भागवत नवम स्कन्ध अष्टादश अध्याय (bhagwat 9.18)

SOORAJ KRISHNA SHASTRI
By -

bhagwat chapter 9.18
bhagwat chapter 9.18






 

               श्रीशुक उवाच

 

 यतिर्ययातिः संयातिः आयतिर्वियतिः कृतिः ।

 षडिमे नहुषस्यासन् इन्द्रियाणीव देहिनः ॥ १ ॥

 

 राज्यं नैच्छद् यतिः पित्रा दत्तं तत्परिणामवित् ।

 यत्र प्रविष्टः पुरुष आत्मानं नावबुध्यते ॥ २ ॥

 

 पितरि भ्रंशिते स्थानाद् इन्द्राण्या धर्षणाद्‌ द्विजैः ।

 प्रापितेऽजगरत्वं वै ययातिरभवन्नृपः ॥ ३ ॥

 

 चतसृष्वादिशद् दिक्षु भ्रातॄन् भ्राता यवीयसः ।

 कृतदारो जुगोपोर्वीं काव्यस्य वृषपर्वणः ॥ ४ ॥

 

                श्रीराजोवाच

 

 ब्रह्मर्षिर्भगवान् काव्यः क्षत्रबन्धुश्च नाहुषः ।

 राजन्यविप्रयोः कस्माद् विवाहः प्रतिलोमकः ॥ ५ ॥

 

               

              श्रीशुक उवाच

 

 एकदा दानवेन्द्रस्य शर्मिष्ठा नाम कन्यका ।

 सखीसहस्रसंयुक्ता गुरुपुत्र्या च भामिनी ॥ ६ ॥

 

 देवयान्या पुरोद्याने पुष्पितद्रुमसंकुले ।

 व्यचरत् कलगीतालि नलिनीपुलिनेऽबला ॥ ७ ॥

 

 ता जलाशयम आसाद्य कन्याः कमललोचनाः ।

 तीरे न्यस्य दुकूलानि विजह्रुः सिञ्चतीर्मिथः ॥ ८ ॥

 

 वीक्ष्य व्रजन्तं गिरिशं सह देव्या वृषस्थितम् ।

 सहसोत्तीर्य वासांसि पर्यधुर्व्रीडिताः स्त्रियः ॥ ९ ॥

 

 शर्मिष्ठाजानती वासो गुरुपुत्र्याः समव्ययत् ।

 स्वीयं मत्वा प्रकुपिता देवयानी इदमब्रवीत् ॥ १० ॥

 

 अहो निरीक्ष्यतामस्या दास्याः कर्म ह्यसाम्प्रतम् ।

 अस्मद्धार्यं धृतवती शुनीव हविरध्वरे ॥ ११ ॥

 

 यैरिदं तपसा सृष्टं मुखं पुंसः परस्य ये ।

 धार्यते यैरिह ज्योतिः शिवः पन्थाः प्रदर्शितः ॥ १२ ॥

 

 यान् वन्दन्ति उपतिष्ठन्ते लोकनाथाः सुरेश्वराः ।

 भगवानपि विश्वात्मा पावनः श्रीनिकेतनः ॥ १३ ॥

 

 वयं तत्रापि भृगवः शिष्योऽस्या नः पितासुरः ।

 अस्मद्धार्यं धृतवती शूद्रो वेदमिवासती ॥ १४ ॥     

 

 एवं क्षिपन्तीं शर्मिष्ठा गुरुपुत्रीं अभाषत ।

 रुषा श्वसन्ति उरंगीघ्गीव धर्षिता दष्टदच्छदा ॥ १५ ॥

 

 आत्मवृत्तमविज्ञाय कत्थसे बहु भिक्षुकि ।

 किं न प्रतीक्षसेऽस्माकं गृहान् बलिभुजो यथा ॥ १६ ॥

 

 एवंविधैः सुपरुषैः क्षिप्त्वाऽऽचार्यसुतां सतीम् ।

 शर्मिष्ठा प्राक्षिपत् कूपे वासे आदाय मन्युना ॥ १७ ॥

 

 तस्यां गतायां स्वगृहं ययातिर्मृगयां चरन् ।

 प्राप्तो यदृच्छया कूपे जलार्थी तां ददर्श ह ॥ १८ ॥

 

 दत्त्वा स्वमुत्तरं वासः तस्यै राजा विवाससे ।

 गृहीत्वा पाणिना पाणिं उज्जहार दयापरः ॥ १९ ॥

 

 तं वीरमाहौशनसी प्रेमनिर्भरया गिरा ।

 राजन् त्वया गृहीतो मे पाणिः परपुरञ्जय ॥ २० ॥

 

 हस्तग्राहोऽपरो मा भूद् गृहीतायास्त्वया हि मे ।

 एष ईशकृतो वीर सम्बन्धो नौ न पौरुषः ।

 यदिदं कूपमग्नाया भवतो दर्शनं मम ॥ २१ ॥

 

 न ब्राह्मणो मे भविता हस्तग्राहो महाभुज ।

 कचस्य बार्हस्पत्यस्य शापाद् यमशपं पुरा ॥ २२ ॥

 

 ययातिरनभिप्रेतं दैवोपहृतमात्मनः ।

 मनस्तु तद्‍गतं बुद्ध्वा प्रतिजग्राह तद्वचः ॥ २३ ॥

 

 गते राजनि सा धीरे तत्र स्म रुदती पितुः ।

 न्यवेदयत् ततः सर्वं उक्तं शर्मिष्ठया कृतम् ॥ २४ ॥

 

 दुर्मना भगवान् काव्यः पौरोहित्यं विगर्हयन् ।

 स्तुवन् वृत्तिं च कापोतीं दुहित्रा स ययौ पुरात् ॥ २५ ॥

 

