भागवत नवम स्कन्ध चतुर्थ अध्याय (bhagwat 9.4)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 9.4
bhagwat chapter 9.4





              श्रीशुक उवाच

 

 नाभागो नभगापत्यं यं ततं भ्रातरः कविम् ।

 यविष्ठं व्यभजन् दायं ब्रह्मचारिणमागतम् ॥ १ ॥

 

 भ्रातरोऽभाङ्‌क्त किं मह्यं भजाम पितरं तव ।

 त्वां ममार्यास्तताभाङ्‌क्षुः मा पुत्रक तदादृथाः ॥ २ ॥

 

 इमे अंगिरसः सत्रं आसतेऽद्य सुमेधसः ।

 षष्ठं षष्ठं उपेत्याहः कवे मुह्यन्ति कर्मणि ॥ ३ ॥

 

 तांन् त्वं शंसय सूक्ते द्वे वैश्वदेवे महात्मनः ।

 ते स्वर्यन्तो धनं सत्र परिशेषितमात्मनः ॥ ४ ॥

 

 दास्यन्ति तेऽथ तान् गच्छ तथा स कृतवान् यथा ।

 तस्मै दत्त्वा ययुः स्वर्गं ते सत्रपरिशेषणम् ॥ ५ ॥

 

 तं कश्चित् स्वीकरिष्यन्तं पुरुषः कृष्णदर्शनः ।

 उवाचोत्तरतोऽभ्येत्य ममेदं वास्तुकं वसु ॥ ६ ॥

 

 ममेदं ऋषिभिः दत्तं इति तर्हि स्म मानवः ।

 स्यान्नौ ते पितरि प्रश्नः पृष्टवान् पितरं यथा ॥ ७ ॥

 

 यज्ञवास्तुगतं सर्वं उच्छिष्टं ऋषयः क्वचित् ।

 चक्रुर्विभागं रुद्राय स देवः सर्वमर्हति ॥ ८ ॥

 

 नाभागस्तं प्रणम्याह तवेश किल वास्तुकम् ।

 इत्याह मे पिता ब्रह्मन् शिरसा त्वां प्रसादये ॥ ९ ॥

 

 यत् ते पितावदद् धर्मं त्वं च सत्यं प्रभाषसे ।

 ददामि ते मन्त्रदृशे ज्ञानं ब्रह्म सनातनम् ॥ १० ॥

 

 गृहाण द्रविणं दत्तं मत्सत्रे परिशेषितम् ।

 इत्युक्त्वान्तर्हितो रुद्रो भगवान् सत्यवत्सलः ॥ ११ ॥

 

 य एतत् संस्मरेत् प्रातः सायं च सुसमाहितः ।

 कविर्भवति मंत्रज्ञो गतिं चैव तथाऽऽत्मनः ॥ १२ ॥

 

 नाभागाद् अंबरीषोऽभूत् महाभागवतः कृती ।

 नास्पृशद् ब्रह्मशापोऽपि यं न प्रतिहतः क्वचित् ॥ १३ ॥

 

                श्रीराजोवाच

 

 भगवन् श्रोतुमिच्छामि राजर्षेः तस्य धीमतः ।

 न प्राभूद् यत्र निर्मुक्तो ब्रह्मदण्डो दुरत्ययः ॥ १४ ॥

 

              श्रीशुक उवाच

 

 अंबरीषो महाभागः सप्तद्वीपवतीं महीम् ।

 अव्ययां च श्रियं लब्ध्वा विभवं चातुलं भुवि ॥ १५ ॥

 

 मेनेऽतिदुर्लभं पुंसां सर्वं तत् स्वप्नसंस्तुतम् ।

 विद्वान् विभवनिर्वाणं तमो विशति यत् पुमान् ॥ १६ ॥

 

 वासुदेवे भगवति तद्‍भक्तेषु च साधुषु ।

 प्राप्तो भावं परं विश्वं येनेदं लोष्टवत् स्मृतम् ॥ १७ ॥

 

 स वै मनः कृष्णपदारविन्दयोः

          वचांसि वैकुण्ठगुणानुवर्णने ।

 करौ हरेर्मन्दिरमार्जनादिषु

         श्रुतिं चकाराच्युतसत्कथोदये ॥ १८ ॥

 

