Secure Page

Welcome to My Secure Website

This is a demo text that cannot be copied.

No Screenshot

Secure Content

This content is protected from screenshots.

getWindow().setFlags(WindowManager.LayoutParams.FLAG_SECURE, WindowManager.LayoutParams.FLAG_SECURE); Secure Page

Secure Content

This content cannot be copied or captured via screenshots.

Secure Page

Secure Page

Multi-finger gestures and screenshots are disabled on this page.

getWindow().setFlags(WindowManager.LayoutParams.FLAG_SECURE, WindowManager.LayoutParams.FLAG_SECURE); Secure Page

Secure Content

This is the protected content that cannot be captured.

Screenshot Detected! Content is Blocked

MOST RESENT$type=carousel

Search This Blog

भागवत नवम स्कन्ध त्रयोविंशति अध्याय (bhagwat 9.23)

SHARE:

shrimad bhagwat mahapuran,bhagwat shloka,sampooran bhagwat shloka,srimad bhagwat navam skandh,srimad bhagwatam canto 9, chapter 23, bhagwatdarshan

 

bhagwat chapter 9.23
bhagwat chapter 9.23






              श्रीशुक उवाच

 

 अनोः सभानरश्चक्षुः परोक्षश्च त्रयः सुताः ।

 सभानरात् कालनरः सृञ्जयः तत्सुतस्ततः ॥ १ ॥

 

 जनमेजयः तस्य पुत्रो महाशालो महामनाः ।

 उशीनरः तितिक्षुश्च महामनस आत्मजौ ॥ २ ॥

 

 शिबिर्वनः शमिर्दक्षः चत्वार् उशीनरात्मजाः ।

 वृषादर्भः सुधीरश्च मद्रः केकय आत्मवान् ॥ ३ ॥

 

 शिबेश्चत्वार एवासन् तितिक्षोश्च रुशद्रथः ।

 ततो होमोऽथ सुतपा बलिः सुतपसोऽभवत् ॥ ४ ॥

 

 अंगवंगकलिंगाद्याः सुह्मपुण्ड्रान्ध्रसंज्ञिताः ।

 जज्ञिरे दीर्घतमसो बलेः क्षेत्रे महीक्षितः ॥ ५ ॥

 

 चक्रुः स्वनाम्ना विषयान् षडिमान् प्राच्यकांश्च ते ।

 खनपानोऽङ्‌गतो जज्ञे तस्माद् दिविरथस्ततः ॥ ६ ॥

 

 सुतो धर्मरथो यस्य जज्ञे चित्ररथोऽप्रजाः ।

 रोमपाद इति ख्यातः तस्मै दशरथः सखा ॥ ७ ॥

 

 शान्तां स्वकन्यां प्रायच्छद् ऋष्यशृङ्‌ग उवाह याम् ।

 देवेऽवर्षति यं रामा आनिन्युर्हरिणीसुतम् ॥ ८ ॥

 

 नाट्यसंगीतवादित्रैः विभ्रमालिंंगनार्हणैः ।

 स तु राज्ञोऽनपत्यस्य निरूप्येष्टिं मरुत्वतः ॥ ९ ॥

 

 प्रजामदाद् दशरथो येन लेभेऽप्रजाः प्रजाः ।

 चतुरंगो रोमपादात् पृथुलाक्षस्तु तत्सुतः ॥ १० ॥

 

 बृहद्रथो बृहत्कर्मा बृहद्‍भानुश्च तत्सुताः ।

 आद्याद् बृहन्मनास्तस्मात् जयद्रथ उदाहृतः ॥ ११ ॥

 

 विजयस्तस्य संभूत्यां ततो धृतिरजायत ।

 ततो धृतव्रतस्तस्य सत्कर्माधिरथस्ततः ॥ १२ ॥

 

 योऽसौ गंगातटे क्रीडन् मञ्जूषान्तर्गतं शिशुम् ।

 कुन्त्यापविद्धं कानीनं अनपत्योऽकरोत्सुतम् ॥ १३ ॥

 

 वृषसेनः सुतस्तस्य कर्णस्य जगतीपते ।

 द्रुह्योश्च तनयो बभ्रुः सेतुः तस्यात्मजस्ततः ॥ १४ ॥

 

