भागवत नवम स्कन्ध द्वाविंशति अध्याय (bhagwat 9.22)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 9.22






               

               श्रीशुक उवाच

 

 मित्रेयुश्च दिवोदासात् च्यवनः तत्सुतो नृप ।

 सुदासः सहदेवोऽथ सोमको जन्तुजन्मकृत् ॥ १ ॥

 

 तस्य पुत्रशतं तेषां यवीयान् पृषतः सुतः ।

 द्रुपदो द्रौपदी तस्यजज्ञे धृष्टद्युम्नादयः सुताः ॥ २ ॥

 

 धृष्टद्युम्नात् धृष्टकेतुः भार्म्याः पाञ्चालका इमे ।

 योऽजमीढसुतो ह्यन्य ऋक्षः संवरणस्ततः ॥ ३ ॥

 

 तपत्यां सूर्यकन्यायां कुरुक्षेत्रपतिः कुरुः ।

 परीक्षित् सुधनुर्जह्नुः निषधाश्व कुरोः सुताः ॥ ४ ॥

 

 सुहोत्रोऽभूत् सुधनुषः च्यवनोऽथ ततः कृती ।

 वसुस्तस्योपरिचरो बृहद्रथमुखास्ततः ॥ ५ ॥

 

 कुशाम्बमत्स्यप्रत्यग्र चेदिपाद्याश्च चेदिपाः ।

 बृहद्रथात्कुशाग्रोऽभूत् ऋषभस्तस्य तत्सुतः ॥ ६ ॥

 

 जज्ञे सत्यहितोऽपत्यं पुष्पवान् तत्सुतो जहुः ।

 अन्यस्यामपि भार्यायां शकले द्वे बृहद्रथात् ॥ ७ ॥

 

 ये मात्रा बहिरुत्सृष्टे जरया चाभिसन्धिते ।

 जीव जीवेति क्रीडन्त्या जरासन्धोऽभवत् सुतः ॥ ८ ॥

 

 ततश्च सहदेवोऽभूत् सोमापिर्यत् श्रुतश्रवाः ।

 परीक्षिद् अनपत्योऽभूत् सुरथो नाम जाह्नवः ॥ ९ ॥

 

 ततो विदूरथस्तस्मात् सार्वभौमस्ततोऽभवत् ।

 जयसेनस्तत् तनयो राधिकोऽतोऽयुताय्वभूत् ॥ १० ॥

 

 ततश्च क्रोधनस्तस्मात् देवातिथिरमुष्य च ।

 ऋष्यस्तस्य दिलीपोऽभूत् प्रतीपस्तस्य चात्मजः ॥ ११ ॥

 

 देवापिः शान्तनुस्तस्य बाह्लीक इति चात्मजाः ।

 पितृराज्यं परित्यज्य देवापिस्तु वनं गतः ॥ १२ ॥

 

 अभवत् शन्तनू राजा प्राङ्‌महाभिषसंज्ञितः ।

 यं यं कराभ्यां स्पृशति जीर्णं यौवनमेति सः ॥ १३ ॥

 

 शान्तिमाप्नोति चैवाग्र्यां कर्मणा तेन शन्तनुः ।

 समा द्वादश तद्राज्ये न ववर्ष यदा विभुः ॥ १४ ॥

 

 शन्तनुर्ब्राह्मणैरुक्तः परिवेत्तायमग्रभुक् ।

 राज्यं देह्यग्रजायाशु पुरराष्ट्रविवृद्धये ॥ १५ ॥

 

 एवमुक्तो द्विजैर्ज्येष्ठं छन्दयामास सोऽब्रवीत् ।

 तन्मंत्रिप्रहितैर्विप्रैः वेदाद् विभ्रंशितो गिरा ॥ १६ ॥

 

 वेदवादातिवादान् वै तदा देवो ववर्ष ह ।

 देवापिर्योगमास्थाय कलापग्राममाश्रितः ॥ १७ ॥

 

 सोमवंशे कलौ नष्टे कृतादौ स्थापयिष्यति ।

 बाह्लीकात्सोमदत्तोऽभूद् भूरिर्भूरिश्रवास्ततः ॥ १८ ॥

 

 शलश्च शन्तनोरासीद् गंगायां भीष्म आत्मवान् ।

 सर्वधर्मविदां श्रेष्ठो महाभागवतः कविः ॥ १९ ॥

 

 वीरयूथाग्रणीर्येन रामोऽपि युधि तोषितः ।

 शन्तनोर्दाशकन्यायां जज्ञे चित्रांगदः सुतः ॥ २० ॥

 

 विचित्रवीर्यश्चावरजो नाम्ना चित्रांगदो हतः ।

 यस्यां पराशरात्साक्षाद् अवतीर्णो हरेः कला ॥ २१ ॥

 

 वेदगुप्तो मुनिः कृष्णो यतोऽहं इदमध्यगाम् ।

 हित्वा स्वशिष्यान् पैलादीन् भगवान् बादरायणः ॥ २२ ॥

 

 मह्यं पुत्राय शान्ताय परं गुह्यमिदं जगौ ।

 विचित्रवीर्योऽथोवाह काशीराजसुते बलात् ॥ २३ ॥

 

 स्वयंवराद् उपानीते अम्बिकाम्बालिके उभे ।

 तयोरासक्तहृदयो गृहीतो यक्ष्मणा मृतः ॥ २४ ॥

 

