भागवत नवम स्कन्ध विंशति अध्याय (bhagwat 9.20)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 9.20
bhagwat chapter 9.20





             श्रीशुक उवाच

 

 पूरोर्वंशं प्रवक्ष्यामि यत्र जातोऽसि भारत ।

 यत्र राजर्षयो वंश्या ब्रह्मवंश्याश्च जज्ञिरे ॥ १ ॥

 

 जनमेजयो ह्यभूत् पूरोः प्रचिन्वांस्तत् सुतस्ततः ।

 प्रवीरोऽथ मनुस्युर्वै तस्माच्चारुपदोऽभवत् ॥ २ ॥

 

 तस्य सुद्युरभूत् पुत्रः तस्माद् बहुगवस्ततः ।

 संयातिस्तस्याहंयाती रौद्राश्वस्तत्सुतः स्मृतः ॥ ३ ॥

 

 ऋतेयुस्तस्य कक्षेयुः स्थण्डिलेयुः कृतेयुकः ।

 जलेयुः सन्नतेयुश्च धर्मसत्यव्रतेयवः ॥ ४ ॥

 

 दशैतेऽप्सरसः पुत्रा वनेयुश्चावमः स्मृतः ।

 घृताच्यामिन्द्रियाणीव मुख्यस्य जगदात्मनः ॥ ५ ॥

 

 ऋतेयो रन्तिभारोऽभूत् त्रयस्तस्यात्मजा नृप ।

 सुमतिर्ध्रुवोऽप्रतिरथः कण्वोऽप्रतिरथात्मजः ॥ ६ ॥

 

 तस्य मेधातिथिः तस्मात् प्रस्कण्वाद्या द्विजातयः ।

 पुत्रोऽभूत् सुमते रेभ्यो दुष्यन्तः तत्सुतो मतः ॥ ७ ॥

 

 दुष्यन्तो मृगयां यातः कण्वाश्रमपदं गतः ।

 तत्रासीनां स्वप्रभया मण्डयन्तीं रमामिव ॥ ८ ॥

 

 विलोक्य सद्यो मुमुहे देवमायामिव स्त्रियम् ।

 बभाषे तां वरारोहां भटैः कतिपयैर्वृतः ॥ ९ ॥

 

 तद्दर्शनप्रमुदितः       संनिवृत्तपरिश्रमः ।

 पप्रच्छ कामसन्तप्तः प्रहसन् श्लक्ष्णया गिरा॥१०॥

 

 का त्वं कमलपत्राक्षि कस्यासि हृदयंगमे ।

 किं वा चिकीर्षितं त्वत्र भवत्या निर्जने वने ॥ ११ ॥

 

 व्यक्तं राजन्यतनयां वेद्‌म्यहं त्वां सुमध्यमे ।

 न हि चेतः पौरवाणां अधर्मे रमते क्वचित् ॥ १२ ॥

 

              शकुन्तलोवाच

 

 विश्वामित्रात्मजैवाहं त्यक्ता मेनकया वने ।

 वेदैतद् भगवान् कण्वो वीर किं करवाम ते ॥ १३ ॥

 

 आस्यतां ह्यरविन्दाक्ष गृह्यतां अर्हणं च नः ।

 भुज्यतां सन्ति नीवारा उष्यतां यदि रोचते ॥ १४ ॥

 

               दुष्यन्त उवाच

 

 उपपन्नमिदं सुभ्रु जातायाः कुशिकान्वये ।

 स्वयं हि वृणुते राज्ञां कन्यकाः सदृशं वरम् ॥ १५ ॥

 

 ओमित्युक्ते यथाधर्मं उपयेमे शकुन्तलाम् ।

 गान्धर्वविधिना राजा देशकालविधानवित् ॥ १६ ॥

 

 अमोघवीर्यो राजर्षिः महिष्यां वीर्यमादधे ।

 श्वोभूते स्वपुरं यातः कालेनासूत सा सुतम् ॥ १७ ॥

 

 कण्वः कुमारस्य वने चक्रे समुचिताः क्रियाः ।

 बद्ध्वा मृगेन्द्रान् तरसा क्रीडति स्म स बालकः ॥ १८ ॥

 

 तं दुरत्ययविक्रान्तं आदाय प्रमदोत्तमा ।

 हरेः अंशांशसंभूतं भर्तुरन्तिकमागमत् ॥ १९ ॥

 

