Secure Page

Welcome to My Secure Website

This is a demo text that cannot be copied.

No Screenshot

Secure Content

This content is protected from screenshots.

getWindow().setFlags(WindowManager.LayoutParams.FLAG_SECURE, WindowManager.LayoutParams.FLAG_SECURE); Secure Page

Secure Content

This content cannot be copied or captured via screenshots.

Secure Page

Secure Page

Multi-finger gestures and screenshots are disabled on this page.

getWindow().setFlags(WindowManager.LayoutParams.FLAG_SECURE, WindowManager.LayoutParams.FLAG_SECURE); Secure Page

Secure Content

This is the protected content that cannot be captured.

Screenshot Detected! Content is Blocked

MOST RESENT$type=carousel

Search This Blog

भागवत नवम स्कन्ध द्वाविंशति अध्याय (bhagwat 9.22)

SHARE:

shrimad bhagwat mahapuran,bhagwat shloka,sampooran bhagwat shloka,srimad bhagwat navam skandh,srimad bhagwatam canto 9, chapter 22, bhagwatdarshan

 

bhagwat chapter 9.22






               

               श्रीशुक उवाच

 

 मित्रेयुश्च दिवोदासात् च्यवनः तत्सुतो नृप ।

 सुदासः सहदेवोऽथ सोमको जन्तुजन्मकृत् ॥ १ ॥

 

 तस्य पुत्रशतं तेषां यवीयान् पृषतः सुतः ।

 द्रुपदो द्रौपदी तस्यजज्ञे धृष्टद्युम्नादयः सुताः ॥ २ ॥

 

 धृष्टद्युम्नात् धृष्टकेतुः भार्म्याः पाञ्चालका इमे ।

 योऽजमीढसुतो ह्यन्य ऋक्षः संवरणस्ततः ॥ ३ ॥

 

 तपत्यां सूर्यकन्यायां कुरुक्षेत्रपतिः कुरुः ।

 परीक्षित् सुधनुर्जह्नुः निषधाश्व कुरोः सुताः ॥ ४ ॥

 

 सुहोत्रोऽभूत् सुधनुषः च्यवनोऽथ ततः कृती ।

 वसुस्तस्योपरिचरो बृहद्रथमुखास्ततः ॥ ५ ॥

 

 कुशाम्बमत्स्यप्रत्यग्र चेदिपाद्याश्च चेदिपाः ।

 बृहद्रथात्कुशाग्रोऽभूत् ऋषभस्तस्य तत्सुतः ॥ ६ ॥

 

 जज्ञे सत्यहितोऽपत्यं पुष्पवान् तत्सुतो जहुः ।

 अन्यस्यामपि भार्यायां शकले द्वे बृहद्रथात् ॥ ७ ॥

 

 ये मात्रा बहिरुत्सृष्टे जरया चाभिसन्धिते ।

 जीव जीवेति क्रीडन्त्या जरासन्धोऽभवत् सुतः ॥ ८ ॥

 

 ततश्च सहदेवोऽभूत् सोमापिर्यत् श्रुतश्रवाः ।

 परीक्षिद् अनपत्योऽभूत् सुरथो नाम जाह्नवः ॥ ९ ॥

 

 ततो विदूरथस्तस्मात् सार्वभौमस्ततोऽभवत् ।

 जयसेनस्तत् तनयो राधिकोऽतोऽयुताय्वभूत् ॥ १० ॥

 

 ततश्च क्रोधनस्तस्मात् देवातिथिरमुष्य च ।

 ऋष्यस्तस्य दिलीपोऽभूत् प्रतीपस्तस्य चात्मजः ॥ ११ ॥

 

 देवापिः शान्तनुस्तस्य बाह्लीक इति चात्मजाः ।

 पितृराज्यं परित्यज्य देवापिस्तु वनं गतः ॥ १२ ॥

 

 अभवत् शन्तनू राजा प्राङ्‌महाभिषसंज्ञितः ।

 यं यं कराभ्यां स्पृशति जीर्णं यौवनमेति सः ॥ १३ ॥

 

 शान्तिमाप्नोति चैवाग्र्यां कर्मणा तेन शन्तनुः ।

 समा द्वादश तद्राज्ये न ववर्ष यदा विभुः ॥ १४ ॥

 

 शन्तनुर्ब्राह्मणैरुक्तः परिवेत्तायमग्रभुक् ।

 राज्यं देह्यग्रजायाशु पुरराष्ट्रविवृद्धये ॥ १५ ॥

 

