भागवत नवम स्कन्ध एकविंशति अध्याय (bhagwat 9.21)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 9.21
bhagwat chapter 9.21





            

                श्रीशुक उवाच

 

 वितथस्य सुतान् मन्योः बृहत्क्षत्रो जयस्ततः ।

 महावीर्यो नरो गर्गः सङ्‌कृतिस्तु नरात्मजः ॥ १ ॥

 

 गुरुश्च रन्तिदेवश्च सङ्‌कृतेः पाण्डुनन्दन ।

 रन्तिदेवस्य महिमा इहामुत्र च गीयते ॥ २ ॥

 

 वियद्वित्तस्य ददतो लब्धं लब्धं बुभुक्षतः ।

 निष्किञ्चनस्य धीरस्य सकुटुम्बस्य सीदतः ॥ ३ ॥

 

 व्यतीयुः अष्टचत्वारिंशत् अहनि अपिबतः किल ।

 घृतपायससंयावं तोयं प्रातरुपस्थितम् ॥ ४ ॥

 

 कृच्छ्रप्राप्तकुटुम्बस्य क्षुत्तृड्भ्यां जातवेपथोः ।

 अतिथिर्ब्राह्मणः काले भोक्तुकामस्य चागमत् ॥ ५ ॥

 

 तस्मै संव्यभजत् सोऽन्नं आदृत्य श्रद्धयान्वितः ।

 हरिं सर्वत्र संपश्यन् स भुक्त्वा प्रययौ द्विजः ॥ ६ ॥

 

 अथान्यो भोक्ष्यमाणस्य विभक्तस्य महीपतेः ।

 विभक्तं व्यभजत् तस्मै वृषलाय हरिं स्मरन् ॥ ७ ॥

 

 याते शूद्रे तमन्योऽगाद् अतिथिः श्वभिरावृतः ।

 राजन्मे दीयतां अन्नं सगणाय बुभुक्षते ॥ ८ ॥

 

 स आदृत्यावशिष्टं यद् बहुमानपुरस्कृतम् ।

 तच्च दत्त्वा नमश्चक्रे श्वभ्यः श्वपतये विभुः ॥ ९ ॥

 

 पानीयमात्रमुच्छेषं       तच्चैकपरितर्पणम् ।

 पास्यतः पुल्कसोऽभ्यागादपो देह्यशुभस्य मे॥ १०॥

 

 तस्य तां करुणां वाचं निशम्य विपुलश्रमाम् ।

 कृपया भृशसन्तप्त इदमाहामृतं वचः ॥ ११ ॥

 

 न कामयेऽहं गतिमीश्वरात्परां

                अष्टर्द्धियुक्तामपुनर्भवं वा ।

 आर्तिं प्रपद्येऽखिलदेहभाजां

         अन्तःस्थितो येन भवन्त्यदुःखाः ॥ १२ ॥

 

 क्षुत्तृट्श्रमो गात्रपरिश्रमश्च

           दैन्यं क्लमः शोकविषादमोहाः ।

 सर्वे निवृत्ताः कृपणस्य जन्तोः

              जिजीविषोर्जीवजलार्पणान्मे ॥ १३ ॥

 

 इति प्रभाष्य पानीयं म्रियमाणः पिपासया ।

 पुल्कसायाददाद् धीरो निसर्गकरुणो नृपः ॥ १४ ॥

 

 तस्य त्रिभुवनाधीशाः फलदाः फलमिच्छताम् ।

 आत्मानं दर्शयां चक्रुः माया विष्णुविनिर्मिताः ॥ १५ ॥

 

 स वै तेभ्यो नमस्कृत्य निःसङ्‌गो विगतस्पृहः ।

 वासुदेवे भगवति भक्त्या चक्रे मनः परम् ॥ १६ ॥

 

 ईश्वरालम्बनं चित्तं कुर्वतोऽनन्यराधसः ।

 माया गुणमयी राजन् स्वप्नवत् प्रत्यलीयत ॥ १७ ॥

 

 तत्प्रसङ्‌गानुभावेन रन्तिदेवानुवर्तिनः ।

 अभवन् योगिनः सर्वे नारायणपरायणाः ॥ १८ ॥

 