 क्षेत्रेऽप्रजस्य वै भ्रातुः मात्रोक्तो बादरायणः ।

 धृतराष्ट्रं च पाण्डुं च विदुरं चाप्यजीजनत् ॥ २५ ॥

 

 गान्धार्यां धृतराष्ट्रस्य जज्ञे पुत्रशतं नृप ।

 तत्र दुर्योधनो ज्येष्ठो दुःशला चापि कन्यका ॥ २६ ॥

 

 शापात् मैथुनरुद्धस्य पाण्डोः कुन्त्यां महारथाः ।

 जाता धर्मानिलेन्द्रेभ्यो युधिष्ठिरमुखास्त्रयः ॥ २७ ॥

 

 नकुलः सहदेवश्च माद्र्यां नासत्यदस्रयोः ।

 द्रौपद्यां पञ्च पञ्चभ्यः पुत्रास्ते पितरोऽभवन् ॥ २८ ॥

 

 युधिष्ठिरात्प्रतिविन्ध्यः श्रुतसेनो वृकोदरात् ।

 अर्जुनात् श्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः ॥ २९ ॥

 

 सहदेवसुतो राजन् श्रुतकर्मा तथापरे ।

 युधिष्ठिरात्तु पौरव्यां देवकोऽथ घटोत्कचः ॥ ३० ॥

 

 भीमसेनाद् हिडिम्बायां काल्यां सर्वगतस्ततः ।

 सहदेवात् सुहोत्रं तु विजयासूत पार्वती ॥ ३१ ॥

 

 करेणुमत्यां नकुलो नरमित्रं तथार्जुनः ।

 इरावन्तमुलूप्यां वै सुतायां बभ्रुवाहनम् ।

 मणिपुरपतेः सोऽपि तत्पुत्रः पुत्रिकासुतः ॥ ३२ ॥

 

 तव तातः सुभद्रायां अभिमन्युरजायत ।

 सर्वातिरथजिद् वीर उत्तरायां ततो भवान् ॥ ३३ ॥

 

 परिक्षीणेषु कुरुषु द्रौणेर्ब्रह्मास्त्रतेजसा ।

 त्वं च कृष्णानुभावेन सजीवो मोचितोऽन्तकात् ॥ ३४ ॥

 

 तवेमे तनयास्तात जनमेजयपूर्वकाः ।

 श्रुतसेनो भीमसेन उग्रसेनश्च वीर्यवान् ॥ ३५ ॥

 

 जनमेजयस्त्वां विदित्वा तक्षकान्निधनं गतम् ।

 सर्पान् वै सर्पयागाग्नौ स होष्यति रुषान्वितः ॥ ३६ ॥

 

 कावषेयं पुरोधाय तुरं तुरगमेधयाट् ।

 समन्तात् पृथिवीं सर्वां जित्वा यक्ष्यति चाध्वरैः ॥ ३७ ॥

 

 तस्य पुत्रः शतानीको याज्ञवल्क्यात् त्रयीं पठन् ।

 अस्त्रज्ञानं क्रियाज्ञानं शौनकात् परमेष्यति ॥ ३८ ॥

 

 सहस्रानीकस्तत्पुत्रः     ततश्चैवाश्वमेधजः ।

 असीमकृष्णस्तस्यापि नेमिचक्रस्तु तत्सुतः ॥ ३९ ॥

 

 गजाह्वये हृते नद्या कौशाम्ब्यां साधु वत्स्यति ।

 उक्तस्ततश्चित्ररथः तस्मात् कविरथः सुतः ॥ ४० ॥

 

 तस्माच्च वृष्टिमांस्तस्य सुषेणोऽथ महीपतिः ।

 सुनीथस्तस्य भविता नृचक्षुर्यत् सुखीनलः ॥ ४१ ॥

 

 परिप्लवः सुतस्तस्मात् मेधावी सुनयात्मजः ।

 नृपञ्जयस्ततो दूर्वः तिमिः तस्मात् जनिष्यति ॥ ४२ ॥

 

 तिमेर्बृहद्रथः तस्मात् शतानीकः सुदासजः ।

 शतानीकाद् दुर्दमनः तस्यापत्यं बहीनरः ॥ ४३ ॥

 

 दण्डपाणिर्निमिस्तस्य क्षेमको भविता यतः ।

 ब्रह्मक्षत्रस्य वै प्रोक्तो वंशो देवर्षिसत्कृतः ॥ ४४ ॥

 

 क्षेमकं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ ।

 अथ मागधराजानो भवितारो ये वदामि ते ॥ ४५ ॥

 

 भविता सहदेवस्य मार्जारिर्यत् श्रुतश्रवाः ।

 ततो युतायुः तस्यापि निरमित्रोऽथ तत्सुतः ॥ ४६ ॥

 

 सुनक्षत्रः सुनक्षत्राद् बृहत्सेनोऽथ कर्मजित् ।

 ततः सुतञ्जयाद् विप्रः शुचिस्तस्य भविष्यति ॥ ४७ ॥

 

 क्षेमोऽथ सुव्रतस्तस्माद् धर्मसूत्रः शमस्ततः ।

 द्युमत्सेनोऽथ सुमतिः सुबलो जनिता ततः ॥ ४८ ॥

 

 सुनीथः सत्यजिदथ विश्वजित् यद् रिपुञ्जयः ।

 बार्हद्रथाश्च भूपाला भाव्याः साहस्रवत्सरम् ॥ ४९ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां नवमस्कन्धे द्वाविंशोऽध्यायः ॥ २२ ॥




#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!