Secure Page

Welcome to My Secure Website

This is a demo text that cannot be copied.

No Screenshot

Secure Content

This content is protected from screenshots.

getWindow().setFlags(WindowManager.LayoutParams.FLAG_SECURE, WindowManager.LayoutParams.FLAG_SECURE); Secure Page

Secure Content

This content cannot be copied or captured via screenshots.

Secure Page

Secure Page

Multi-finger gestures and screenshots are disabled on this page.

getWindow().setFlags(WindowManager.LayoutParams.FLAG_SECURE, WindowManager.LayoutParams.FLAG_SECURE); Secure Page

Secure Content

This is the protected content that cannot be captured.

Screenshot Detected! Content is Blocked

MOST RESENT$type=carousel

Search This Blog

भागवत नवम स्कन्ध चतुर्विंशति अध्याय (bhagwat 9.24)

SHARE:

shrimad bhagwat mahapuran,bhagwat shloka,sampooran bhagwat shloka,srimad bhagwat navam skandh,srimad bhagwatam canto 9, chapter 24, bhagwatdarshan

 

bhagwat chapter 9.24
bhagwat chapter 9.24






            श्रीशुक उवाच

 

तस्यां विदर्भोऽजनयत्पुत्रौ नाम्ना कुशक्रथौ ।

तृतीयं रोमपादं च विदर्भकुलनन्दनम् ॥१॥

 

रोमपादसुतो बभ्रुर्बभ्रोः कृतिरजायत ।

उशिकस्तत्सुतस्तस्माच्चेदिश्चैद्यादयो नृपाः ॥२॥

 

क्रथस्य कुन्तिः पुत्रोऽभूद्वृष्णिस्तस्याथ निर्वृतिः।

ततो दशार्हो नाम्नाभूत्तस्य व्योमः सुतस्ततः ॥३॥

 

जीमूतो विकृतिस्तस्य यस्य भीमरथः सुतः।

ततो नवरथः पुत्रो जातो दशरथस्ततः ॥४॥

 

करम्भिः शकुनेः पुत्रो देवरातस्तदात्मजः।

देवक्षत्रस्ततस्तस्य मधुः कुरुवशादनुः ॥५॥

 

पुरुहोत्रस्त्वनोः पुत्रस्तस्यायुः सात्वतस्ततः।

भजमानो भजिर्दिव्यो वृष्णिर्देवावृधोऽन्धकः ॥६॥

 

सात्वतस्य सुताः सप्त महाभोजश्च मारिष।

भजमानस्य निम्लोचिः किङ्कणो धृष्टिरेव च ॥७॥

 

एकस्यामात्मजाः पत्न्यामन्यस्यां च त्रयः सुताः।

शताजिच्च सहस्राजिदयुताजिदिति प्रभो ॥८॥

 

बभ्रुर्देवावृधसुतस्तयोः श्लोकौ पठन्त्यमू।

यथैव शृणुमो दूरात्सम्पश्यामस्तथान्तिकात् ॥९॥

 

बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधः समः।

पुरुषाः पञ्चषष्टिश्च षट्सहस्राणि चाष्ट च ॥१०॥

 

येऽमृतत्वमनुप्राप्ता बभ्रोर्देवावृधादपि।

महाभोजोऽतिधर्मात्मा भोजा आसंस्तदन्वये ॥११॥

 

वृष्णेः सुमित्रः पुत्रोऽभूद्युधाजिच्च परन्तप।

शिनिस्तस्यानमित्रश्च निघ्नोऽभूदनमित्रतः ॥१२॥

 

सत्राजितः प्रसेनश्च निघ्नस्याथासतुः सुतौ।

अनमित्रसुतो योऽन्यः शिनिस्तस्य च सत्यकः ॥१३॥

 

युयुधानः सात्यकिर्वै जयस्तस्य कुणिस्ततः।

युगन्धरोऽनमित्रस्य वृष्णिः पुत्रोऽपरस्ततः ॥१४॥

 

श्वफल्कश्चित्ररथश्च गान्दिन्यां च श्वफल्कतः।

अक्रूरप्रमुखा आसन्पुत्रा द्वादश विश्रुताः ॥१५॥

 

आसङ्गः सारमेयश्च मृदुरो मृदुविद्गिरिः।

धर्मवृद्धः सुकर्मा च क्षेत्रोपेक्षोऽरिमर्दनः ॥१६॥

 

