भागवत नवम स्कन्ध पञ्चदश अध्याय (bhagwat 9.15)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 9.15
bhagwat chapter 9.15





              श्रीशुक उवाच

 

 ऐलस्य च उर्वशीगर्भात् षडासन्नात्मजा नृप ।

 आयुः श्रुतायुः सत्यायू रयोऽथ विजयो जयः ॥ १ ॥

 

 श्रुतायोर्वसुमान्पुत्रः सत्यायोश्च श्रुतञ्जयः ।

 रयस्य सुत एकश्च जयस्य तनयोऽमितः ॥ २ ॥

 

 भीमस्तु विजयस्याथ काञ्चनो होत्रकस्ततः ।

 तस्य जह्नुः सुतो गंगां गण्डूषीकृत्य योऽपिबत् ।

 जह्नोस्तु पूरुस्तस्याथ बलाकश्चात्मजोऽजकः ॥ ३ ॥

 

 ततः कुशः कुशस्यापि कुशाम्बुस्तनयो वसुः ।

 कुशनाभश्च चत्वारो गाधिरासीत् कुशाम्बुजः ॥ ४ ॥

 

 तस्य सत्यवतीं कन्यां ऋचीकोऽयाचत द्विजः ।

 वरं विसदृशं मत्वा गाधिर्भार्गवमब्रवीत् ॥ ५ ॥

 

 एकतः श्यामकर्णानां हयानां चन्द्रवर्चसाम् ।

 सहस्रं दीयतां शुल्कं कन्यायाः कुशिका वयम् ॥ ६ ॥

 

 इत्युक्तस्तन्मतं ज्ञात्वा गतः स वरुणान्तिकम् ।

 आनीय दत्त्वा तान् अश्वान् उपयेमे वराननाम् ॥ ७ ॥

 

 स ऋषिः प्रार्थितः पत्‍न्या श्वश्र्वा चापत्यकाम्यया ।

 श्रपयित्वोभयैर्मन्त्रैः चरुं स्नातुं गतो मुनिः ॥ ८ ॥

 

 तावत् सत्यवती मात्रा स्वचरुं याचिता सती ।

 श्रेष्ठं मत्वा तयायच्छन् मात्रे मातुरदत् स्वयम् ॥ ९ ॥

 

 तद् विज्ञाय मुनिः प्राह पत्‍नीं कष्टमकारषीः ।

 घोरो दण्डधरः पुत्रो भ्राता ते ब्रह्मवित्तमः ॥ १० ॥

 

 प्रसादितः सत्यवत्या मैवं भूरिति भार्गवः ।

 अथ तर्हि भवेत् पौत्रो जमदग्निस्ततोऽभवत् ॥ ११ ॥

 

 सा चाभूत् सुमहपुण्या कौशिकी लोकपावनी ।

 रेणोः सुतां रेणुकां वै जमदग्निरुवाह याम् ॥ १२ ॥

 

 तस्यां वै भार्गवऋषेः सुता वसुमदादयः ।

 यवीयान्जज्ञ एतेषां राम इत्यभिविश्रुतः ॥ १३ ॥

 

 यमाहुर्वासुदेवांशं हैहयानां कुलान्तकम् ।

 त्रिःसप्तकृत्वो य इमां चक्रे निःक्षत्रियां महीम् ॥ १४ ॥

 

 दुष्टं क्षत्रं भुवो भारं अब्रह्मण्यं अनीनशत् ।

 रजस्तमोवृतमहन् फल्गुन्यपि कृतेंऽहसि ॥ १५ ॥

 

                 राजोवाच

 

 किं तदंहो भगवतो राजन्यैरजितात्मभिः ।

 कृतं येन कुलं नष्टं क्षत्रियाणां अभीक्ष्णशः ॥ १६ ॥

 

              श्रीशुक उवाच

 

 हैहयानां अधिपतिः अर्जुनः क्षत्रियर्षभः ।

 दत्तं नारायण अंशांशं आराध्य परिकर्मभिः ॥ १७ ॥

 

 बाहून्   दशशतं   लेभे  दुर्धर्षत्वमरातिषु ।

 अव्याहतेन्द्रियौजः श्री तेजोवीर्ययशोबलम् ॥ १८ ॥

 

 योगेश्वरत्वं ऐश्वर्यं गुणा यत्राणिमादयः ।

 चचार अव्याहतगतिः लोकेषु पवनो यथा ॥ १९ ॥

 

 स्त्रीरत्‍नैः आवृतः क्रीडन् रेवाम्भसि मदोत्कटः ।

 वैजयन्तीं स्रजं बिभ्रद् रुरोध सरितं भुजैः ॥ २० ॥

 

 विप्लावितं स्वशिबिरं प्रतिस्रोतःसरिज्जलैः ।

 नामृष्यत् तस्य तद् वीर्यं वीरमानी दशाननः ॥ २१ ॥

 

