भागवत नवम स्कन्ध त्रयोविंशति अध्याय (bhagwat 9.23)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 9.23
bhagwat chapter 9.23






              श्रीशुक उवाच

 

 अनोः सभानरश्चक्षुः परोक्षश्च त्रयः सुताः ।

 सभानरात् कालनरः सृञ्जयः तत्सुतस्ततः ॥ १ ॥

 

 जनमेजयः तस्य पुत्रो महाशालो महामनाः ।

 उशीनरः तितिक्षुश्च महामनस आत्मजौ ॥ २ ॥

 

 शिबिर्वनः शमिर्दक्षः चत्वार् उशीनरात्मजाः ।

 वृषादर्भः सुधीरश्च मद्रः केकय आत्मवान् ॥ ३ ॥

 

 शिबेश्चत्वार एवासन् तितिक्षोश्च रुशद्रथः ।

 ततो होमोऽथ सुतपा बलिः सुतपसोऽभवत् ॥ ४ ॥

 

 अंगवंगकलिंगाद्याः सुह्मपुण्ड्रान्ध्रसंज्ञिताः ।

 जज्ञिरे दीर्घतमसो बलेः क्षेत्रे महीक्षितः ॥ ५ ॥

 

 चक्रुः स्वनाम्ना विषयान् षडिमान् प्राच्यकांश्च ते ।

 खनपानोऽङ्‌गतो जज्ञे तस्माद् दिविरथस्ततः ॥ ६ ॥

 

 सुतो धर्मरथो यस्य जज्ञे चित्ररथोऽप्रजाः ।

 रोमपाद इति ख्यातः तस्मै दशरथः सखा ॥ ७ ॥

 

 शान्तां स्वकन्यां प्रायच्छद् ऋष्यशृङ्‌ग उवाह याम् ।

 देवेऽवर्षति यं रामा आनिन्युर्हरिणीसुतम् ॥ ८ ॥

 

 नाट्यसंगीतवादित्रैः विभ्रमालिंंगनार्हणैः ।

 स तु राज्ञोऽनपत्यस्य निरूप्येष्टिं मरुत्वतः ॥ ९ ॥

 

 प्रजामदाद् दशरथो येन लेभेऽप्रजाः प्रजाः ।

 चतुरंगो रोमपादात् पृथुलाक्षस्तु तत्सुतः ॥ १० ॥

 

 बृहद्रथो बृहत्कर्मा बृहद्‍भानुश्च तत्सुताः ।

 आद्याद् बृहन्मनास्तस्मात् जयद्रथ उदाहृतः ॥ ११ ॥

 

 विजयस्तस्य संभूत्यां ततो धृतिरजायत ।

 ततो धृतव्रतस्तस्य सत्कर्माधिरथस्ततः ॥ १२ ॥

 

 योऽसौ गंगातटे क्रीडन् मञ्जूषान्तर्गतं शिशुम् ।

 कुन्त्यापविद्धं कानीनं अनपत्योऽकरोत्सुतम् ॥ १३ ॥

 

 वृषसेनः सुतस्तस्य कर्णस्य जगतीपते ।

 द्रुह्योश्च तनयो बभ्रुः सेतुः तस्यात्मजस्ततः ॥ १४ ॥

 

 आरब्धस्तस्य गान्धारः तस्य धर्मस्ततो धृतः ।

 धृतस्य दुर्मदस्तस्मात् प्रचेताः प्राचेतसः शतम् ॥ १५ ॥

 

 म्लेच्छाधिपतयोऽभूवन् उदीचीं दिशमाश्रिताः ।

 तुर्वसोश्च सुतो वह्निः वह्नेर्भर्गोऽथ भानुमान् ॥ १६ ॥

 

 त्रिभानुस्तत्सुतोऽस्यापि करन्धम उदारधीः ।

 मरुतस्तत्सुतोऽपुत्रः पुत्रं पौरवमन्वभूत् ॥ १७ ॥

 

 दुष्मन्तः स पुनर्भेजे स्व वंशं राज्यकामुकः ।

 ययातेर्ज्येष्ठपुत्रस्य यदोर्वंशं नरर्षभ ॥ १८ ॥

 

 वर्णयामि महापुण्यं सर्वपापहरं नृणाम् ।

 यदोर्वंशं नरः श्रुत्वा सर्वपापैः प्रमुच्यते ॥ १९ ॥

 

