भागवत नवम स्कन्ध द्वितीय अध्याय (bhagwat 9.2)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 9.2
bhagwat chapter 9.2




           श्रीशुक उवाच

 

 एवं गतेऽथ सुद्युम्ने मनुर्वैवस्वतः सुते ।

 पुत्रकामः तपस्तेपे यमुनायां शतं समाः ॥ १ ॥

 

 ततोऽयजन् मनुर्देवं अपत्यार्थं हरिं प्रभुम् ।

 इक्ष्वाकु पूर्वजान् पुत्रान् लेभे स्वसदृशान् दश ॥ २ ॥

 

 पृषध्रस्तु मनोः पुत्रो गोपालो गुरुणा कृतः ।

 पालयामास गा यत्तो रात्र्यां वीरासनव्रतः ॥ ३ ॥

 

 एकदा प्राविशद् गोष्ठं शार्दूलो निशि वर्षति ।

 शयाना गाव उत्थाय भीतास्ता बभ्रमुर्व्रजे ॥ ४ ॥

 

 एकां जग्राह बलवान् सा चुक्रोश भयातुरा ।

 तस्यास्तु क्रन्दितं श्रुत्वा पृषध्रोऽनुससार ह ॥ ५ ॥

 

 खड्गमादाय तरसा प्रलीनोडुगणे निशि ।

 अजानन् अहनद्बभ्रोः शिरः शार्दूलशङ्‌कया॥ ६ ॥

 

 व्याघ्रोऽपि वृक्णश्रवणो निस्त्रिंशाग्राहतस्ततः ।

 निश्चक्राम भृशं भीतो रक्तं पथि समुत्सृजन् ॥ ७ ॥

 

 मन्यमानो हतं व्याघ्रं पृषध्रः परवीरहा ।

 अद्राक्षीत् स्वहतां बभ्रुं व्युष्टायां निशि दुःखितः॥८॥

 

 तं शशाप कुलाचार्यः कृतागसं अकामतः ।

 न क्षत्रबन्धुः शूद्रस्त्वं कर्मणा भवितामुना ॥ ९ ॥

 

 एवं शप्तस्तु गुरुणा प्रत्यगृह्णात् कृताञ्जलिः ।

 अधारयद् व्रतं वीर ऊर्ध्वरेता मुनिप्रियम् ॥ १० ॥

 

 वासुदेवे भगवति सर्वात्मनि परेऽमले ।

 एकान्तित्वं गतो भक्त्या सर्वभूतसुहृत् समः ॥ ११ ॥

 

 विमुक्तसंगः शान्तात्मा संयताक्षोऽपरिग्रहः ।

 यदृच्छयोपपन्नेन कल्पयन् वृत्तिमात्मनः ॥ १२ ॥

 

 आत्मनि आत्मानमाधाय ज्ञानतृप्तः समाहितः ।

 विचचार महीमेतां जडान्ध-बधिराकृतिः ॥ १३ ॥

 

 एवं वृत्तो वनं गत्वा दृष्ट्वा दावाग्निमुत्थितम् ।

 तेनोपयुक्तकरणो ब्रह्म प्राप परं मुनिः ॥ १४ ॥

 

 कविः कनीयान् विषयेषु निःस्पृहो

           विसृज्य राज्यं सह बन्धुभिर्वनम् ।

 निवेश्य चित्ते पुरुषं स्वरोचिषं

               विवेश कैशोरवयाः परं गतः ॥ १५ ॥

 

 करूषान् मानवाद् आसन् कारूषाः क्षत्रजातयः।

 उत्तरापथगोप्तारो ब्रह्मण्या धर्मवत्सलाः ॥ १६ ॥

 

 धृष्टाद् धार्ष्टमभूत् क्षत्रं ब्रह्मभूयं गतं क्षितौ ।

 नृगस्य वंशः सुमतिः भूतज्योतिः ततो वसुः॥ १७ ॥

 

 वसोः प्रतीकस्तत्पुत्र ओघवान् ओघवत्पिता ।

 कन्या चौघवती नाम सुदर्शन उवाह ताम् ॥ १८ ॥

 

