिन्द्रियाणि ।

 एकश्चरन् रहसि चित्तमनन्त ईशे

      युञ्जीत तद्व्रतिषु साधुषु चेत् प्रसङ्‌गः ॥ ५१ ॥

 

 

एकस्तपस्व्यहमथाम्भसि मत्स्यसङ्‌गात्

               पञ्चाशदासमुत पञ्चसहस्रसर्गः।

 नान्तं व्रजाम्युभयकृत्यमनोरथानां

           मायागुणैः हृतमतिर्विषयेऽर्थभावः ॥ ५२ ॥

 

 एवं वसन् गृहे कालं विरक्तो न्यासमास्थितः ।

 वनं जगाम अनुययुः तत्पत्‍न्यः पतिदेवताः ॥ ५३ ॥

 

 तत्र तप्त्वा तपस्तीक्ष्णं आत्मदर्शनमात्मवान् ।

 सहैवाग्निभिरात्मानं युयोज परमात्मनि ॥ ५४ ॥

 

 ताः स्वपत्युर्महाराज निरीक्ष्याध्यात्मिकीं गतिम् ।

 अन्वीयुस्तत्प्रभावेण अग्निं शान्तमिवार्चिषः ॥ ५५ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां नवमस्कन्धे षष्ठोऽध्यायः ॥ ६ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!