शत्रुघ्नो गन्धमादश्च प्रतिबाहुश्च द्वादश।

तेषां स्वसा सुचाराख्या द्वावक्रूरसुतावपि ॥१७॥

 

देववानुपदेवश्च तथा चित्ररथात्मजाः।

पृथुर्विदूरथाद्याश्च बहवो वृष्णिनन्दनाः ॥१८॥

 

कुकुरो भजमानश्च शुचिः कम्बलबर्हिषः।

कुकुरस्य सुतो वह्निर्विलोमा तनयस्ततः ॥१९॥

 

कपोतरोमा तस्यानुः सखा यस्य च तुम्बुरुः।

अन्धकाद्दुन्दुभिस्तस्मादविद्योतः पुनर्वसुः ॥२०॥

 

तस्याहुकश्चाहुकी च कन्या चैवाहुकात्मजौ।

देवकश्चोग्रसेनश्च चत्वारो देवकात्मजाः ॥२१॥

 

देववानुपदेवश्च सुदेवो देववर्धनः।

तेषां स्वसारः सप्तासन्धृतदेवादयो नृप ॥२२॥

 

शान्तिदेवोपदेवा च श्रीदेवा देवरक्षिता।

सहदेवा देवकी च वसुदेव उवाह ताः ॥२३॥

 

कंसः सुनामा न्यग्रोधः कङ्कः शङ्कुः सुहूस्तथा।

राष्ट्रपालोऽथ धृष्टिश्च तुष्टिमानौग्रसेनयः ॥२४॥

 

कंसा कंसवती कङ्का शूरभू राष्टपालिका।

उग्रसेनदुहितरो वसुदेवानुजस्त्रियः ॥२५॥

 

शूरो विदूरथादासीद्भजमानस्तु तत्सुतः।

शिनिस्तस्मात्स्वयं भोजो हृदिकस्तत्सुतो मतः ॥२६॥

 

देवमीढः शतधनुः कृतवर्मेति तत्सुताः।

देवमीढस्य शूरस्य मारिषा नाम पत्न्यभूत् ॥२७॥

 

तस्यां स जनयामास दश पुत्रानकल्मषान्।

वसुदेवं देवभागं देवश्रवसमानकम् ॥२८॥

 

सृञ्जयं श्यामकं कङ्कं शमीकं वत्सकं वृकम्।

देवदुन्दुभयो नेदुरानका यस्य जन्मनि ॥२९॥

 

वसुदेवं हरेः स्थानं वदन्त्यानकदुन्दुभिम्।

पृथा च श्रुतदेवा च श्रुतकीर्तिः श्रुतश्रवाः ॥३०॥

 

राजाधिदेवी चैतेषां भगिन्यः पञ्च कन्यकाः।

कुन्तेः सख्युः पिता शूरो ह्यपुत्रस्य पृथामदात् ॥३१॥

 

साप दुर्वाससो विद्यां देवहूतीं प्रतोषितात्।

तस्या वीर्यपरीक्षार्थमाजुहाव रविं शुचिः ॥३२॥

 

तदैवोपागतं देवं वीक्ष्य विस्मितमानसा।

प्रत्ययार्थं प्रयुक्ता मे याहि देव क्षमस्व मे ॥३३॥

 

अमोघं देवसन्दर्शमादधे त्वयि चात्मजम्।

योनिर्यथा न दुष्येत कर्ताहं ते सुमध्यमे ॥३४॥

 

इति तस्यां स आधाय गर्भं सूर्यो दिवं गतः।

सद्यः कुमारः सञ्जज्ञे द्वितीय इव भास्करः ॥३५॥

 

तं सात्यजन्नदीतोये कृच्छ्राल्लोकस्य बिभ्यती।

प्रपितामहस्तामुवाह पाण्डुर्वै सत्यविक्रमः ॥३६॥

 

श्रुतदेवां तु कारूषो वृद्धशर्मा समग्रहीत्।

यस्यामभूद्दन्तवक्र ऋषिशप्तो दितेः सुतः ॥३७॥

 

कैकेयो धृष्टकेतुश्च श्रुतकीर्तिमविन्दत।

सन्तर्दनादयस्तस्यां पञ्चासन्कैकयाः सुताः ॥३८॥

 