 आरब्धस्तस्य गान्धारः तस्य धर्मस्ततो धृतः ।

 धृतस्य दुर्मदस्तस्मात् प्रचेताः प्राचेतसः शतम् ॥ १५ ॥

 

 म्लेच्छाधिपतयोऽभूवन् उदीचीं दिशमाश्रिताः ।

 तुर्वसोश्च सुतो वह्निः वह्नेर्भर्गोऽथ भानुमान् ॥ १६ ॥

 

 त्रिभानुस्तत्सुतोऽस्यापि करन्धम उदारधीः ।

 मरुतस्तत्सुतोऽपुत्रः पुत्रं पौरवमन्वभूत् ॥ १७ ॥

 

 दुष्मन्तः स पुनर्भेजे स्व वंशं राज्यकामुकः ।

 ययातेर्ज्येष्ठपुत्रस्य यदोर्वंशं नरर्षभ ॥ १८ ॥

 

 वर्णयामि महापुण्यं सर्वपापहरं नृणाम् ।

 यदोर्वंशं नरः श्रुत्वा सर्वपापैः प्रमुच्यते ॥ १९ ॥

 

 यत्रावतीर्णो भगवान् परमात्मा नराकृतिः ।

 यदोः सहस्रजित्क्रोष्टा नलो रिपुरिति श्रुताः ॥ २० ॥

 

 चत्वारः सूनवस्तत्र शतजित् प्रथमात्मजः ।

 महाहयो रेणुहयो हैहयश्चेति तत्सुताः ॥ २१ ॥

 

 धर्मस्तु हैहयसुतो नेत्रः कुन्तेः पिता ततः ।

 सोहञ्जिरभवत् कुन्तेः महिष्मान् भद्रसेनकः ॥ २२ ॥

 

 दुर्मदो भद्रसेनस्य धनकः कृतवीर्यसूः ।

 कृताग्निः कृतवर्मा च कृतौजा धनकात्मजाः ॥२३॥

 

 अर्जुनः कृतवीर्यस्य सप्तद्वीपेश्वरोऽभवत् ।

 दत्तात्रेयात् हरेरंशात् प्राप्तयोगमहागुणः ॥ २४ ॥

 

 न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः ।

 यज्ञदानतपोयोग श्रुतवीर्यदयादिभिः ॥ २५ ॥

 

 पञ्चाशीति सहस्राणि ह्यव्याहतबलः समाः ।

 अनष्टवित्तस्मरणो बुभुजेऽक्षय्यषड्वसु ॥ २६ ॥

 

 तस्य पुत्रसहस्रेषु पञ्चैवोर्वरिता मृधे ।

 जयध्वजः शूरसेनो वृषभो मधुरूर्जितः ॥ २७ ॥

 

 जयध्वजात् तालजंघ तस्य पुत्रशतं त्वभूत् ।

 क्षत्रं यत् तालजंघाख्यं और्वतेजोपसंहृतम् ॥ २८ ॥

 

 तेषां ज्येष्ठो वीतिहोत्रो वृष्णिः पुत्रो मधोः स्मृतः ।

 तस्य पुत्रशतं त्वासीत् वृष्णिज्येष्ठं यतः कुलम् ॥ २९ ॥

 

 माधवा वृष्णयो राजन् यादवाश्चेति संज्ञिताः ।

 यदुपुत्रस्य च क्रोष्टोः पुत्रो वृजिनवांस्ततः ॥ ३० ॥

 

 स्वाहितोऽतो रुशेकुर्वै तस्य चित्ररथस्ततः ।

 शशबिन्दुर्महायोगी महाभागो महानभूत् ॥ ३१ ॥

 

 चतुर्दशमहारत्‍नः चक्रवर्ति अपराजितः ।

 तस्य पत्‍नीसहस्राणां दशानां सुमहायशाः ॥ ३२ ॥

 

 दशलक्षसहस्राणि पुत्राणां तास्वजीजनत् ।

 तेषां तु षट्प्रधानानां पृथुश्रवस आत्मजः ॥ ३३ ॥

 

