भागवत नवम स्कन्ध सप्तदश अध्याय (bhagwat 9.17)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 9.17
bhagwat chapter 9.17





             श्रीशुक उवाच

 

 यः पुरूरवसः पुत्र आयुः तस्याभवन् सुताः ।

 नहुषः क्षत्रवृद्धश्च रजी रंभश्च वीर्यवान् ॥ १ ॥

 

 अनेना इति राजेन्द्र शृणु क्षत्रवृधोऽन्वयम् ।

 क्षत्रवृद्धसुतस्यासन् सुहोत्रस्यात्मजास्त्रयः ॥ २ ॥

 

 काश्यः कुशो गृत्समद इति गृत्समदादभूत् ।

 शुनकः शौनको यस्य बह्वृचप्रवरो मुनिः ॥ ३ ॥

 

 काश्यस्य काशिः तत्पुत्रो राष्ट्रो दीर्घतमःपिता ।

 धन्वन्तरिर्दैर्घतम आयुर्वेदप्रवर्तकः ॥ ४ ॥

 

 यज्ञभुग् वासुदेवांशः स्मृतमात्रार्तिनाशनः ।

 तत्पुत्रः केतुमानस्य जज्ञे भीमरथस्ततः ॥ ५ ॥

 

 दिवोदासो द्युमांस्तस्मात् प्रतर्दन इति स्मृतः ।

 स एव शत्रुजिद् वत्स ऋतध्वज इतीरितः ।

 तथा कुवलयाश्वेति प्रोक्तोऽलर्कादयस्ततः ॥ ६ ॥

 

 षष्टि वर्षसहस्राणि षष्टि वर्षशतानि च ।

 नालर्काद् अपरो राजन् मेदिनीं बुभुजे युवा ॥ ७ ॥

 

 अलर्कात् सन्ततिस्तस्मात् सुनीथोऽथ निकेतनः ।

 धर्मकेतुः सुतस्तस्मात् सत्यकेतुरजायत ॥ ८ ॥

 

 धृष्टकेतुः सुतस्तस्मात् सुकुमारः क्षितीश्वरः ।

 वीतिहोत्रोऽस्य भर्गोऽतो भार्गभूमिरभून्नृप ॥ ९ ॥

 

 इतीमे काशयो भूपाः क्षत्रवृद्धान्वयायिनः ।

 रम्भस्य रभसः पुत्रो गम्भीरश्चाक्रियस्ततः ॥ १० ॥

 

 तस्य क्षेत्रे ब्रह्म जज्ञे श्रृणु वंशमनेनसः ।

 शुद्धस्ततः शुचिस्तस्मात् त्रिककुद् धर्मसारथिः ॥ ११ ॥

 

 ततः शान्तरजो जज्ञे कृतकृत्यः स आत्मवान् ।

 रजेः पञ्चशतान्यासन् पुत्राणां अमितौजसाम् ॥ १२ ॥

 

 देवैरभ्यर्थितो दैत्यान् हत्वेन्द्रायाददाद् दिवम् ।

 इन्द्रस्तस्मै पुनर्दत्त्वा गृहीत्वा चरणौ रजेः ॥ १३ ॥

 

 आत्मानमर्पयामास प्रह्रादाद्यरिशंकितः ।

 पितरि उपरते पुत्रा याचमानाय नो ददुः ॥ १४ ॥

 

 त्रिविष्टपं महेन्द्राय यज्ञभागान् समाददुः ।

 गुरुणा हूयमानेऽग्नौ बलभित् तनयान् रजेः ॥ १५ ॥

 

 अवधीद् भ्रंशितान् मार्गान् न कश्चित् अवशेषितः ।

 कुशात् प्रतिः क्षात्रवृद्धात् संजयस्तत्सुतो जयः ॥ १६ ॥

 

 ततः कृतः कृतस्यापि जज्ञे हर्यवनो नृपः ।

 सहदेवस्ततो हीनो जयसेनस्तु तत्सुतः ॥ १७ ॥

 

 सङ्‌कृतिस्तस्य च जयः क्षत्रधर्मा महारथः ।

 क्षत्रवृद्धान्वया भूपा इमे श्रृणु वंशं च नाहुषात् ॥ १८ ॥

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां नवमस्कन्धे सप्तदशोऽध्यायः ॥ १७ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!