 गृहीतो लीलया स्त्रीणां समक्षं कृतकिल्बिषः ।

 माहिष्मत्यां सन्निरुद्धो मुक्तो येन कपिर्यथा ॥ २२ ॥

 

 स एकदा तु मृगयां विचरन् विजने वने ।

 यदृच्छयाऽऽश्रमपदं जमदग्नेरुपाविशत् ॥ २३ ॥

 

 तस्मै   स   नरदेवाय  मुनिरर्हणमाहरत् ।

 ससैन्यामात्यवाहाय हविष्मत्या तपोधनः ॥ २४ ॥

 

 स वै रत्‍नं तु तद् दृष्ट्वा आत्मैश्वर्यातिशायनम् ।

 तन्नाद्रियताग्निहोत्र्यां साभिलाषः स हैहयः ॥ २५ ॥

 

 हविर्धानीं  ऋषेर्दर्पान्  नरान्  हर्तुमचोदयत् ।

 ते च माहिष्मतीं निन्युः सवत्सां क्रन्दतीं बलात्॥२६॥

 

 अथ राजनि निर्याते राम आश्रम आगतः ।

 श्रुत्वा तत् तस्य दौरात्म्यं चुक्रोधाहिरिवाहतः ॥ २७ ॥

 

 घोरमादाय परशुं सतूणं चर्म कार्मुकम् ।

 अन्वधावत दुर्धर्षो मृगेन्द्र इव यूथपम् ॥ २८ ॥

 

 तं आपतन्तं भृगुवर्यमोजसा

             धनुर्धरं बाणपरश्वधायुधम् ।

 ऐणेयचर्माम्बरमर्कधामभिः

          युतं जटाभिर्ददृशे पुरीं विशन् ॥ २९ ॥

 

 अचोदयद्धस्तिरथाश्वपत्तिभिः

         गदासिबाणर्ष्टिशतघ्निशक्तिभिः ।

 अक्षौहिणीः सप्तदशातिभीषणाः

         ता राम एको भगवानसूदयत् ॥ ३० ॥

 

 यतो यतोऽसौ प्रहरत्परश्वधो

         मनोऽनिलौजाः परचक्रसूदनः ।

 ततस्ततश्छिन्नभुजोरुकन्धरा

            निपेतुरुर्व्यां हतसूतवाहनाः ॥ ३१ ॥

 

 दृष्ट्वा स्वसैन्यं रुधिरौघकर्दमे

            रणाजिरे रामकुठारसायकैः ।

 विवृक्णचर्मध्वजचापविग्रहं

         निपातितं हैहय आपतद् रुषा ॥ ३२ ॥

 

 अथार्जुनः पञ्चशतेषु बाहुभिः

      धनुःषु बाणान् युगपत् स सन्दधे ।

 रामाय रामोऽस्त्रभृतां समग्रणीः

      तान्येकधन्वेषुभिराच्छिनत् समम् ॥ ३३ ॥

 

 पुनः स्वहस्तैरचलान्मृधेङ्‌घ्रिपान्

     उत्क्षिप्य वेगाद् अभिधावतो युधि ।

 भुजान् कुठारेण कठोरनेमिना

          चिच्छेद रामः प्रसभं त्वहेरिव ॥ ३४ ॥

 

 कृत्तबाहोः शिरस्तस्य गिरेः श्रृङमिवाहरत् ।

 हते पितरि तत्पुत्रा अयुतं दुद्रुवुर्भयात् ॥ ३५ ॥

 

 अग्निहोत्रीं उपावर्त्य सवत्सां परवीरहा ।

 समुपेत्याश्रमं पित्रे परिक्लिष्टां समर्पयत् ॥ ३६ ॥

 

 स्वकर्म तत्कृतं रामः पित्रे भ्रातृभ्य एव च ।

 वर्णयामास तत् श्रुत्वा जमदग्निरभाषत ॥ ३७ ॥

 

 राम राम महाबाहो भवान् पापमकारषीत् ।

 अवधीत् नरदेवं यत् सर्वदेवमयं वृथा ॥ ३८ ॥

 

 वयं हि ब्राह्मणास्तात क्षमयार्हणतां गताः ।

 यया लोकगुरुर्देवः पारमेष्ठ्यमगात् पदम् ॥ ३९ ॥

 

 क्षमया रोचते लक्ष्मीः ब्राह्मी सौरी यथा प्रभा ।

 क्षमिणामाशु भगवान् तुष्यते हरिरीश्वरः ॥ ४० ॥

 

 राज्ञो मूर्धाभिषिक्तस्य वधो ब्रह्मवधाद् गुरुः ।

 तीर्थसंसेवया चांहो जह्यङ्‌गाच्युतचेतनः ॥ ४१ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां नवमस्कन्धे पञ्चदशोऽध्यायः ॥ १५ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!