 एवमुक्तो द्विजैर्ज्येष्ठं छन्दयामास सोऽब्रवीत् ।

 तन्मंत्रिप्रहितैर्विप्रैः वेदाद् विभ्रंशितो गिरा ॥ १६ ॥

 

 वेदवादातिवादान् वै तदा देवो ववर्ष ह ।

 देवापिर्योगमास्थाय कलापग्राममाश्रितः ॥ १७ ॥

 

 सोमवंशे कलौ नष्टे कृतादौ स्थापयिष्यति ।

 बाह्लीकात्सोमदत्तोऽभूद् भूरिर्भूरिश्रवास्ततः ॥ १८ ॥

 

 शलश्च शन्तनोरासीद् गंगायां भीष्म आत्मवान् ।

 सर्वधर्मविदां श्रेष्ठो महाभागवतः कविः ॥ १९ ॥

 

 वीरयूथाग्रणीर्येन रामोऽपि युधि तोषितः ।

 शन्तनोर्दाशकन्यायां जज्ञे चित्रांगदः सुतः ॥ २० ॥

 

 विचित्रवीर्यश्चावरजो नाम्ना चित्रांगदो हतः ।

 यस्यां पराशरात्साक्षाद् अवतीर्णो हरेः कला ॥ २१ ॥

 

 वेदगुप्तो मुनिः कृष्णो यतोऽहं इदमध्यगाम् ।

 हित्वा स्वशिष्यान् पैलादीन् भगवान् बादरायणः ॥ २२ ॥

 

 मह्यं पुत्राय शान्ताय परं गुह्यमिदं जगौ ।

 विचित्रवीर्योऽथोवाह काशीराजसुते बलात् ॥ २३ ॥

 

 स्वयंवराद् उपानीते अम्बिकाम्बालिके उभे ।

 तयोरासक्तहृदयो गृहीतो यक्ष्मणा मृतः ॥ २४ ॥

 

 क्षेत्रेऽप्रजस्य वै भ्रातुः मात्रोक्तो बादरायणः ।

 धृतराष्ट्रं च पाण्डुं च विदुरं चाप्यजीजनत् ॥ २५ ॥

 

 गान्धार्यां धृतराष्ट्रस्य जज्ञे पुत्रशतं नृप ।

 तत्र दुर्योधनो ज्येष्ठो दुःशला चापि कन्यका ॥ २६ ॥

 

 शापात् मैथुनरुद्धस्य पाण्डोः कुन्त्यां महारथाः ।

 जाता धर्मानिलेन्द्रेभ्यो युधिष्ठिरमुखास्त्रयः ॥ २७ ॥

 

 नकुलः सहदेवश्च माद्र्यां नासत्यदस्रयोः ।

 द्रौपद्यां पञ्च पञ्चभ्यः पुत्रास्ते पितरोऽभवन् ॥ २८ ॥

 

 युधिष्ठिरात्प्रतिविन्ध्यः श्रुतसेनो वृकोदरात् ।

 अर्जुनात् श्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः ॥ २९ ॥

 

 सहदेवसुतो राजन् श्रुतकर्मा तथापरे ।

 युधिष्ठिरात्तु पौरव्यां देवकोऽथ घटोत्कचः ॥ ३० ॥

 

 भीमसेनाद् हिडिम्बायां काल्यां सर्वगतस्ततः ।

 सहदेवात् सुहोत्रं तु विजयासूत पार्वती ॥ ३१ ॥

 

 करेणुमत्यां नकुलो नरमित्रं तथार्जुनः ।

 इरावन्तमुलूप्यां वै सुतायां बभ्रुवाहनम् ।

 मणिपुरपतेः सोऽपि तत्पुत्रः पुत्रिकासुतः ॥ ३२ ॥

 

 तव तातः सुभद्रायां अभिमन्युरजायत ।

 सर्वातिरथजिद् वीर उत्तरायां ततो भवान् ॥ ३३ ॥

 

 परिक्षीणेषु कुरुषु द्रौणेर्ब्रह्मास्त्रतेजसा ।

 त्वं च कृष्णानुभावेन सजीवो मोचितोऽन्तकात् ॥ ३४ ॥

 

 तवेमे तनयास्तात जनमेजयपूर्वकाः ।

 श्रुतसेनो भीमसेन उग्रसेनश्च वीर्यवान् ॥ ३५ ॥

 

 जनमेजयस्त्वां विदित्वा तक्षकान्निधनं गतम् ।

 सर्पान् वै सर्पयागाग्नौ स होष्यति रुषान्वितः ॥ ३६ ॥

 

 कावषेयं पुरोधाय तुरं तुरगमेधयाट् ।

 समन्तात् पृथिवीं सर्वां जित्वा यक्ष्यति चाध्वरैः ॥ ३७ ॥

 

