भागवत नवम स्कन्ध तृतीय अध्याय (bhagwat 9.3)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 9.3
bhagwat chapter 9.3




             

              श्रीशुक उवाच

 

 शर्यातिर्मानवो राजा ब्रह्मिष्ठः संबभूव ह ।

 यो वा अंगिरसां सत्रे द्वितीयं अह ऊचिवान् ॥ १ ॥

 

 सुकन्या नाम तस्यासीत् कन्या कमललोचना ।

 तया सार्धं वनगतो हि अगमत् व्यवनाश्रमम् ॥ २ ॥

 

 सा सखीभिः परिवृता विचिन्वन्त्यंघ्रिपान् वने ।

 वल्मीकरन्ध्रे ददृशे खद्योते इव ज्योतिषी ॥ ३ ॥

 

 ते दैवचोदिता बाला ज्योतिषी कण्टकेन वै ।

 अविध्यन् मुग्धभावेन सुस्रावासृक् ततो बहिः ॥ ४ ॥

 

 शकृत् मूत्रनिरोधोऽभूत् सैनिकानां च तत्क्षणात् ।

 राजर्षिः तं उपालक्ष्य पुरुषान् विस्मितोऽब्रवीत् ॥ ५ ॥

 

 अप्यभद्रं न युष्माभिः भार्गवस्य विचेष्टितम् ।

 व्यक्तं केनापि नस्तस्य कृतं आश्रमदूषणम् ॥ ६ ॥

 

 सुकन्या प्राह पितरं भीता किञ्चित् कृतं मया ।

 द्वे ज्योतिषी अजानन्त्या निर्भिन्ने कण्टकेन वै ॥ ७ ॥

 

 दुहितुस्तद् वचः श्रुत्वा शर्यातिर्जातसाध्वसः ।

 मुनिं प्रसादयामास वल्मीकान्तर्हितं शनैः ॥ ८ ॥

 

 तद् अभिप्रायमाज्ञाय प्रादाद् दुहितरं मुनेः ।

 कृच्छ्रात् मुक्तः तमामंत्र्य पुरं प्रायात् समाहितः ॥ ९ ॥

 

 सुकन्या च्यवनं प्राप्य पतिं परमकोपनम् ।

 प्रीणयामास चित्तज्ञा अप्रमत्तानुवृत्तिभिः ॥ १० ॥

 

 कस्यचित् त्वथ कालस्य नासत्यावाश्रमागतौ ।

 तौ पूजयित्वा प्रोवाच वयो मे दत्तमीश्वरौ ॥ ११ ॥

 

 ग्रहं ग्रहीष्ये सोमस्य यज्ञे वामप्यसोमपोः ।

 क्रियतां मे वयो रूपं प्रमदानां यदीप्सितम् ॥ १२ ॥

 

 बाढं इति ऊचतुर्विप्रं अभिनन्द्य भिषक्तमौ ।

 निमज्जतां भवान् अस्मिन् ह्रदे सिद्धविनिर्मिते ॥ १३ ॥

 

 इत्युक्त्वा जरया ग्रस्त देहो धमनिसन्ततः ।

 ह्रदं प्रवेशितोऽश्विभ्यां वलीपलित विप्रियः ॥ १४ ॥

 

 पुरुषास्त्रय उत्तस्थुः अपीव्या वनिताप्रियाः ।

 पद्मस्रजः कुण्डलिनः तुल्यरूपाः सुवाससः ॥ १५ ॥

 

 तान् निरीक्ष्य वरारोहा सरूपान् सूर्यवर्चसः ।

 अजानती पतिं साध्वी अश्विनौ शरणं ययौ ॥ १६ ॥

 

 दर्शयित्वा पतिं तस्यै पातिव्रत्येन तोषितौ ।

 ऋषिमामन्त्र्य ययतुः विमानेन त्रिविष्टपम् ॥ १७ ॥

 

 यक्ष्यमाणोऽथ शर्यातिः च्यवनस्याश्रमं गतः ।

 ददर्श दुहितुः पार्श्वे पुरुषं सूर्यवर्चसम् ॥ १८ ॥

 