 धर्मो नामोशना तस्य हयमेधशतस्य याट् ।

 तत्सुतो रुचकस्तस्य पञ्चासन्नात्मजाः श्रृणु ॥ ३४ ॥

 

 पुरुजित् रुक्म रुक्मेषु पृथु ज्यामघ संज्ञिताः ।

 ज्यामघस्त्वप्रजोऽप्यन्यां भार्यां शैब्यापतिर्भयात् ॥ ३५ ॥

 

 नाविन्दत् शत्रुभवनाद् भोज्यां कन्यामहारषीत् ।

 रथस्थां तां निरीक्ष्याह शैब्या पतिममर्षिता ॥ ३६ ॥

 

 केयं कुहक मत्स्थानं रथमारोपितेति वै ।

 स्नुषा तवेत्यभिहिते स्मयन्ती पतिमब्रवीत् ॥ ३७ ॥

 

 अहं बन्ध्यासपत्‍नी च स्नुषा मे युज्यते कथम् ।

 जनयिष्यसि यं राज्ञि तस्येयमुपयुज्यते ॥ ३८ ॥

 

 अन्वमोदन्त तद्विश्वे देवाः पितर एव च ।

 शैब्या गर्भं अधात्काले कुमारं सुषुवे शुभम् ।

 स विदर्भ इति प्रोक्त उपयेमे स्नुषां सतीम् ॥ ३९ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां नवमस्कन्धे त्रयोविंशोऽध्यायः ॥ २३ ॥


