भागवत नवम स्कन्ध षोडश अध्याय (bhagwat 9.16)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 9.16
bhagwat chapter 9.16





             श्रीशुक उवाच

 

 पित्रोपशिक्षितो रामः तथेति कुरुनन्दन ।

 संवत्सरं तीर्थयात्रां चरित्वाऽऽश्रममाव्रजत् ॥ १ ॥

 

 कदाचित् रेणुका याता गंगायां पद्ममालिनम् ।

 गन्धर्वराजं क्रीडन्तं अप्सरोभिरपश्यत ॥ २ ॥

 

 विलोकयन्ती क्रीडन्तं उदकार्थं नदीं गता ।

 होमवेलां न सस्मार किञ्चित् चित्ररथस्पृहा ॥ ३ ॥

 

 कालात्ययं तं विलोक्य मुनेः शापविशंकिता ।

 आगत्य कलशं तस्थौ पुरोधाय कृताञ्जलिः ॥ ४ ॥

 

 व्यभिचारं मुनिर्ज्ञात्वा पत्‍न्याः प्रकुपितोऽब्रवीत् ।

 घ्नतैनां पुत्रकाः पापां इत्युक्तास्ते न चक्रिरे ॥ ५ ॥

 

 रामः सञ्चोदितः पित्रा भ्रातॄन् मात्रा सहावधीत् ।

 प्रभावज्ञो मुनेः सम्यक् समाधेस्तपसश्च सः ॥ ६ ॥

 

 वरेण च्छन्दयामास प्रीतः सत्यवतीसुतः ।

 वव्रे हतानां रामोऽपि जीवितं चास्मृतिं वधे ॥ ७ ॥

 

 उत्तस्थुस्ते कुशलिनो निद्रापाय इवाञ्जसा ।

 पितुर्विद्वान् तपोवीर्यं रामश्चक्रे सुहृद्वधम् ॥ ८ ॥

 

 येऽर्जुनस्य सुता राजन् स्मरन्तः स्वपितुर्वधम् ।

 रामवीर्यपराभूता लेभिरे शर्म न क्वचित् ॥ ९ ॥

 

 एकदाश्रमतो रामे सभ्रातरि वनं गते ।

 वैरं सिसाधयिषवो लब्धच्छिद्रा उपागमन् ॥ १० ॥

 

 दृष्ट्वाग्न्यगार आसीनं आवेशितधियं मुनिम् ।

 भगवति उत्तमश्लोके जघ्नुस्ते पापनिश्चयाः ॥ ११ ॥

 

 याच्यमानाः कृपणया राममात्रातिदारुणाः ।

 प्रसह्य शिर उत्कृत्य निन्युस्ते क्षत्रबन्धवः ॥ १२ ॥

 

 रेणुका दुःखशोकार्ता निघ्नन्त्यात्मानमात्मना ।

 राम रामेति तातेति विचुक्रोशोच्चकैः सती ॥ १३ ॥

 

 तदुपश्रुत्य दूरस्था हा रामेत्यार्तवत्स्वनम् ।

 त्वरयाऽऽश्रममासाद्य ददृशुः पितरं हतम् ॥ १४ ॥

 

 ते    दुःखरोषामर्षार्ति     शोकवेगविमोहिताः ।

 हा तात साधो धर्मिष्ठ त्यक्त्वास्मान् स्वर्गतो भवान्॥१५॥

 

 विलप्यैवं पितुर्देहं निधाय भ्रातृषु स्वयम् ।

 प्रगृह्य परशुं रामः क्षत्रान्ताय मनो दधे ॥ १६ ॥

 

 गत्वा माहिष्मतीं रामो ब्रह्मघ्नविहतश्रियम् ।

 तेषां स शीर्षभी राजन् मध्ये चक्रे महागिरिम्॥ १७ ॥

 

 तद् रक्तेन नदीं घोरां अब्रह्मण्यभयावहाम् ।

 हेतुं कृत्वा पितृवधं क्षत्रेऽमंगलकारिणि ॥ १८ ॥

 