 यत्रावतीर्णो भगवान् परमात्मा नराकृतिः ।

 यदोः सहस्रजित्क्रोष्टा नलो रिपुरिति श्रुताः ॥ २० ॥

 

 चत्वारः सूनवस्तत्र शतजित् प्रथमात्मजः ।

 महाहयो रेणुहयो हैहयश्चेति तत्सुताः ॥ २१ ॥

 

 धर्मस्तु हैहयसुतो नेत्रः कुन्तेः पिता ततः ।

 सोहञ्जिरभवत् कुन्तेः महिष्मान् भद्रसेनकः ॥ २२ ॥

 

 दुर्मदो भद्रसेनस्य धनकः कृतवीर्यसूः ।

 कृताग्निः कृतवर्मा च कृतौजा धनकात्मजाः ॥२३॥

 

 अर्जुनः कृतवीर्यस्य सप्तद्वीपेश्वरोऽभवत् ।

 दत्तात्रेयात् हरेरंशात् प्राप्तयोगमहागुणः ॥ २४ ॥

 

 न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः ।

 यज्ञदानतपोयोग श्रुतवीर्यदयादिभिः ॥ २५ ॥

 

 पञ्चाशीति सहस्राणि ह्यव्याहतबलः समाः ।

 अनष्टवित्तस्मरणो बुभुजेऽक्षय्यषड्वसु ॥ २६ ॥

 

 तस्य पुत्रसहस्रेषु पञ्चैवोर्वरिता मृधे ।

 जयध्वजः शूरसेनो वृषभो मधुरूर्जितः ॥ २७ ॥

 

 जयध्वजात् तालजंघ तस्य पुत्रशतं त्वभूत् ।

 क्षत्रं यत् तालजंघाख्यं और्वतेजोपसंहृतम् ॥ २८ ॥

 

 तेषां ज्येष्ठो वीतिहोत्रो वृष्णिः पुत्रो मधोः स्मृतः ।

 तस्य पुत्रशतं त्वासीत् वृष्णिज्येष्ठं यतः कुलम् ॥ २९ ॥

 

 माधवा वृष्णयो राजन् यादवाश्चेति संज्ञिताः ।

 यदुपुत्रस्य च क्रोष्टोः पुत्रो वृजिनवांस्ततः ॥ ३० ॥

 

 स्वाहितोऽतो रुशेकुर्वै तस्य चित्ररथस्ततः ।

 शशबिन्दुर्महायोगी महाभागो महानभूत् ॥ ३१ ॥

 

 चतुर्दशमहारत्‍नः चक्रवर्ति अपराजितः ।

 तस्य पत्‍नीसहस्राणां दशानां सुमहायशाः ॥ ३२ ॥

 

 दशलक्षसहस्राणि पुत्राणां तास्वजीजनत् ।

 तेषां तु षट्प्रधानानां पृथुश्रवस आत्मजः ॥ ३३ ॥

 

 धर्मो नामोशना तस्य हयमेधशतस्य याट् ।

 तत्सुतो रुचकस्तस्य पञ्चासन्नात्मजाः श्रृणु ॥ ३४ ॥

 

 पुरुजित् रुक्म रुक्मेषु पृथु ज्यामघ संज्ञिताः ।

 ज्यामघस्त्वप्रजोऽप्यन्यां भार्यां शैब्यापतिर्भयात् ॥ ३५ ॥

 

 नाविन्दत् शत्रुभवनाद् भोज्यां कन्यामहारषीत् ।

 रथस्थां तां निरीक्ष्याह शैब्या पतिममर्षिता ॥ ३६ ॥

 

 केयं कुहक मत्स्थानं रथमारोपितेति वै ।

 स्नुषा तवेत्यभिहिते स्मयन्ती पतिमब्रवीत् ॥ ३७ ॥

 

 अहं बन्ध्यासपत्‍नी च स्नुषा मे युज्यते कथम् ।

 जनयिष्यसि यं राज्ञि तस्येयमुपयुज्यते ॥ ३८ ॥

 

 अन्वमोदन्त तद्विश्वे देवाः पितर एव च ।

 शैब्या गर्भं अधात्काले कुमारं सुषुवे शुभम् ।

 स विदर्भ इति प्रोक्त उपयेमे स्नुषां सतीम् ॥ ३९ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां नवमस्कन्धे त्रयोविंशोऽध्यायः ॥ २३ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!