POPULAR POSTS$type=three$author=hide$comment=hide$rm=hide

TOP POSTS (30 DAYS)$type=three$author=hide$comment=hide$rm=hide

Name

about us,2,Best Gazzal,1,bhagwat darshan,3,bhagwatdarshan,2,birthday song,1,computer,37,Computer Science,38,contact us,1,CPD,1,darshan,16,Download,4,General Knowledge,31,Learn Sanskrit,3,medical Science,1,Motivational speach,1,poojan samagri,4,Privacy policy,1,psychology,1,Research techniques,39,solved question paper,3,sooraj krishna shastri,6,Sooraj krishna Shastri's Videos,60,अध्यात्म,200,अनुसन्धान,22,अन्तर्राष्ट्रीय दिवस,4,अभिज्ञान-शाकुन्तलम्,5,अष्टाध्यायी,1,आओ भागवत सीखें,15,आज का समाचार,26,आधुनिक विज्ञान,22,आधुनिक समाज,151,आयुर्वेद,45,आरती,8,ईशावास्योपनिषद्,21,उत्तररामचरितम्,35,उपनिषद्,34,उपन्यासकार,1,ऋग्वेद,16,ऐतिहासिक कहानियां,4,ऐतिहासिक घटनाएं,13,कथा,6,कबीर दास के दोहे,1,करवा चौथ,1,कर्मकाण्ड,122,कादंबरी श्लोक वाचन,1,कादम्बरी,2,काव्य प्रकाश,1,काव्यशास्त्र,32,किरातार्जुनीयम्,3,कृष्ण लीला,2,केनोपनिषद्,10,क्रिसमस डेः इतिहास और परम्परा,9,खगोल विज्ञान,1,गजेन्द्र मोक्ष,1,गीता रहस्य,2,ग्रन्थ संग्रह,1,चाणक्य नीति,1,चार्वाक दर्शन,3,चालीसा,6,जन्मदिन,1,जन्मदिन गीत,1,जीमूतवाहन,1,जैन दर्शन,3,जोक,6,जोक्स संग्रह,5,ज्योतिष,51,तन्त्र साधना,2,दर्शन,35,देवी देवताओं के सहस्रनाम,1,देवी रहस्य,1,धर्मान्तरण,5,धार्मिक स्थल,50,नवग्रह शान्ति,3,नीतिशतक,27,नीतिशतक के श्लोक हिन्दी अनुवाद सहित,7,नीतिशतक संस्कृत पाठ,7,न्याय दर्शन,18,परमहंस वन्दना,3,परमहंस स्वामी,2,पारिभाषिक शब्दावली,1,पाश्चात्य विद्वान,1,पुराण,1,पूजन सामग्री,7,पूजा विधि,1,पौराणिक कथाएँ,64,प्रत्यभिज्ञा दर्शन,1,प्रश्नोत्तरी,29,प्राचीन भारतीय विद्वान्,100,बर्थडे विशेज,5,बाणभट्ट,1,बौद्ध दर्शन,1,भगवान के अवतार,4,भजन कीर्तन,39,भर्तृहरि,18,भविष्य में होने वाले परिवर्तन,11,भागवत,1,भागवत : गहन अनुसंधान,28,भागवत अष्टम स्कन्ध,28,भागवत अष्टम स्कन्ध(हिन्दी),1,भागवत एकादश स्कन्ध,31,भागवत एकादश स्कन्ध(हिन्दी),1,भागवत कथा,134,भागवत कथा में गाए जाने वाले गीत और भजन,7,भागवत की स्तुतियाँ,4,भागवत के पांच प्रमुख गीत,3,भागवत के श्लोकों का छन्दों में रूपांतरण,1,भागवत चतुर्थ स्कन्ध,31,भागवत चतुर्थ स्कन्ध(हिन्दी),1,भागवत तृतीय स्कंध(हिन्दी),9,भागवत तृतीय स्कन्ध,33,भागवत दशम स्कन्ध,91,भागवत दशम स्कन्ध(हिन्दी),1,भागवत द्वादश स्कन्ध,13,भागवत द्वादश स्कन्ध(हिन्दी),1,भागवत द्वितीय स्कन्ध,10,भागवत द्वितीय स्कन्ध(हिन्दी),10,भागवत नवम स्कन्ध,38,भागवत नवम स्कन्ध(हिन्दी),1,भागवत पञ्चम स्कन्ध,26,भागवत पञ्चम स्कन्ध(हिन्दी),1,भागवत पाठ,58,भागवत प्रथम स्कन्ध,22,भागवत प्रथम स्कन्ध(हिन्दी),19,भागवत महात्म्य,3,भागवत माहात्म्य,18,भागवत माहात्म्य स्कन्द पुराण(संस्कृत),2,भागवत माहात्म्य स्कन्द पुराण(हिन्दी),2,भागवत माहात्म्य(संस्कृत),2,भागवत माहात्म्य(हिन्दी),9,भागवत मूल श्लोक वाचन,55,भागवत रहस्य,53,भागवत श्लोक,7,भागवत षष्टम स्कन्ध,19,भागवत षष्ठ स्कन्ध(हिन्दी),1,भागवत सप्तम स्कन्ध,15,भागवत सप्तम स्कन्ध(हिन्दी),1,भागवत साप्ताहिक कथा,9,भागवत सार,34,भारतीय अर्थव्यवस्था,8,भारतीय इतिहास,21,भारतीय दर्शन,4,भारतीय देवी-देवता,8,भारतीय नारियां,2,भारतीय पर्व,49,भारतीय योग,3,भारतीय विज्ञान,37,भारतीय वैज्ञानिक,2,भारतीय संगीत,2,भारतीय सम्राट,1,भारतीय संविधान,1,भारतीय संस्कृति,4,भाषा विज्ञान,15,मनोविज्ञान,4,मन्त्र-पाठ,8,मन्दिरों का परिचय,1,महाकुम्भ 2025,3,महापुरुष,43,महाभारत