राजाधिदेव्यामावन्त्यौ जयसेनोऽजनिष्ट ह।

दमघोषश्चेदिराजः श्रुतश्रवसमग्रहीत् ॥३९॥

 

शिशुपालः सुतस्तस्याः कथितस्तस्य सम्भवः।

देवभागस्य कंसायां चित्रकेतुबृहद्बलौ ॥४०॥

 

कंसवत्यां देवश्रवसः सुवीर इषुमांस्तथा।

बकः कङ्कात्तु कङ्कायां सत्यजित्पुरुजित्तथा ॥४१॥

 

सृञ्जयो राष्ट्रपाल्यां च वृषदुर्मर्षणादिकान्।

हरिकेशहिरण्याक्षौ शूरभूम्यां च श्यामकः ॥४२॥

 

मिश्रकेश्यामप्सरसि वृकादीन्वत्सकस्तथा।

तक्षपुष्करशालादीन्दुर्वाक्ष्यां वृक आदधे ॥४३॥

 

सुमित्रार्जुनपालादीन्समीकात्तु सुदामनी।

आनकः कर्णिकायां वै ऋतधामाजयावपि ॥४४॥

 

पौरवी रोहिणी भद्रा मदिरा रोचना इला।

देवकीप्रमुखाश्चासन्पत्न्य आनकदुन्दुभेः ॥४५॥

 

बलं गदं सारणं च दुर्मदं विपुलं ध्रुवम्।

वसुदेवस्तु रोहिण्यां कृतादीनुदपादयत् ॥४६॥

 

सुभद्रो भद्र बाहुश्च दुर्मदो भद्र एव च।

पौरव्यास्तनया ह्येते भूताद्या द्वादशाभवन् ॥४७॥

 

नन्दोपनन्दकृतक शूराद्या मदिरात्मजाः।

कौशल्या केशिनं त्वेकमसूत कुलनन्दनम् ॥४८॥

 

रोचनायामतो जाता हस्तहेमाङ्गदादयः।

इलायामुरुवल्कादीन्यदुमुख्यानजीजनत् ॥४९॥

 

विपृष्ठो धृतदेवायामेक आनकदुन्दुभेः।

शान्तिदेवात्मजा राजन्प्रशमप्रसितादयः ॥५०॥

 

राजन्यकल्पवर्षाद्या उपदेवासुता दश।

वसुहंससुवंशाद्याः श्रीदेवायास्तु षट्सुताः ॥५१॥

 

देवरक्षितया लब्धा नव चात्र गदादयः।

वसुदेवः सुतानष्टावादधे सहदेवया ॥५२॥

 

प्रवरश्रतमुख्यांश्च साक्षाद्धर्मो वसूनिव।

वसुदेवस्तु देवक्यामष्ट पुत्रानजीजनत् ॥५३॥

 

कीर्तिमन्तं सुषेणं च भद्रसेनमुदारधीः।

ऋजुं सम्मर्दनं भद्रं सङ्कर्षणमहीश्वरम् ॥५४॥

 

अष्टमस्तु तयोरासीत्स्वयमेव हरिः किल।

सुभद्रा च महाभागा तव राजन्पितामही ॥५५॥

 

यदा यदा हि धर्मस्य क्षयो वृद्धिश्च पाप्मनः।

तदा तु भगवानीश आत्मानं सृजते हरिः ॥५६॥

 

न ह्यस्य जन्मनो हेतुः कर्मणो वा महीपते।

आत्ममायां विनेशस्य परस्य द्र ष्टुरात्मनः ॥५७॥

 

यन्मायाचेष्टितं पुंसः स्थित्युत्पत्त्यप्ययाय हि।

अनुग्रहस्तन्निवृत्तेरात्मलाभाय चेष्यते ॥५८॥

 

अक्षौहिणीनां पतिभिरसुरैर्नृपलाञ्छनैः।

भुव आक्रम्यमाणाया अभाराय कृतोद्यमः ॥५९॥

 

कर्माण्यपरिमेयाणि मनसापि सुरेश्वरैः।

सहसङ्कर्षणश्चक्रे भगवान्मधुसूदनः ॥६०॥

 

कलौ जनिष्यमाणानां दुःखशोकतमोनुदम्।

अनुग्रहाय भक्तानां सुपुण्यं व्यतनोद्यशः ॥६१॥

 