 त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः ।

 समन्तपञ्चके चक्रे शोणितोदान् ह्रदान् नृप ॥ १९ ॥

 

 पितुः कायेन सन्धाय शिर आदाय बर्हिषि ।

 सर्वदेवमयं देवं आत्मानं अयजन्मखैः ॥ २० ॥

 

 ददौ प्राचीं दिशं होत्रे ब्रह्मणे दक्षिणां दिशम् ।

 अध्वर्यवे प्रतीचीं वै उद्‍गात्रे उत्तरां दिशम् ॥ २१ ॥

 

 अन्येभ्योऽवान्तरदिशः कश्यपाय च मध्यतः ।

 आर्यावर्तं उपद्रष्ट्रे सदस्येभ्यस्ततः परम् ॥ २२ ॥

 

 ततश्चावभृथस्नान विधूताशेषकिल्बिषः ।

 सरस्वत्यां महानद्यां रेजे व्यभ्र इवांशुमान् ॥ २३ ॥

 

 स्वदेहं जमदग्निस्तु लब्ध्वा संज्ञानलक्षणम् ।

 ऋषीणां मण्डले सोऽभूत् सप्तमो रामपूजितः ॥ २४ ॥

 

 जामदग्न्योऽपि भगवान् रामः कमललोचनः ।

 आगामिन्यन्तरे राजन् वर्तयिष्यति वै बृहत् ॥ २५ ॥

 

 आस्तेऽद्यापि महेन्द्राद्रौ न्यस्तदण्डः प्रशान्तधीः ।

 उपगीयमानचरितः सिद्धगन्धर्वचारणैः ॥ २६ ॥

 

 एवं भृगुषु विश्वात्मा भगवान् हरिरीश्वरः ।

 अवतीर्य परं भारं भुवोऽहन् बहुशो नृपान् ॥ २७ ॥

 

 गाधेरभूत् महातेजाः समिद्ध इव पावकः ।

 तपसा क्षात्रमुत्सृज्य यो लेभे ब्रह्मवर्चसम् ॥ २८ ॥

 

 विश्वामित्रस्य चैवासन् पुत्रा एकशतं नृप ।

 मध्यमस्तु मधुच्छन्दा मधुच्छन्दस एव ते ॥ २९ ॥

 

 पुत्रं कृत्वा शुनःशेपं देवरातं च भार्गवम् ।

 आजीगर्तं सुतानाह ज्येष्ठ एष प्रकल्प्यताम् ॥ ३० ॥

 

 यो वै हरिश्चन्द्रमखे विक्रीतः पुरुषः पशुः ।

 स्तुत्वा देवान् प्रजेशादीन् मुमुचे पाशबन्धनात् ॥ ३१ ॥

 

 यो रातो देवयजने देवैर्गाधिषु तापसः ।

 देवरात इति ख्यातः शुनःशेपस्तु भार्गवः ॥ ३२ ॥

 

 ये मधुच्छन्दसो ज्येष्ठाः कुशलं मेनिरे न तत् ।

 अशपत् तान् मुनिः क्रुद्धो म्लेच्छा भवत दुर्जनाः ॥ ३३ ॥

 

 स होवाच मधुच्छन्दाः सार्धं पञ्चाशता ततः ।

 यन्नो भवान् संजानीते तस्मिन् तिष्ठामहे वयम् ॥ ३४ ॥

 

 ज्येष्ठं मन्त्रदृशं चक्रुः त्वां अन्वञ्चो वयं स्म हि ।

 विश्वामित्रः सुतानाह वीरवन्तो भविष्यथ ।

 ये मानं मेऽनुगृह्णन्तो वीरवन्तमकर्त माम् ॥ ३५ ॥

 

 एष वः कुशिका वीरो देवरातस्तमन्वित ।

 अन्ये चाष्टकहारीत जयक्रतुमदादयः ॥ ३६ ॥

 

 एवं कौशिकगोत्रं तु विश्वामित्रैः पृथग्विधम् ।

 प्रवरान्तरमापन्नं तद्धि चैवं प्रकल्पितम् ॥ ३७ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां नवमस्कन्धे षोडशोऽध्यायः ॥१६॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!