भागवत नवम स्कन्ध पञ्चम अध्याय (bhagwat 9.5)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 9.5
bhagwat chapter 9.5





              श्रीशुक उवाच

 

 एवं भगवताऽऽदिष्टो दुर्वासाश्चक्रतापितः ।

 अंबरीषं उपावृत्य तत्पादौ दुःखितोऽग्रहीत् ॥ १ ॥

 

 तस्य सोद्यमनं वीक्ष्य पादस्पर्शविलज्जितः ।

 अस्तावीत् तत् हरेः अस्त्रं कृपया पीडितो भृशम् ॥ २ ॥

 

             

               अम्बरीष उवाच

 

 त्वमग्निर्भगवान् सूर्यः त्वं सोमो ज्योतिषां पतिः ।

 त्वं आपस्त्वं क्षितिर्व्योम वायुर्मात्रेन्द्रियाणि च ॥ ३ ॥

 

 सुदर्शन   नमस्तुभ्यं    सहस्राराच्युतप्रिय ।

 सर्वास्त्रघातिन् विप्राय स्वस्ति भूया इडस्पते ॥ ४ ॥

 

 त्वं धर्मस्त्वमृतं सत्यं त्वं यज्ञोऽखिलयज्ञभुक् ।

 त्वं लोकपालः सर्वात्मा त्वं तेजः पौरुषं परम् ॥ ५ ॥

 

 नमः सुनाभाखिलधर्मसेतवे

              ह्यधर्मशीलासुरधूमकेतवे ।

 त्रैलोक्यगोपाय विशुद्धवर्चसे

           मनोजवायाद्‍भुतकर्मणे गृणे ॥ ६ ॥

 

 त्वत्तेजसा धर्ममयेन संहृतं

       तमः प्रकाशश्च दृशो महात्मनाम् ।

 दुरत्ययस्ते महिमा गिरां पते

        त्वद् रूपमेतत् सदसत् परावरम् ॥ ७ ॥

 

 यदा विसृष्टस्त्वमनञ्जनेन वै

              बलं प्रविष्टोऽजित दैत्यदानवम्।

 बाहूदरोर्वङ्‌घ्रिशिरोधराणि

              वृक्णन् अजस्रं प्रधने विराजसे॥ ८ ॥

 

 स त्वं जगत्त्राण खलप्रहाणये

               निरूपितः सर्वसहो गदाभृता ।

 विप्रस्य चास्मत् कुलदैवहेतवे

              विधेहि भद्रं तदनुग्रहो हि नः ॥ ९ ॥

 

 यद्यस्ति दत्तमिष्टं वा स्वधर्मो वा स्वनुष्ठितः ।

 कुलं नो विप्रदैवं चेद् द्विजो भवतु विज्वरः ॥ १० ॥

 

 यदि नो भगवान् प्रीत एकः सर्वगुणाश्रयः ।

 सर्वभूतात्मभावेन द्विजो भवतु विज्वरः ॥ ११ ॥

 

               

               श्रीशुक उवाच

 

 इति संस्तुवतो राज्ञो विष्णुचक्रं सुदर्शनम् ।

 अशाम्यत् सर्वतो विप्रं प्रदहद् राजयाच्ञया ॥ १२ ॥

 

 स मुक्तोऽस्त्राग्नितापेन दुर्वासाः स्वस्तिमान् ततः ।

 प्रशशंस तमुर्वीशं युञ्जानः परमाशिषः ॥ १३ ॥

 

              

               दुर्वासा उवाच

 

 अहो अनन्तदासानां महत्त्वं दृष्टमद्य मे ।

 कृतागसोऽपि यद् राजन् मंगलानि समीहसे ॥ १४ ॥

 

 दुष्करः को नु साधूनां दुस्त्यजो वा महात्मनाम् ।

 यैः संगृहीतो भगवान् सात्वतां ऋषभो हरिः ॥ १५ ॥

 

 यन्नामश्रुतिमात्रेण पुमान् भवति निर्मलः ।

 तस्य तीर्थपदः किं वा दासानां अवशिष्यते ॥ १६ ॥

 

 राजन् अनुगृहीतोऽहं त्वयातिकरुणात्मना ।

 मद् अघं पृष्ठतः कृत्वा प्राणा यन्मेऽभिरक्षिताः ॥ १७ ॥

 

 राजा तं अकृताहारः प्रत्यागमनकांक्षया ।

 चरणौ उवुपसंगृह्य प्रसाद्य समभोजयत् ॥ १८ ॥

 

 सोऽशित्वादृतमानीतं आतिथ्यं सार्वकामिकम् ।

 तृप्तात्मा नृपतिं प्राह भुज्यतां इति सादरम् ॥ १९ ॥

 

 प्रीतोऽस्मि अनुगृहीतोऽस्मि तव भागवतस्य वै ।

 दर्शनस्पर्शनालापैः आतिथ्येनात्ममेधसा ॥ २० ॥

 

 कर्मावदातं एतत् ते गायन्ति स्वःस्त्रियो मुहुः ।

 कीर्तिं परमपुण्यां च कीर्तयिष्यति भूरियम् ॥ २१ ॥

               

                श्रीशुक उवाच

 

 एवं संकीर्त्य राजानं दुर्वासाः परितोषितः ।

 ययौ विहायसाऽऽमंत्र्य ब्रह्मलोकमहैतुकम् ॥ २२ ॥

 

 संवत्सरोऽत्यगात् तावद् यावता नागतो गतः ।

 मुनिस्तद्दर्शनाकांक्षो राजाऽब्भक्षो बभूव ह ॥ २३ ॥

 

 गतेऽथ दुर्वाससि सोऽम्बरीषो

            द्विजोपयोगातिपवित्रमाहरत् ।

 ऋषेर्विमोक्षं व्यसनं च बुद्ध्वा

            मेने स्ववीर्यं च परानुभावम् ॥ २४ ॥

 

 एवं विधानेकगुणः स राजा

              परात्मनि ब्रह्मणि वासुदेवे ।

 क्रियाकलापैः समुवाह भक्तिं

         ययाऽऽविरिञ्च्यान् निरयांश्चकार ॥ २५ ॥

 

              

               श्रीशुक उवाच

 

 अथाम्बरीषस्तनयेषु राज्यं

           समानशीलेषु विसृज्य धीरः ।

 वनं विवेशात्मनि वासुदेवे

          मनो दधद् ध्वस्तगुणप्रवाहः ॥ २६ ॥

 

 इत्येतत् पुण्यमाख्यानं अंबरीषस्य भूपतेः ।

 संकीर्तयन् अनुध्यायन् भक्तो भगवतो भवेत् ॥ २७ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां नवमस्कन्धे पञ्चमोऽध्यायः ॥ ५ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!