यस्मिन्सत्कर्णपीयुषे यशस्तीर्थवरे सकृत्।

श्रोत्राञ्जलिरुपस्पृश्य धुनुते कर्मवासनाम् ॥६२॥

 

भोजवृष्ण्यन्धकमधु शूरसेनदशार्हकैः।

श्लाघनीयेहितः शश्वत्कुरुसृञ्जयपाण्डुभिः ॥६३॥

 

स्निग्धस्मितेक्षितोदारैर्वाक्यैर्विक्रमलीलया।

नृलोकं रमयामास मूर्त्या सर्वाङ्गरम्यया ॥६४॥

 

यस्याननं मकरकुण्डलचारुकर्ण

      भ्राजत्कपोलसुभगं सविलासहासम्।

नित्योत्सवं न ततृपुर्दृशिभिः पिबन्त्यो

    नार्यो नराश्च मुदिताः कुपिता निमेश्च ॥६५॥

 

जातो गतः पितृगृहाद्व्रजमेधितार्थो

         हत्वा रिपून्सुतशतानि कृतोरुदारः।

उत्पाद्य तेषु पुरुषः क्रतुभिः समीजे

         आत्मानमात्मनिगमं प्रथयन्जनेषु ॥६६॥

 

पृथ्व्याः स वै गुरुभरं क्षपयन्कुरूणा-

       मन्तःसमुत्थकलिना युधि भूपचम्वः।

दृष्ट्या विधूय विजये जयमुद्विघोष्य

      प्रोच्योद्धवाय च परं समगात्स्वधाम ॥६७॥

 