 तस्य पुत्रः शतानीको याज्ञवल्क्यात् त्रयीं पठन् ।

 अस्त्रज्ञानं क्रियाज्ञानं शौनकात् परमेष्यति ॥ ३८ ॥

 

 सहस्रानीकस्तत्पुत्रः     ततश्चैवाश्वमेधजः ।

 असीमकृष्णस्तस्यापि नेमिचक्रस्तु तत्सुतः ॥ ३९ ॥

 

 गजाह्वये हृते नद्या कौशाम्ब्यां साधु वत्स्यति ।

 उक्तस्ततश्चित्ररथः तस्मात् कविरथः सुतः ॥ ४० ॥

 

 तस्माच्च वृष्टिमांस्तस्य सुषेणोऽथ महीपतिः ।

 सुनीथस्तस्य भविता नृचक्षुर्यत् सुखीनलः ॥ ४१ ॥

 

 परिप्लवः सुतस्तस्मात् मेधावी सुनयात्मजः ।

 नृपञ्जयस्ततो दूर्वः तिमिः तस्मात् जनिष्यति ॥ ४२ ॥

 

 तिमेर्बृहद्रथः तस्मात् शतानीकः सुदासजः ।

 शतानीकाद् दुर्दमनः तस्यापत्यं बहीनरः ॥ ४३ ॥

 

 दण्डपाणिर्निमिस्तस्य क्षेमको भविता यतः ।

 ब्रह्मक्षत्रस्य वै प्रोक्तो वंशो देवर्षिसत्कृतः ॥ ४४ ॥

 

 क्षेमकं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ ।

 अथ मागधराजानो भवितारो ये वदामि ते ॥ ४५ ॥

 

 भविता सहदेवस्य मार्जारिर्यत् श्रुतश्रवाः ।

 ततो युतायुः तस्यापि निरमित्रोऽथ तत्सुतः ॥ ४६ ॥

 

 सुनक्षत्रः सुनक्षत्राद् बृहत्सेनोऽथ कर्मजित् ।

 ततः सुतञ्जयाद् विप्रः शुचिस्तस्य भविष्यति ॥ ४७ ॥

 

 क्षेमोऽथ सुव्रतस्तस्माद् धर्मसूत्रः शमस्ततः ।

 द्युमत्सेनोऽथ सुमतिः सुबलो जनिता ततः ॥ ४८ ॥

 

 सुनीथः सत्यजिदथ विश्वजित् यद् रिपुञ्जयः ।

 बार्हद्रथाश्च भूपाला भाव्याः साहस्रवत्सरम् ॥ ४९ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां नवमस्कन्धे द्वाविंशोऽध्यायः ॥ २२ ॥