 राजा दुहितरं प्राह कृतपादाभिवन्दनाम् ।

 आशिषश्चाप्रयुञ्जानो नातिप्रीतिमना इव ॥ १९ ॥

 

 चिकीर्षितं ते किमिदं पतिस्त्वया

          प्रलम्भितो लोकनमस्कृतो मुनिः ।

 यत्त्वं जराग्रस्तमसत्यसम्मतं

            विहाय जारं भजसेऽमुमध्वगम् ॥ २० ॥

 

 कथं मतिस्तेऽवगतान्यथा सतां

               कुलप्रसूते कुलदूषणं त्विदम् ।

 बिभर्षि जारं यदपत्रपा कुलं

               पितुश्च भर्तुश्च नयस्यधस्तमः ॥ २१ ॥

 

 एवं ब्रुवाणं पितरं स्मयमाना शुचिस्मिता ।

 उवाच तात जामाता तवैष भृगुनन्दनः ॥ २२ ॥

 

 शशंस पित्रे तत् सर्वं वयोरूपाभिलम्भनम् ।

 विस्मितः परमप्रीतः तनयां परिषस्वजे ॥ २३ ॥

 

 सोमेन याजयन् वीरं ग्रहं सोमस्य चाग्रहीत् ।

 असोमपोः अपि अश्विनोः च्यवनः स्वेन तेजसा ॥ २४ ॥

 

 हन्तुं तमाददे वज्रं सद्यो मन्युरमर्षितः ।

 सवज्रं स्तम्भयामास भुजं इन्द्रस्य भार्गवः ॥ २५ ॥

 

 अन्वजानन् ततः सर्वे ग्रहं सोमस्य चाश्विनोः ।

 भिषजाविति यत् पूर्वं सोमाहुत्या बहिष्कृतौ ॥ २६ ॥

 

 उत्तानबर्हिरानर्तो भूरिषेण इति त्रयः ।

 शर्यातेरभवन् पुत्रा आनर्ताद् रेवतोऽभवत् ॥ २७ ॥

 

 सोऽन्तःसमुद्रे नगरीं विनिर्माय कुशस्थलीम् ।

 आस्थितोऽभुङ्‌क्त विषयान् आनर्तादीन् अरिन्दम ॥ २८ ॥

 

 तस्य पुत्रशतं जज्ञे ककुद्मि ज्येष्ठमुत्तमम् ।

 ककुद्मी रेवतीं कन्यां स्वां आदाय विभुं गतः ॥ २९ ॥

 

 पुत्र्या वरं परिप्रष्टुं ब्रह्मलोकं अपावृतम् ।

 आवर्तमाने गान्धर्वे स्थितोऽलब्धक्षणः क्षणम् ॥ ३० ॥

 

 तदन्त आद्यमानम्य स्वाभिप्रायं न्यवेदयत् ।

 तत् श्रुत्वा भगवान् ब्रह्मा प्रहस्य तमुवाच ह ॥ ३१ ॥

 

 अहो राजन् निरुद्धास्ते कालेन हृदि ये कृताः ।

 तत्पुत्रपौत्र नप्तॄणां गोत्राणि च न श्रृण्महे ॥ ३२ ॥

 

 कालोऽभियातस्त्रिणव चतुर्युगविकल्पितः ।

 तद्‍गच्छ देवदेवांशो बलदेवो महाबलः ॥ ३३ ॥

 

 कन्यारत्‍नमिदं राजन् नररत्‍नाय देहि भोः ।

 भुवो भारावताराय भगवान् भूतभावनः ॥ ३४ ॥

 

 अवतीर्णो निजांशेन पुण्यश्रवणकीर्तनः ।

 इत्यादिष्टोऽभिवन्द्याजं नृपः स्वपुरमागतः ।

 त्यक्तं पुण्यजनत्रासाद्‍भ्रातृभिर्दिक्ष्ववस्थितैः ॥ ३५ ॥

 

 सुतां दत्त्वानवद्याङ्‌गीं बलाय बलशालिने ।

 बदर्याख्यं गतो राजा तप्तुं नारायणाश्रमम् ॥ ३६ ॥

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां नवमस्कन्धे तृतीयोऽध्यायः ॥ ३ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!