इति श्रीमद्भागवते महापुराणे वैयासिक्यामष्टादशसाहस्र्यां

पारमहंस्यां संहितायां नवमस्कन्धे श्रीसूर्यसोमवंशानुकीर्तने

    यदुवंशानुकीर्तनं नाम चतुर्विंशोऽध्यायः॥२४॥


POPULAR POSTS$type=three$author=hide$comment=hide$rm=hide

TOP POSTS (30 DAYS)$type=three$author=hide$comment=hide$rm=hide

Name

about us,2,Best Gazzal,1,bhagwat darshan,3,bhagwatdarshan,2,birthday song,1,computer,37,Computer Science,38,contact us,1,CPD,1,darshan,16,Download,4,General Knowledge,31,Learn Sanskrit,3,medical Science,1,Motivational speach,1,poojan samagri,4,Privacy policy,1,psychology,1,Research techniques,39,solved question paper,3,sooraj krishna shastri,6,Sooraj krishna Shastri's Videos,60,अध्यात्म,200,अनुसन्धान,22,अन्तर्राष्ट्रीय दिवस,4,अभिज्ञान-शाकुन्तलम्,5,अष्टाध्यायी,1,आओ भागवत सीखें,15,आज का समाचार,26,आधुनिक विज्ञान,22,आधुनिक समाज,151,आयुर्वेद,45,आरती,8,ईशावास्योपनिषद्,21,उत्तररामचरितम्,35,उपनिषद्,34,उपन्यासकार,1,ऋग्वेद,16,ऐतिहासिक कहानियां,4,ऐतिहासिक घटनाएं,13,कथा,6,कबीर दास के दोहे,1,करवा चौथ,1,कर्मकाण्ड,122,कादंबरी श्लोक वाचन,1,कादम्बरी,2,काव्य प्रकाश,1,काव्यशास्त्र,32,किरातार्जुनीयम्,3,कृष्ण लीला,2,केनोपनिषद्,10,क्रिसमस डेः इतिहास और परम्परा,9,खगोल विज्ञान,1,गजेन्द्र मोक्ष,1,गीता रहस्य,2,ग्रन्थ संग्रह,1,चाणक्य नीति,1,चार्वाक दर्शन,3,चालीसा,6,जन्मदिन,1,जन्मदिन गीत,1,जीमूतवाहन,1,जैन दर्शन,3,जोक,6,जोक्स संग्रह,5,ज्योतिष,51,तन्त्र साधना,2,दर्शन,35,देवी देवताओं के सहस्रनाम,1,देवी रहस्य,1,धर्मान्तरण,5,धार्मिक स्थल,50,नवग्रह शान्ति,3,नीतिशतक,27,नीतिशतक के श्लोक हिन्दी अनुवाद सहित,7,नीतिशतक संस्कृत पाठ,7,न्याय दर्शन,18,परमहंस वन्दना,3,परमहंस स्वामी,2,पारिभाषिक शब्दावली,1,पाश्चात्य विद्वान,1,पुराण,1,पूजन सामग्री,7,पूजा विधि,1,पौराणिक कथाएँ,64,प्रत्यभिज्ञा दर्शन,1,प्रश्नोत्तरी,29,प्राचीन भारतीय विद्वान्,100,बर्थडे विशेज,5,बाणभट्ट,1,बौद्ध दर्शन,1,भगवान के अवतार,4,भजन कीर्तन,39,भर्तृहरि,18,भविष्य में होने वाले परिवर्तन,11,भागवत,1,भागवत : गहन अनुसंधान,28,भागवत अष्टम स्कन्ध,28,भागवत अष्टम स्कन्ध(हिन्दी),1,भागवत एकादश स्कन्ध,31,भागवत एकादश स्कन्ध(हिन्दी),1,भागवत कथा,134,भागवत कथा में गाए जाने वाले गीत और भजन,7,भागवत की स्तुतियाँ,4,भागवत के पांच प्रमुख गीत,3,भागवत के श्लोकों का छन्दों में रूपांतरण,1,भागवत चतुर्थ स्कन्ध,31,भागवत चतुर्थ स्कन्ध(हिन्दी),1,भागवत तृतीय स्कंध(हिन्दी),9,भागवत तृतीय स्कन्ध,33,भागवत दशम स्कन्ध,91,भागवत दशम स्कन्ध(हिन्दी),1,भागवत द्वादश स्कन्ध,13,भागवत द्वादश स्कन्ध(हिन्दी),1,भागवत द्वितीय स्कन्ध,10,भागवत द्वितीय स्कन्ध(हिन्दी),10,भागवत नवम स्कन्ध,38,भागवत नवम स्कन्ध(हिन्दी),1,भागवत पञ्चम स्कन्ध,26,भागवत पञ्चम स्कन्ध(हिन्दी),1,भागवत पाठ,58,भागवत प्रथम स्कन्ध,22,भागवत प्रथम स्कन्ध(हिन्दी),19,भागवत महात्म्य,3,भागवत माहात्म्य,18,भागवत माहात्म्य स्कन्द पुराण(संस्कृत),2,भागवत माहात्म्य स्कन्द पुराण(हिन्दी),2,भागवत माहात्म्य(संस्कृत),2,भागवत माहात्म्य(हिन्दी),9,भागवत मूल श्लोक वाचन,55,भागवत रहस्य,53,भागवत श्लोक,7,भागवत षष्टम स्कन्ध,19,भागवत षष्ठ स्कन्ध(हिन्दी),1,भागवत सप्तम स्कन्ध,15,भागवत सप्तम स्कन्ध(हिन्दी),1,भागवत साप्ताहिक कथा,9,भागवत सार,34,भारतीय अर्थव्यवस्था,8,भारतीय इतिहास,21,भारतीय दर्शन,4,भारतीय देवी-देवता,8,भारतीय नारियां,2,भारतीय पर्व,49,भारतीय योग,3,भारतीय विज्ञान,37,भारतीय वैज्ञानिक,2,भारतीय संगीत,2,भारतीय सम्राट,1,भारतीय संविधान,1,भारतीय संस्कृति,4,भाषा