रहस्य,34,मार्कण्डेय पुराण,1,मुक्तक काव्य,19,यजुर्वेद,3,युगल गीत,1,योग दर्शन,1,रघुवंश-महाकाव्यम्,5,राघवयादवीयम्,1,रामचरितमानस,4,रामचरितमानस की विशिष्ट चौपाइयों का विश्लेषण,126,रामायण के चित्र,19,रामायण रहस्य,65,राष्ट्रीय दिवस,4,राष्ट्रीयगीत,1,रील्स,7,रुद्राभिषेक,1,रोचक कहानियाँ,151,लघुकथा,38,लेख,182,वास्तु शास्त्र,14,वीरसावरकर,1,वेद,3,वेदान्त दर्शन,9,वैदिक कथाएँ,38,वैदिक गणित,2,वैदिक विज्ञान,2,वैदिक संवाद,23,वैदिक संस्कृति,32,वैशेषिक दर्शन,13,वैश्विक पर्व,10,व्रत एवं उपवास,36,शायरी संग्रह,3,शिक्षाप्रद कहानियाँ,119,शिव रहस्य,1,शिव रहस्य.,5,शिवमहापुराण,14,शिशुपालवधम्,2,शुभकामना संदेश,7,श्राद्ध,1,श्रीमद्भगवद्गीता,23,श्रीमद्भागवत महापुराण,17,सनातन धर्म,2,सरकारी नौकरी,1,सरस्वती वन्दना,1,संस्कृत,10,संस्कृत गीतानि,36,संस्कृत बोलना सीखें,13,संस्कृत में अवसर और सम्भावनाएँ,6,संस्कृत व्याकरण,26,संस्कृत साहित्य,13,संस्कृत: एक वैज्ञानिक भाषा,1,संस्कृत:वर्तमान और भविष्य,6,संस्कृतलेखः,2,सांख्य दर्शन,6,साहित्यदर्पण,23,सुभाषितानि,8,सुविचार,5,सूरज कृष्ण शास्त्री,453,सूरदास,1,स्तोत्र पाठ,60,स्वास्थ्य और देखभाल,4,हमारी प्राचीन धरोहर,1,हमारी विरासत,3,हमारी संस्कृति,98,हँसना मना है,6,हिन्दी रचना,33,हिन्दी साहित्य,5,हिन्दू तीर्थ,3,हिन्दू धर्म,2,
ltr
item
भागवत दर्शन: भागवत नवम स्कन्ध त्रयोविंशति अध्याय (bhagwat 9.23)
भागवत नवम स्कन्ध त्रयोविंशति अध्याय (bhagwat 9.23)
shrimad bhagwat mahapuran,bhagwat shloka,sampooran bhagwat shloka,srimad bhagwat navam skandh,srimad bhagwatam canto 9, chapter 23, bhagwatdarshan
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEj9gahL3iUSCVKbgRv7cqI4kQXjvX4kJki2-4zyp6dBeVQFEZ4FKAOwhytrE7aAdKMl3y24_R7g36fOe4kLP0iPmFZ19GvMBHYL9-mQKUT-5iLsIU4SPJkX2jcTL1j5X8i8HycgJv1EYwatqI0DgM6r_KsCbD_Shck1R3uG-5IMW-wW5QHIiO412D740wI/s320/bhagwat%209.23.png
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEj9gahL3iUSCVKbgRv7cqI4kQXjvX4kJki2-4zyp6dBeVQFEZ4FKAOwhytrE7aAdKMl3y24_R7g36fOe4kLP0iPmFZ19GvMBHYL9-mQKUT-5iLsIU4SPJkX2jcTL1j5X8i8HycgJv1EYwatqI0DgM6r_KsCbD_Shck1R3uG-5IMW-wW5QHIiO412D740wI/s72-c/bhagwat%209.23.png
भागवत दर्शन
https://www.bhagwatdarshan.com/2024/05/bhagwat-923.html
https://www.bhagwatdarshan.com/
https://www.bhagwatdarshan.com/
https://www.bhagwatdarshan.com/2024/05/bhagwat-923.html
true
1742123354984581855
UTF-8
Loaded All Posts Not found any posts VIEW ALL Readmore Reply Cancel reply Delete By Home PAGES POSTS View All RECOMMENDED FOR YOU LABEL ARCHIVE SEARCH ALL POSTS Not found any post match with your request Back Home Sunday Monday Tuesday Wednesday Thursday Friday Saturday Sun Mon Tue Wed Thu Fri Sat January February March April May June July August September October November December Jan Feb Mar Apr May Jun Jul Aug Sep Oct Nov Dec just now 1 minute ago $$1$$ minutes ago 1 hour ago $$1$$ hours ago Yesterday $$1$$ days ago $$1$$ weeks ago more than 5 weeks ago Followers Follow THIS PREMIUM CONTENT IS LOCKED STEP 1: Share to a social network STEP 2: Click the link on your social network Copy All Code Select All Code All codes were copied to your clipboard Can not copy the codes / texts, please press [CTRL]+[C] (or CMD+C with Mac) to copy Table of Content