 चित्रसेनो नरिष्यन्ताद् ऋक्षस्तस्य सुतोऽभवत् ।

 तस्य मीढ्वांस्ततः पूर्ण इन्द्रसेनस्तु तत्सुतः ॥ १९ ॥

 

 वीतिहोत्रस्तु इन्द्रसेनात् तस्य सत्यश्रवा अभूत् ।

 उरुश्रवाः सुतस्तस्य देवदत्तस्ततोऽभवत् ॥ २० ॥

 

 ततोऽग्निवेश्यो भगवान् अग्निः स्वयं अभूत्सुतः ।

 कानीन इति विख्यातो जातूकर्ण्यो महान् ऋषिः॥२१॥

 

 ततो ब्रह्मकुलं जातं आग्निवेश्यायनं नृप ।

 नरिष्यन्तान्वयः प्रोक्तो दिष्टवंशमतः शृणु ॥ २२ ॥

 

 नाभागो दिष्टपुत्रोऽन्यः कर्मणा वैश्यतां गतः ।

 भलन्दनः सुतस्तस्य वत्सप्रीतिः भलन्दनात् ॥ २३ ॥

 

 वत्सप्रीतेः सुतः प्रांशुः तत्सुतं प्रमतिं विदुः ।

 खनित्रः प्रमतेः तस्मात् चाक्षुषोऽथ विविंशतिः ॥ २४ ॥

 

 विविंशतेः सुतो रंभः खनीनेत्रोऽस्य धार्मिकः ।

 करन्धमो महाराज तस्यासीद् आत्मजो नृप ॥ २५ ॥

 

 तस्य आवीक्षित् सुतो यस्य मरुत्तः चक्रवर्ति अभूत् ।

 संवर्तोऽयाजयद् यं वै महायोग्यङ्‌गिरःसुतः ॥ २६ ॥

 

 मरुत्तस्य यथा यज्ञो न तथान्योऽस्ति कश्चन ।

 सर्वं हिरण्मयं त्वासीत् यत्किञ्चिच्चास्य शोभनम् ॥ २७ ॥

 

 अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः ।

 मरुतः परिवेष्टारो विश्वेदेवाः सभासदः ॥ २८ ॥

 

 मरुत्तस्य दमः पुत्रः तस्यासीद् राज्यवर्धनः ।

 सुधृतिस्तत्सुतो जज्ञे सौधृतेयो नरः सुतः ॥ २९ ॥

 

 तत्सुतः केवलः तस्माद् बन्धुमान् वेगवान् ततः ।

 बुधस्तस्याभवद् यस्य तृणबिन्दुर्महीपतिः ॥ ३० ॥

 

 तं भेजेऽलम्बुषा देवी भजनीयगुणालयम् ।

 वराप्सरा यतः पुत्राः कन्या च इडविडाभवत् ॥ ३१ ॥

 

 यस्यां उत्पादयामास विश्रवा धनदं सुतम् ।

 प्रादाय विद्यां परमां ऋषिर्योगेश्वरः पितुः ॥ ३२ ॥

 

 विशालः शून्यबन्धुश्च धूम्रकेतुश्च तत्सुताः ।

 विशालो वंशकृद् राजा वैशालीं निर्ममे पुरीम् ॥ ३३ ॥

 

 हेमचन्द्रः सुतस्तस्य धूम्राक्षः तस्य चात्मजः ।

 तत्पुत्रात् संयमादासीत् कृशाश्वः सहदेवजः ॥ ३४ ॥

 

 कृशाश्वात् सोमदत्तोऽभूद् योऽश्वमेधैः इडस्पतिम् ।

 इष्ट्वा पुरुषमापाग्र्यां गतिं योगेश्वराश्रिताम् ॥ ३५ ॥

 

 सौमदत्तिस्तु सुमतिः तत्सुतो जनमेजयः ।

 एते वैशालभूपालाः तृणबिन्दोर्यशोधराः ॥ ३६ ॥

 

 

इति श्रीमद्‍भागवते  महापुराणे पारमहंस्यां

संहितायां नवमस्कन्धे द्वितीयोऽध्यायः॥२॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!