 यदा न जगृहे राजा भार्यापुत्रावनिन्दितौ ।

 श्रृण्वतां सर्वभूतानां खे वाग् आह अशरीरिणी ॥ २० ॥

 

 माता भस्त्रा पितुः पुत्रो येन जातः स एव सः ।

 भरस्व पुत्रं दुष्यन्त मावमंस्थाः शकुन्तलाम् ॥ २१ ॥

 

 रेतोधाः पुत्रो नयति नरदेव यमक्षयात् ।

 त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥ २२ ॥

 

 पितरि उपरते सोऽपि चक्रवर्ती महायशाः ।

 महिमा गीयते तस्य हरेरंशभुवो भुवि ॥ २३ ॥

 

 चक्रं दक्षिणहस्तेऽस्य पद्मकोशोऽस्य पादयोः ।

 ईजे महाभिषेकेण सोऽभिषिक्तोऽधिराड् विभुः॥२४॥

 

 पञ्चपञ्चाशता मेध्यैः गंगायामनु वाजिभिः ।

 मामतेयं पुरोधाय यमुनामनु च प्रभुः ॥ २५ ॥

 

 अष्टसप्ततिमेध्याश्वान् बबन्ध प्रददद् वसु ।

 भरतस्य हि दौष्यन्तेः अग्निः साचीगुणे चितः ।

 सहस्रं बद्वशो यस्मिन् ब्राह्मणा गा विभेजिरे ॥ २६ ॥

 

 त्रयस्त्रिंशच्छतं ह्यश्वान् बद्ध्वा विस्मापयन् नृपान् ।

 दौष्यन्तिरत्यगान्मायां देवानां गुरुमाययौ ॥ २७ ॥

 

 मृगान् शुक्लदतः कृष्णान् हिरण्येन परीवृतान् ।

 अदात्कर्मणि मष्णारे नियुतानि चतुर्दश ॥ २८ ॥

 

 भरतस्य महत् कर्म न पूर्वे नापरे नृपाः ।

 नैवापुर्नैव प्राप्स्यन्ति बाहुभ्यां त्रिदिवं यथा ॥ २९ ॥

 

 किरातहूणान् यवनान् अंध्रान् कंकान् खगान् शकान् ।

 अब्रह्मण्यान् नृपांश्चाहन् म्लेच्छान् दिग्विजयेऽखिलान् ॥ ३० ॥

 

 जित्वा पुरासुरा देवान् ये रसौकांसि भेजिरे ।

 देवस्त्रियो रसां नीताः प्राणिभिः पुनराहरत् ॥ ३१ ॥

 

 सर्वान् कामान् दुदुहतुः प्रजानां तस्य रोदसी ।

 समास्त्रिणवसाहस्रीः दिक्षु चक्रमवर्तयत् ॥ ३२ ॥

 

 स सम्राड् लोकपालाख्यं ऐश्वर्यं अधिराट् श्रियम् ।

 चक्रं चास्खलितं प्राणान् मृन्मृषेत्युपरराम ह ॥ ३३ ॥

 

 तस्यासन् नृप वैदर्भ्यः पत्‍न्यस्तिस्रः सुसम्मताः ।

 जघ्नुस्त्यागभयात् पुत्रान् नानुरूपा इतीरिते ॥ ३४ ॥

 

 तस्यैवं वितथे वंशे तदर्थं यजतः सुतम् ।

 मरुत्स्तोमेन मरुतो भरद्वाजमुपाददुः ॥ ३५ ॥

 

 अन्तर्वत्‍न्यां भ्रातृपत्‍न्यां मैथुनाय बृहस्पतिः ।

 प्रवृत्तो वारितो गर्भं शप्त्वा वीर्यमुपासृजत् ॥ ३६ ॥

 

 तं त्यक्तुकामां ममतां भर्तुत्यागविशंकिताम् ।

 नामनिर्वाचनं तस्य श्लोकमेनं सुरा जगुः ॥ ३७ ॥

 

 मूढे भर द्वाजं इमं भर द्वाजं बृहस्पते ।

 यातौ यदुक्त्वा पितरौ भरद्वाजस्ततस्त्वयम् ॥ ३८ ॥

 

 चोद्यमाना सुरैरेवं मत्वा वितथमात्मजम् ।

 व्यसृजन् मरुतोऽबिभ्रन् दत्तोऽयं वितथेऽन्वये ॥ ३९ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां नवमस्कन्धे विंशोऽध्यायः ॥ २०॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!