विज्ञान,15,मनोविज्ञान,4,मन्त्र-पाठ,8,मन्दिरों का परिचय,1,महाकुम्भ 2025,3,महापुरुष,43,महाभारत रहस्य,34,मार्कण्डेय पुराण,1,मुक्तक काव्य,19,यजुर्वेद,3,युगल गीत,1,योग दर्शन,1,रघुवंश-महाकाव्यम्,5,राघवयादवीयम्,1,रामचरितमानस,4,रामचरितमानस की विशिष्ट चौपाइयों का विश्लेषण,126,रामायण के चित्र,19,रामायण रहस्य,65,राष्ट्रीय दिवस,4,राष्ट्रीयगीत,1,रील्स,7,रुद्राभिषेक,1,रोचक कहानियाँ,151,लघुकथा,38,लेख,182,वास्तु शास्त्र,14,वीरसावरकर,1,वेद,3,वेदान्त दर्शन,9,वैदिक कथाएँ,38,वैदिक गणित,2,वैदिक विज्ञान,2,वैदिक संवाद,23,वैदिक संस्कृति,32,वैशेषिक दर्शन,13,वैश्विक पर्व,10,व्रत एवं उपवास,36,शायरी संग्रह,3,शिक्षाप्रद कहानियाँ,119,शिव रहस्य,1,शिव रहस्य.,5,शिवमहापुराण,14,शिशुपालवधम्,2,शुभकामना संदेश,7,श्राद्ध,1,श्रीमद्भगवद्गीता,23,श्रीमद्भागवत महापुराण,17,सनातन धर्म,2,सरकारी नौकरी,1,सरस्वती वन्दना,1,संस्कृत,10,संस्कृत गीतानि,36,संस्कृत बोलना सीखें,13,संस्कृत में अवसर और सम्भावनाएँ,6,संस्कृत व्याकरण,26,संस्कृत साहित्य,13,संस्कृत: एक वैज्ञानिक भाषा,1,संस्कृत:वर्तमान और भविष्य,6,संस्कृतलेखः,2,सांख्य दर्शन,6,साहित्यदर्पण,23,सुभाषितानि,8,सुविचार,5,सूरज कृष्ण शास्त्री,453,सूरदास,1,स्तोत्र पाठ,60,स्वास्थ्य और देखभाल,4,हमारी प्राचीन धरोहर,1,हमारी विरासत,3,हमारी संस्कृति,98,हँसना मना है,6,हिन्दी रचना,33,हिन्दी साहित्य,5,हिन्दू तीर्थ,3,हिन्दू धर्म,2,
ltr
item
भागवत दर्शन: भागवत नवम स्कन्ध चतुर्विंशति अध्याय (bhagwat 9.24)
भागवत नवम स्कन्ध चतुर्विंशति अध्याय (bhagwat 9.24)
shrimad bhagwat mahapuran,bhagwat shloka,sampooran bhagwat shloka,srimad bhagwat navam skandh,srimad bhagwatam canto 9, chapter 24, bhagwatdarshan
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEi7WvTCEaPxJhaUpmAFnD2QyCKk5FcpA4s7GAwyC0gSzrEFGUxEN_QKdNZUUVgJ-n2dUSmWFXRMftW9mhPyM8kVXdut-NAxOeOQmy1n1xzz5vCRLYQecm7RW_g78KyuOuO2TSlfZXiCWnvZ-3dT_KwVZ1vmIRxJtyrt0_eLEMf2Z1mFvX-M9rKC4_D90Ls/s320/bhagwat%209.24.png
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEi7WvTCEaPxJhaUpmAFnD2QyCKk5FcpA4s7GAwyC0gSzrEFGUxEN_QKdNZUUVgJ-n2dUSmWFXRMftW9mhPyM8kVXdut-NAxOeOQmy1n1xzz5vCRLYQecm7RW_g78KyuOuO2TSlfZXiCWnvZ-3dT_KwVZ1vmIRxJtyrt0_eLEMf2Z1mFvX-M9rKC4_D90Ls/s72-c/bhagwat%209.24.png
भागवत दर्शन
https://www.bhagwatdarshan.com/2024/05/bhagwat-924.html
https://www.bhagwatdarshan.com/
https://www.bhagwatdarshan.com/
https://www.bhagwatdarshan.com/2024/05/bhagwat-924.html
true
1742123354984581855
UTF-8
Loaded All Posts Not found any posts VIEW ALL Readmore Reply Cancel reply Delete By Home PAGES POSTS View All RECOMMENDED FOR YOU LABEL ARCHIVE SEARCH ALL POSTS Not found any post match with your request Back Home Sunday Monday Tuesday Wednesday Thursday Friday Saturday Sun Mon Tue Wed Thu Fri Sat January February March April May June July August September October November December Jan Feb Mar Apr May Jun Jul Aug Sep Oct Nov Dec just now 1 minute ago $$1$$ minutes ago 1 hour ago $$1$$ hours ago Yesterday $$1$$ days ago $$1$$ weeks ago more than 5 weeks ago Followers Follow THIS PREMIUM CONTENT IS LOCKED STEP 1: Share to a social network STEP 2: Click the link on your social network Copy All Code Select All Code All codes were copied to your clipboard Can not copy the codes / texts, please press [CTRL]+[C] (or CMD+C with Mac) to copy Table of Content