 मुकुन्दलिंगालयदर्शने दृशौ

         तद्‍भृत्यगात्रस्पर्शेङ्‌गसंगमम् ।

 घ्राणं च तत्पादसरोजसौरभे

        श्रीमत् तुलस्या रसनां तदर्पिते ॥ १९ ॥

 

 पादौ हरेः क्षेत्रपदानुसर्पणे

          शिरो हृषीकेश पदाभिवन्दने ।

 कामं च दास्ये न तु कामकाम्यया

        यथोत्तमश्लोक जनाश्रया रतिः ॥ २० ॥

 

 एवं सदा कर्मकलापमात्मनः

            परेऽधियज्ञे भगवत्यधोक्षजे ।

 सर्वात्मभावं विदधन्महीमिमां

         तन्निष्ठविप्राभिहितः शशास ह ॥ २१ ॥

 

 ईजेऽश्वमेधैरधियज्ञमीश्वरं

          महाविभूत्योपचितांगदक्षिणैः ।

 ततैर्वसिष्ठासितगौतमादिभिः

        धन्वन्यभिस्रोतमसौ सरस्वतीम् ॥ २२ ॥

 

 यस्य क्रतुषु गीर्वाणैः सदस्या ऋत्विजो जनाः ।

 तुल्यरूपाः चानिमिषा व्यदृश्यन्त सुवाससः ॥ २३ ॥

 

 स्वर्गो न प्रार्थितो यस्य मनुजैः अमरप्रियः ।

 श्रृण्वद्भिः उपगायद्‌भिः उत्तमश्लोकचेष्टितम् ॥ २४ ॥

 

 समर्द्धयन्ति तान् कामाः स्वाराज्यपरिभाविताः ।

 दुर्लभा नापि सिद्धानां मुकुन्दं हृदि पश्यतः ॥ २५ ॥

 

 स इत्थं भक्तियोगेन तपोयुक्तेन पार्थिवः ।

 स्वधर्मेण हरिं प्रीणन् संगान् सर्वान् शनैर्जहौ ॥ २६ ॥

 

 गृहेषु दारेषु सुतेषु बन्धुषु

             द्विपोत्तमस्यन्दन वाजिवस्तुषु ।

 अक्षय्यरत्‍नाभरणाम्बरादिषु

      अनन्तकोशेषु अकरोत् असन् मतिम् ॥ २७ ॥

 

 तस्मा अदाद् हरिश्चक्रं प्रत्यनीक-भयावहम् ।

 एकान्तभक्तिभावेन प्रीतो भृत्याभिरक्षणम् ॥ २८ ॥

 

 आरिराधयिषुः कृष्णं महिष्या तुल्यशीलया ।

 युक्तः सांवत्सरं वीरो दधार द्वादशीव्रतम् ॥ २९ ॥

 

 व्रतान्ते कार्तिके मासि त्रिरात्रं समुपोषितः ।

 स्नातः कदाचित् कालिन्द्यां हरिं मधुवनेऽर्चयत् ॥ ३० ॥

 

 महाभिषेकविधिना सर्वोपस्करसम्पदा ।

 अभिषिच्याम्बराकल्पैः गन्धमाल्यार्हणादिभिः ॥ ३१ ॥

 

 तद्‍गतान्तरभावेन पूजयामास केशवम् ।

 ब्राह्मणांश्च महाभागान् सिद्धार्थानपि भक्तितः ॥ ३२ ॥

 

 गवां रुक्मविषाणीनां रूप्याङ्‌घ्रीणां सुवाससाम् ।

 पयःशीलवयोरूप वत्सोपस्करसंपदाम् ॥ ३३ ॥

 

 प्राहिणोत् साधुविप्रेभ्यो गृहेषु न्यर्बुदानि षट् ।

 भोजयित्वा द्विजानग्रे स्वाद्वन्नं गुणवत्तमम् ॥ ३४ ॥

 

 लब्धकामैः अनुज्ञातः पारणायोपचक्रमे ।

 तस्य तर्ह्यतिथिः साक्षात् दुर्वासा भगवानभूत् ॥ ३५ ॥

 

 तं आनर्चातिथिं भूपः प्रत्युत्थान् आसनार्हणैः ।

 ययाचेऽभ्यवहाराय पादमूलमुपागतः ॥ ३६ ॥

 