POPULAR POSTS$type=three$author=hide$comment=hide$rm=hide

TOP POSTS (30 DAYS)$type=three$author=hide$comment=hide$rm=hide

Name

about us,2,Best Gazzal,1,bhagwat darshan,3,bhagwatdarshan,2,birthday song,1,computer,37,Computer Science,38,contact us,1,CPD,1,darshan,16,Download,4,General Knowledge,31,Learn Sanskrit,3,medical Science,1,Motivational speach,1,poojan samagri,4,Privacy policy,1,psychology,1,Research techniques,39,solved question paper,3,sooraj krishna shastri,6,Sooraj krishna Shastri's Videos,60,अध्यात्म,200,अनुसन्धान,22,अन्तर्राष्ट्रीय दिवस,4,अभिज्ञान-शाकुन्तलम्,5,अष्टाध्यायी,1,आओ भागवत सीखें,15,आज का समाचार,26,आधुनिक विज्ञान,22,आधुनिक समाज,151,आयुर्वेद,45,आरती,8,ईशावास्योपनिषद्,21,उत्तररामचरितम्,35,उपनिषद्,34,उपन्यासकार,1,ऋग्वेद,16,ऐतिहासिक कहानियां,4,ऐतिहासिक घटनाएं,13,कथा,6,कबीर दास के दोहे,1,करवा चौथ,1,कर्मकाण्ड,122,कादंबरी श्लोक वाचन,1,कादम्बरी,2,काव्य प्रकाश,1,काव्यशास्त्र,32,किरातार्जुनीयम्,3,कृष्ण लीला,2,केनोपनिषद्,10,क्रिसमस डेः इतिहास और परम्परा,9,खगोल विज्ञान,1,गजेन्द्र मोक्ष,1,गीता रहस्य,2,ग्रन्थ संग्रह,1,चाणक्य नीति,1,चार्वाक दर्शन,3,चालीसा,6,जन्मदिन,1,जन्मदिन गीत,1,जीमूतवाहन,1,जैन दर्शन,3,जोक,6,जोक्स संग्रह,5,ज्योतिष,51,तन्त्र साधना,2,दर्शन,35,देवी देवताओं के सहस्रनाम,1,देवी रहस्य,1,धर्मान्तरण,5,धार्मिक स्थल,50,नवग्रह शान्ति,3,नीतिशतक,27,नीतिशतक के श्लोक हिन्दी अनुवाद सहित,7,नीतिशतक संस्कृत पाठ,7,न्याय दर्शन,18,परमहंस वन्दना,3,परमहंस स्वामी,2,पारिभाषिक शब्दावली,1,पाश्चात्य विद्वान,1,पुराण,1,पूजन सामग्री,7,पूजा विधि,1,पौराणिक कथाएँ,64,प्रत्यभिज्ञा दर्शन,1,प्रश्नोत्तरी,29,प्राचीन भारतीय विद्वान्,100,बर्थडे विशेज,5,बाणभट्ट,1,बौद्ध दर्शन,1,भगवान के अवतार,4,भजन कीर्तन,39,भर्तृहरि,18,भविष्य में होने वाले परिवर्तन,11,भागवत,1,भागवत : गहन अनुसंधान,28,भागवत अष्टम स्कन्ध,28,भागवत अष्टम स्कन्ध(हिन्दी),1,भागवत एकादश स्कन्ध,31,भागवत एकादश स्कन्ध(हिन्दी),1,भागवत कथा,134,भागवत कथा में गाए जाने वाले गीत और भजन,7,भागवत की स्तुतियाँ,4,भागवत के पांच प्रमुख गीत,3,भागवत के श्लोकों का छन्दों में रूपांतरण,1,भागवत चतुर्थ स्कन्ध,31,भागवत चतुर्थ स्कन्ध(हिन्दी),1,भागवत तृतीय स्कंध(हिन्दी),9,भागवत तृतीय स्कन्ध,33,भागवत दशम स्कन्ध,91,भागवत दशम स्कन्ध(हिन्दी),1,भागवत द्वादश स्कन्ध,13,भागवत द्वादश स्कन्ध(हिन्दी),1,भागवत द्वितीय स्कन्ध,10,भागवत द्वितीय स्कन्ध(हिन्दी),10,भागवत नवम स्कन्ध,38,भागवत नवम स्कन्ध(हिन्दी),1,भागवत पञ्चम स्कन्ध,26,भागवत पञ्चम स्कन्ध(हिन्दी),1,भागवत पाठ,58,भागवत प्रथम स्कन्ध,22,भागवत प्रथम स्कन्ध(हिन्दी),19,भागवत महात्म्य,3,भागवत माहात्म्य,18,भागवत माहात्म्य स्कन्द पुराण(संस्कृत),2,भागवत माहात्म्य स्कन्द पुराण(हिन्दी),2,भागवत माहात्म्य(संस्कृत),2,भागवत माहात्म्य(हिन्दी),9,भागवत मूल श्लोक वाचन,55,भागवत रहस्य,53,भागवत श्लोक,7,भागवत षष्टम स्कन्ध,19,भागवत षष्ठ स्कन्ध(हिन्दी),1,भागवत सप्तम स्कन्ध,15,भागवत सप्तम स्कन्ध(हिन्दी),1,भागवत साप्ताहिक कथा,9,भागवत सार,34,भारतीय अर्थव्यवस्था,8,भारतीय इतिहास,21,भारतीय दर्शन,4,भारतीय देवी-देवता,8,भारतीय नारियां,2,भारतीय पर्व,49,भारतीय योग,3,भारतीय विज्ञान,37,भारतीय वैज्ञानिक,2,भारतीय संगीत,2,भारतीय सम्राट,1,भारतीय संविधान,1,भारतीय संस्कृति,4,भाषा विज्ञान,15,मनोविज्ञान,4,मन्त्र-पाठ,8,मन्दिरों का परिचय,1,महाकुम्भ 2025,3,महापुरुष,43,महाभारत