 गर्गाच्छिनिस्ततो गार्ग्यः क्षत्राद् ब्रह्म ह्यवर्तत ।

 दुरितक्षयो महावीर्यात् तस्य त्रय्यारुणिः कविः ॥ १९ ॥

 

 पुष्करारुणिरित्यत्र ये ब्राह्मणगतिं गताः ।

 बृहत्क्षत्रस्य पुत्रोऽभूत् हस्ती यद् हस्तिनापुरम् ॥ २० ॥

 

 अजमीढो द्विमीढश्च पुरुमीढश्च हस्तिनः ।

 अजमीढस्य वंश्याः स्युः प्रियमेधादयो द्विजाः ॥ २१ ॥

 

 अजमीढाद् बृहदिषुः तस्य पुत्रो बृहद्धनुः ।

 बृहत्कायः ततस्तस्य पुत्र आसीत् जयद्रथः ॥ २२ ॥

 

 तत्सुतो विशदस्तस्य सेनजित् समजायत ।

 रुचिराश्वो दृढहनुः काश्यो वत्सश्च तत्सुताः ॥ २३ ॥

 

 रुचिराश्वसुतः पारः पृथुसेनः तदात्मजः ।

 पारस्य तनयो नीपः तस्य पुत्रशतं त्वभूत् ॥ २४ ॥

 

 स कृत्व्यां शुककन्यायां ब्रह्मदत्तमजीजनत् ।

 योगी स गवि भार्यायां विष्वक्सेनं अधात् सुतम् ॥ २५ ॥

 

 जैगीषव्योपदेशेन योगतंत्रं चकार ह ।

 उदक्सेनः ततस्तस्माद् भल्लाटो बार्हदीषवाः ॥ २६ ॥

 

 यवीनरो द्विमीढस्य कृतिमान् तत्सुतः स्मृतः ।

 नाम्ना सत्यधृतिस्तस्य दृढनेमिः सुपार्श्वकृत् ॥ २७ ॥

 

 सुपार्श्वात् सुमतिस्तस्य पुत्रः सन्नतिमान् ततः ।

 कृती हिरण्यनाभाद् यो योगं प्राप्य जगौ स्म षट् ॥ २८ ॥

 

 संहिताः प्राच्यसाम्नां वै नीपो ह्युग्रायुधस्ततः ।

 तस्य क्षेम्यः सुवीरोऽथ सुवीरस्य रिपुञ्जयः ॥ २९ ॥

 

 ततो बहुरथो नाम पुरुमीढोऽप्रजोऽभवत् ।

 नलिन्यां अजमीढस्य नीलः शान्तिः सुतस्ततः ॥ ३० ॥

 

 शान्तेः सुशान्तिस्तत्पुत्रः पुरुजोऽर्कस्ततोऽभवत् ।

 भर्म्याश्वः तनयस्तस्य पञ्चासन् मुद्‍गलादयः ॥ ३१ ॥

 

 यवीनरो बृहद्विश्वः काम्पिल्यः सञ्जयः सुताः ।

 भर्म्याश्वः प्राह पुत्रा मे पञ्चानां रक्षणाय हि ॥ ३२ ॥

 

 विषयाणामलमिमे इति पञ्चालसंज्ञिताः ।

 मुद्‍गलाद् ब्रह्मनिर्वृत्तं गोत्रं मौद्‍गल्यसंज्ञितम् ॥ ३३ ॥

 

 मिथुनं मुद्‍गलाद् भार्म्याद् दिवोदासः पुमानभूत् ।

 अहल्या कन्यका यस्यां शतानन्दस्तु गौतमात् ॥ ३४ ॥

 

 तस्य सत्यधृतिः पुत्रो धनुर्वेदविशारदः ।

 शरद्वान् तत्सुतो यस्माद् उर्वशीदर्शनात् किल ॥ ३५ ॥

 

 शरस्तम्बेऽपतद् रेतो मिथुनं तदभूच्छुभम् ।

 तद्दृष्ट्वा कृपयागृह्णात् शन्तनुर्मृगयां चरन् ।

 कृपः कुमारः कन्या च द्रोणपत्‍न्यभवत् कृपी ॥ ३६ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां नवमस्कन्धे एकविंशोऽध्यायः ॥ २१॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!