 प्रतिनन्द्य स तां याच्ञां कर्तुमावश्यकं गतः ।

 निममज्ज बृहद् ध्यायन् कालिन्दीसलिले शुभे ॥ ३७ ॥

 

 मुहूर्तार्धावशिष्टायां द्वादश्यां पारणं प्रति ।

 चिन्तयामास धर्मज्ञो द्विजैः तद् धर्मसंकटे ॥ ३८ ॥

 

 ब्राह्मणातिक्रमे दोषो द्वादश्यां यदपारणे ।

 यत्कृत्वा साधु मे भूयाद् अधर्मो वा न मां स्पृशेत् ॥ ३९ ॥

 

 अम्भसा केवलेनाथ करिष्ये व्रतपारणम् ।

 आहुरब्भक्षणं विप्रा हि अशितं नाशितं च तत् ॥ ४० ॥

 

 इत्यपः प्राश्य राजर्षिः चिन्तयन् मनसाच्युतम् ।

 प्रत्यचष्ट कुरुश्रेष्ठ द्विज आगमनमेव सः ॥ ४१ ॥

 

 दुर्वासा यमुनाकूलात् कृत आवश्यक आगतः ।

 राज्ञाभिनन्दितस्तस्य बुबुधे चेष्टितं धिया ॥ ४२ ॥

 

 मन्युना प्रचलद्‍गात्रो भ्रुकुटीकुटिलाननः ।

 बुभुक्षितश्च सुतरां कृताञ्जलिमभाषत ॥ ४३ ॥

 

 अहो अस्य नृशंसस्य श्रियोन्मत्तस्य पश्यत ।

 धर्मव्यतिक्रमं विष्णोः अभक्तस्य ईशमानिनः ॥ ४४ ॥

 

 यो मां अतिथिं आयातं आतिथ्येन निमंत्र्य च ।

 अदत्त्वा भुक्तवान् तस्य सद्यस्ते दर्शये फलम् ॥ ४५ ॥

 

 एवं ब्रुवाण उत्कृत्य जटां रोषप्रदीपितः ।

 तया स निर्ममे तस्मै कृत्यां कालानलोपमाम् ॥ ४६ ॥

 

 तां आपतन्तीं ज्वलतीं असिहस्तां पदा भुवम् ।

 वेपयन्तीं समुद्वीक्ष्य न चचाल पदान्नृपः ॥ ४७ ॥

 

 प्राग् दिष्टं भृत्यरक्षायां पुरुषेण महात्मना ।

 ददाह कृत्यां तां चक्रं क्रुद्धाहिमिव पावकः ॥ ४८ ॥

 

 तद् अभिद्रवद् उद्वीक्ष्य स्वप्रयासं च निष्फलम् ।

 दुर्वासा दुद्रुवे भीतो दिक्षु प्राणपरीप्सया ॥ ४९ ॥

 

 तमन्वधावद्‍भगवद्रथांगं

         दावाग्निः उद्धूतशिखो यथाहिम् ।

 तथानुषक्तं मुनिरीक्षमाणो

             गुहां विविक्षुः प्रससार मेरोः ॥ ५० ॥

 

 दिशो नभः क्ष्मां विवरान् समुद्रान्

       लोकान् सपालान् त्रिदिवं गतः सः ।

 यतो यतो धावति तत्र तत्र

                  सुदर्शनं दुष्प्रसहं ददर्श ॥ ५१ ॥

 

 अलब्धनाथः स सदा कुतश्चित्

               संत्रस्तचित्तोऽरणमेषमाणः ।

 देवं विरिञ्चं समगाद्विधातः

           त्राह्यात्मयोनेऽजिततेजसो माम् ॥ ५२ ॥

 

                 श्रीब्रह्मोवाच

 

 स्थानं मदीयं सहविश्वमेतत्

                 क्रीडावसाने द्विपरार्धसंज्ञे ।

 भ्रूभंगमात्रेण हि संदिधक्षोः

          कालात्मनो यस्य तिरोभविष्यति ॥ ५३ ॥

 