रहस्य,34,मार्कण्डेय पुराण,1,मुक्तक काव्य,19,यजुर्वेद,3,युगल गीत,1,योग दर्शन,1,रघुवंश-महाकाव्यम्,5,राघवयादवीयम्,1,रामचरितमानस,4,रामचरितमानस की विशिष्ट चौपाइयों का विश्लेषण,126,रामायण के चित्र,19,रामायण रहस्य,65,राष्ट्रीय दिवस,4,राष्ट्रीयगीत,1,रील्स,7,रुद्राभिषेक,1,रोचक कहानियाँ,151,लघुकथा,38,लेख,182,वास्तु शास्त्र,14,वीरसावरकर,1,वेद,3,वेदान्त दर्शन,9,वैदिक कथाएँ,38,वैदिक गणित,2,वैदिक विज्ञान,2,वैदिक संवाद,23,वैदिक संस्कृति,32,वैशेषिक दर्शन,13,वैश्विक पर्व,10,व्रत एवं उपवास,36,शायरी संग्रह,3,शिक्षाप्रद कहानियाँ,119,शिव रहस्य,1,शिव रहस्य.,5,शिवमहापुराण,14,शिशुपालवधम्,2,शुभकामना संदेश,7,श्राद्ध,1,श्रीमद्भगवद्गीता,23,श्रीमद्भागवत महापुराण,17,सनातन धर्म,2,सरकारी नौकरी,1,सरस्वती वन्दना,1,संस्कृत,10,संस्कृत गीतानि,36,संस्कृत बोलना सीखें,13,संस्कृत में अवसर और सम्भावनाएँ,6,संस्कृत व्याकरण,26,संस्कृत साहित्य,13,संस्कृत: एक वैज्ञानिक भाषा,1,संस्कृत:वर्तमान और भविष्य,6,संस्कृतलेखः,2,सांख्य दर्शन,6,साहित्यदर्पण,23,सुभाषितानि,8,सुविचार,5,सूरज कृष्ण शास्त्री,453,सूरदास,1,स्तोत्र पाठ,60,स्वास्थ्य और देखभाल,4,हमारी प्राचीन धरोहर,1,हमारी विरासत,3,हमारी संस्कृति,98,हँसना मना है,6,हिन्दी रचना,33,हिन्दी साहित्य,5,हिन्दू तीर्थ,3,हिन्दू धर्म,2,
ltr
item
भागवत दर्शन: भागवत नवम स्कन्ध द्वाविंशति अध्याय (bhagwat 9.22)
भागवत नवम स्कन्ध द्वाविंशति अध्याय (bhagwat 9.22)
shrimad bhagwat mahapuran,bhagwat shloka,sampooran bhagwat shloka,srimad bhagwat navam skandh,srimad bhagwatam canto 9, chapter 22, bhagwatdarshan
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEhQfTuD7cX5v2Y1aMxpqT_Whav6xEClPeRlklz4g-Ssx0C5uzcqQWoM9xvwvGXMi9gY540cCYQdL8SOTS3LOupVNDHbFhyphenhyphenFstaZaBeF-kIFUa8pqM5mvwlpB9D2yPU3ErmlqFgaNp3qIRknSM2-acm2pKMydvjOEB5ZH0_HfTnWWovPlZoulsGAMCj1KzI/s320/bhagwat%209.22.png
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEhQfTuD7cX5v2Y1aMxpqT_Whav6xEClPeRlklz4g-Ssx0C5uzcqQWoM9xvwvGXMi9gY540cCYQdL8SOTS3LOupVNDHbFhyphenhyphenFstaZaBeF-kIFUa8pqM5mvwlpB9D2yPU3ErmlqFgaNp3qIRknSM2-acm2pKMydvjOEB5ZH0_HfTnWWovPlZoulsGAMCj1KzI/s72-c/bhagwat%209.22.png
भागवत दर्शन
https://www.bhagwatdarshan.com/2024/05/bhagwat-922.html
https://www.bhagwatdarshan.com/
https://www.bhagwatdarshan.com/
https://www.bhagwatdarshan.com/2024/05/bhagwat-922.html
true
1742123354984581855
UTF-8
Loaded All Posts Not found any posts VIEW ALL Readmore Reply Cancel reply Delete By Home PAGES POSTS View All RECOMMENDED FOR YOU LABEL ARCHIVE SEARCH ALL POSTS Not found any post match with your request Back Home Sunday Monday Tuesday Wednesday Thursday Friday Saturday Sun Mon Tue Wed Thu Fri Sat January February March April May June July August September October November December Jan Feb Mar Apr May Jun Jul Aug Sep Oct Nov Dec just now 1 minute ago $$1$$ minutes ago 1 hour ago $$1$$ hours ago Yesterday $$1$$ days ago $$1$$ weeks ago more than 5 weeks ago Followers Follow THIS PREMIUM CONTENT IS LOCKED STEP 1: Share to a social network STEP 2: Click the link on your social network Copy All Code Select All Code All codes were copied to your clipboard Can not copy the codes / texts, please press [CTRL]+[C] (or CMD+C with Mac) to copy Table of Content