भागवत नवम स्कन्ध नवदश अध्याय (bhagwat 9.19)

SOORAJ KRISHNA SHASTRI
By -

bhagwat chapter 9.19
bhagwat chapter 9.19





 

               श्रीशुक उवाच

 

 स इत्थं आचरन् कामान् स्त्रैणोऽपह्नवमात्मनः ।

 बुद्ध्वा प्रियायै निर्विण्णो गाथामेतामगायत ॥ १ ॥

 

 श्रृणु भार्गव्यमूं गाथां मद्विधाचरितां भुवि ।

 धीरा यस्यानुशोचन्ति वने ग्रामनिवासिनः ॥ २ ॥

 

 बस्त एको वने कश्चिद् विचिन्वन् प्रियमात्मनः ।

 ददर्श कूपे पतितां स्वकर्मवशगामजाम् ॥ ३ ॥

 

 तस्या उद्धरणोपायं बस्तः कामी विचिन्तयन् ।

 व्यधत्त तीर्थमुद्‌धृत्य विषाणाग्रेण रोधसी ॥ ४ ॥

 

 सोत्तीर्य कूपात् सुश्रोणी तमेव चकमे किल ।

 तया वृतं समुद्वीक्ष्य बह्व्योऽजाः कान्तकामिनीः ॥ ५ ॥

 

 पीवानं श्मश्रुलं प्रेष्ठं मीढ्वांसं याभकोविदम् ।

 स एकोऽजवृषस्तासां बह्वीनां रतिवर्धनः ।

 रेमे कामग्रहग्रस्त आत्मानं नावबुध्यत ॥ ६ ॥

 

 तमेव प्रेष्ठतमया रममाणमजान्यया ।

 विलोक्य कूपसंविग्ना नामृष्यद् बस्तकर्म तत् ॥ ७॥

 

 तं दुर्हृदं सुहृद्‌रूपं कामिनं क्षणसौहृदम् ।

 इन्द्रियारामं उत्सृज्य स्वामिनं दुःखिता ययौ ॥ ८ ॥

 

 सोऽपि चानुगतः स्त्रैणः कृपणस्तां प्रसादितुम् ।

 कुर्वन्निडविडाकारं नाशक्नोत् पथि संधितुम् ॥ ९ ॥

 

 तस्य तत्र द्विजः कश्चित् अजास्वाम्यच्छिनद् रुषा ।

 लम्बन्तं वृषणं भूयः सन्दधेऽर्थाय योगवित् ॥ १० ॥

 

 संबद्धवृषणः सोऽपि ह्यजया कूपलब्धया ।

 कालं बहुतिथं भद्रे कामैर्नाद्यापि तुष्यति ॥ ११ ॥

 

 तथाहं कृपणः सुभ्रु भवत्याः प्रेमयन्त्रितः ।

 आत्मानं नाभिजानामि मोहितस्तव मायया ॥ १२ ॥

 

 यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।

 न दुह्यन्ति मनःप्रीतिं पुंसः कामहतस्य ते ॥ १३ ॥

 

 न जातु कामः कामानां उपभोगेन शाम्यति ।

 हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ १४ ॥

 

 यदा न कुरुते भावं सर्वभूतेष्वमंगलम् ।

 समदृष्टेस्तदा पुंसः सर्वाः सुखमया दिशः ॥ १५ ॥

 

 या दुस्त्यजा दुर्मतिभिः जीर्यतो या न जीर्यते ।

 तां तृष्णां दुःखनिवहां शर्मकामो द्रुतं त्यजेत् ॥ १६ ॥

 

 मात्रा स्वस्रा दुहित्रा वा नाविविक्तासनो भवेत् ।

 बलवान् इन्द्रियग्रामो विद्वांसमपि कर्षति ॥ १७ ॥

 

 पूर्णं वर्षसहस्रं मे विषयान् सेवतोऽसकृत् ।

 तथापि चानुसवनं तृष्णा तेषूपजायते ॥ १८ ॥

 

 तस्मादेतामहं त्यक्त्वा ब्रह्मण्यध्याय मानसम् ।

 निर्द्वन्द्वो निरहंकारः चरिष्यामि मृगैः सह ॥ १९ ॥

 

 दृष्टं श्रुतमसद् बुद्ध्वा नानुध्यायेन्न सन्दिशेत् ।

 संसृतिं चात्मनाशं च तत्र विद्वान् स आत्मदृक् ॥ २०॥

 

 इत्युक्त्वा नाहुषो जायां तदीयं पूरवे वयः ।

 दत्त्वा स्वां जरसं तस्माद् आददे विगतस्पृहः ॥ २१॥

 

 दिशि दक्षिणपूर्वस्यां द्रुह्युं दक्षिणतो यदुम् ।

 प्रतीच्यां तुर्वसुं चक्र उदीच्यामनुमीश्वरम् ॥ २२ ॥

 

 भूमण्डलस्य सर्वस्य पूरुमर्हत्तमं विशाम् ।

 अभिषिच्याग्रजान् तस्य वशे स्थाप्य वनं ययौ ॥ २३॥

 

 आसेवितं वर्षपूगान् षड्वर्गं विषयेषु सः ।

 क्षणेन मुमुचे नीडं जातपक्ष इव द्विजः ॥ २४ ॥

 

 स तत्र निर्मुक्तसमस्तसंग

            आत्मानुभूत्या विधुतत्रिलिंगः ।

 परेऽमले ब्रह्मणि वासुदेवे

            लेभे गतिं भागवतीं प्रतीतः ॥ २५ ॥

 

 श्रुत्वा गाथां देवयानी मेने प्रस्तोभमात्मनः ।

 स्त्रीपुंसोः स्नेहवैक्लव्यात् परिहासमिवेरितम् ॥ २६॥

 

 सा सन्निवासं सुहृदां प्रपायामिव गच्छताम् ।

 विज्ञायेश्वर तन्त्राणां मायाविरचितं प्रभोः ॥ २७ ॥

 

 सर्वत्र संगघ्गमुत्सृज्य स्वप्नौपम्येन भार्गवी ।

 कृष्णे मनः समावेश्य व्यधुनोल्लिंगमात्मनः ॥ २८ ॥

 

 नमस्तुभ्यं भगवते वासुदेवाय वेधसे ।

 सर्वभूताधिवासाय शान्ताय बृहते नमः ॥ २९ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां नवमस्कन्धे एकोनविंशोऽध्यायः ॥ १९ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!