 अहं भवो दक्षभृगुप्रधानाः

                प्रजेशभूतेश सुरेशमुख्याः ।

 सर्वे वयं यत् नियमं प्रपन्ना

              मूर्ध्न्यर्पितं लोकहितं वहामः ॥ ५४ ॥

 

 प्रत्याख्यातो विरिञ्चेन विष्णुचक्रोपतापितः ।

 दुर्वासाः शरणं यातः शर्वं कैलासवासिनम् ॥ ५५ ॥

 

                श्रीरुद्र उवाच

 

 वयं न तात प्रभवाम भूम्नि

           यस्मिन् परेऽन्येऽप्यजजीवकोशाः ।

 भवन्ति काले न भवन्ति हीदृशाः

                सहस्रशो यत्र वयं भ्रमामः ॥ ५६ ॥

 

 अहं  सनत्कुमारश्च    नारदो   भगवानजः ।

 कपिलो अपान्तरतमो देवलो धर्म आसुरिः ॥ ५७ ॥

 

 मरीचिप्रमुखाश्चान्ये सिद्धेशाः पारदर्शनाः ।

 विदाम न वयं सर्वे यन्मायां माययाऽऽवृताः ॥ ५८ ॥

 

 तस्य विश्वेश्वरस्येदं शस्त्रं दुर्विषहं हि नः ।

 तमेवं शरणं याहि हरिस्ते शं विधास्यति ॥ ५९ ॥

 

 ततो निराशो दुर्वासाः पदं भगवतो ययौ ।

 वैकुण्ठाख्यं यदध्यास्ते श्रीनिवासः श्रिया सह ॥ ६० ॥

 

 सन्दह्यमानोऽजितशस्त्रवह्निना

             तत्पादमूले पतितः सवेपथुः ।

 आहाच्युतानन्त सदीप्सित प्रभो

            कृतागसं माव हि विश्वभावन ॥ ६१ ॥

 

 अजानता ते परमानुभावं

           कृतं मयाघं भवतः प्रियाणाम् ।

 विधेहि तस्यापचितिं विधातः

           मुच्येत यन्नाम्न्युदिते नारकोऽपि ॥ ६२ ॥

 

              श्रीभगवानुवाच

 

 अहं भक्तपराधीनो हि अस्वतंत्र इव द्विज ।

 साधुभिर्ग्रस्तहृदयो भक्तैर्भक्तजनप्रियः ॥ ६३ ॥

 

 नाहं आत्मानमाशासे मद्‍भक्तैः साधुभिर्विना ।

 श्रियं चात्यन्तिकीं ब्रह्मन् येषां गतिः अहं परा ॥ ६४ ॥

 

 ये दारागारपुत्राप्तान् प्राणान् वित्तमिमं परम् ।

 हित्वा मां शरणं याताः कथं तान् त्यक्तुमुत्सहे ॥ ६५ ॥

 

 मयि निर्बद्धहृदयाः साधवः समदर्शनाः ।

 वशीकुर्वन्ति मां भक्त्या सत्स्त्रियः सत्पतिं यथा ॥ ६६ ॥

 

 मत्सेवया प्रतीतं च सालोक्यादि चतुष्टयम् ।

 नेच्छन्ति सेवया पूर्णाः कुतोऽन्यत् कालविद्रुतम् ॥ ६७ ॥

 

 साधवो हृदयं मह्यं साधूनां हृदयं त्वहम् ।

 मदन्यत् ते न जानन्ति नाहं तेभ्यो मनागपि ॥ ६८ ॥

 

 उपायं कथयिष्यामि तव विप्र श्रृणुष्व तत् ।

 अयं ह्यात्माभिचारस्ते यतस्तं याहि मा चिरम् ।

 साधुषु प्रहितं तेजः प्रहर्तुः कुरुतेऽशिवम् ॥ ६९ ॥

 

 तपो विद्या च विप्राणां निःश्रेयसकरे उभे ।

 ते एव दुर्विनीतस्य कल्पेते कर्तुरन्यथा ॥ ७० ॥

 

 ब्रह्मन् तद् गच्छ भद्रं ते नाभागतनयं नृपम् ।

 क्षमापय महाभागं ततः शान्तिर्भविष्यति ॥ ७१ ॥

  

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां नवमस्कन्धे चतुर्थोऽध्यायः ॥ ४ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!