 वृषपर्वा तमाज्ञाय प्रत्यनीक विवक्षितम् ।

 गुरुं प्रसादयन् मूर्ध्ना पादयोः पतितः पथि ॥ २६ ॥

 

 क्षणार्ध मन्युर्भगवान् शिष्यं व्याचष्ट भार्गवः ।

 कामोऽस्याः क्रियतां राजन् नैनां त्यक्तुमिहोत्सहे ॥ २७ ॥

 

 तथेति अवस्थिते प्राह देवयानी मनोगतम् ।

 पित्रा दत्ता यतो यास्ये सानुगा यातु मामनु ॥ २८ ॥

 

 स्वानां तत् संकटं वीक्ष्य तदर्थस्य च गौरवम् ।

 देवयानीं पर्यचरत् स्त्रीसहस्रेण दासवत् ॥ २९ ॥

 

 नाहुषाय सुतां दत्त्वा सह शर्मिष्ठयोशना ।

 तमाह राजन् शर्मिष्ठां आधास्तल्पे न कर्हिचित् ॥ ३० ॥

 

 विलोक्यौशनसीं राजन् शर्मिष्ठा सप्रजां क्वचित् ।

 तमेव वव्रे रहसि सख्याः पतिमृतौ सती ॥ ३१ ॥

 

 राजपुत्र्यार्थितोऽपत्ये धर्मं चावेक्ष्य धर्मवित् ।

 स्मरन् शुक्रवचः काले दिष्टमेवाभ्यपद्यत ॥ ३२ ॥

 

 यदुं च तुर्वसुं चैव देवयानी व्यजायत ।

 द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥ ३३ ॥

 

 गर्भसंभवमासुर्या भर्तुर्विज्ञाय मानिनी ।

 देवयानी पितुर्गेहं ययौ क्रोधविमूर्छिता ॥ ३४ ॥

 

 प्रियां अनुगतः कामी वचोभिः उपमन्त्रयन् ।

 न प्रसादयितुं शेके पादसंवाहनादिभिः ॥ ३५ ॥

 

 शुक्रस्तमाह कुपितः स्त्रीकामानृतपूरुष ।

 त्वां जरा विशतां मन्द विरूपकरणी नृणाम् ॥ ३६ ॥

 

              श्रीययातिरुवाच

 

 अतृप्तोऽस्म्यद्य कामानां ब्रह्मन् दुहितरि स्म ते ।

 व्यत्यस्यतां यथाकामं वयसा योऽभिधास्यति ॥ ३७ ॥

 

 इति लब्धव्यवस्थानः पुत्रं ज्येष्ठमवोचत ।

 यदो तात प्रतीच्छेमां जरां देहि निजं वयः ॥ ३८ ॥

 

 मातामहकृतां वत्स न तृप्तो विषयेष्वहम् ।

 वयसा भवदीयेन रंस्ये कतिपयाः समाः ॥ ३९ ॥

 

                यदुरुवाच

 

 नोत्सहे जरसा स्थातुं अन्तरा प्राप्तया तव ।

 अविदित्वा सुखं ग्राम्यं वैतृष्ण्यं नैति पूरुषः ॥ ४० ॥

 

 तुर्वसुश्चोदितः पित्रा द्रुह्युश्चानुश्च भारत ।

 प्रत्याचख्युरधर्मज्ञा ह्यनित्ये नित्यबुद्धयः ॥ ४१ ॥

 

 अपृच्छत् तनयं पूरुं वयसोनं गुणाधिकम् ।

 न त्वं अग्रजवद् वत्स मां प्रत्याख्यातुमर्हसि ॥ ४२ ॥

 

                  पूरुरुवाच

 

 को नु लोके मनुष्येन्द्र पितुरात्मकृतः पुमान् ।

 प्रतिकर्तुं क्षमो यस्य प्रसादाद् विन्दते परम् ॥ ४३ ॥

 

 उत्तमश्चिन्तितं कुर्यात् प्रोक्तकारी तु मध्यमः ।

 अधमोऽश्रद्धया कुर्याद् अकर्तोच्चरितं पितुः ॥ ४४ ॥

 

 इति प्रमुदितः पूरुः प्रत्यगृह्णाज्जरां पितुः ।

 सोऽपि तद्वयसा कामान् यथावज्जुजुषे नृप ॥ ४५ ॥

 

 सप्तद्वीपपतिः सम्यक् पितृवत् पालयन् प्रजाः ।

 यथोपजोषं विषयान् जुजुषेऽव्याहतेन्द्रियः ॥ ४६ ॥

 

 देवयान्यप्यनुदिनं मनोवाग् देहवस्तुभिः ।

 प्रेयसः परमां प्रीतिं उवाह प्रेयसी रहः ॥ ४७ ॥

 

 अयजद् यज्ञपुरुषं क्रतुभिर्भूरिदक्षिणैः ।

 सर्वदेवमयं देवं सर्ववेदमयं हरिम् ॥ ४८ ॥

 

 यस्मिन्निदं विरचितं व्योम्नीव जलदावलिः ।

 नानेव भाति नाभाति स्वप्नमायामनोरथः ॥ ४९ ॥

 

 तमेव हृदि विन्यस्य वासुदेवं गुहाशयम् ।

 नारायणमणीयांसं निराशीरयजत् प्रभुम् ॥ ५० ॥

 

 एवं वर्षसहस्राणि मनःषष्ठैर्मनःसुखम् ।

 विदधानोऽपि नातृप्यत् सार्वभौमः कदिन्द्रियैः ॥ ५१ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां नवमस्कन्धे अष्टादशोऽध्यायः ॥ १८ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!