भागवत नवम स्कन्ध त्रयोदश अध्याय (bhagwat 9.13)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 9.13
bhagwat chapter 9.13





             

               श्रीशुक उवाच

 

 निमिरिक्ष्वाकुतनयो वसिष्ठं अवृतर्त्विजम् ।

 आरभ्य सत्रं सोऽप्याह शक्रेण प्राग्वृतोऽस्मि भोः ॥ १ ॥

 

 तं निर्वर्त्यागमिष्यामि तावन्मां प्रतिपालय ।

 तूष्णीं आसीद् गृहपतिः सोऽपीन्द्रस्याकरोन् मखम् ॥ २ ॥

 

 निमिश्चलमिदं विद्वान् सत्रमारभतामात्मवान् ।

 ऋत्विग्भिः अपरैस्तावत् नागमद्यावता गुरुः ॥ ३ ॥

 

 शिष्यव्यतिक्रमं वीक्ष्य तं निर्वर्त्य गुरुरागतः ।

 अशपत् पतताद् देहो निमेः पण्डितमानिनः ॥ ४ ॥

 

 निमिः प्रतिददौ शापं गुरवेऽधर्मवर्तिने ।

 तवापि पतताद् देहो लोभाद् धर्ममजानतः ॥ ५ ॥

 

 इत्युत्ससर्ज स्वं देहं निमिरध्यात्मकोविदः ।

 मित्रावरुणयोर्जज्ञे उर्वश्यां प्रपितामहः ॥ ६ ॥

 

 गन्धवस्तुषु तद् देहं निधाय मुनिसत्तमाः ।

 समाप्ते सत्रयागेऽथ देवान् ऊचुः समागतान् ॥ ७ ॥

 

 राज्ञो जीवतु देहोऽयं प्रसन्नाः प्रभवो यदि ।

 तथेत्युक्ते निमिः प्राह मा भून्मे देहबन्धनम् ॥ ८ ॥

 

 यस्य योगं न वाञ्छन्ति वियोगभयकातराः ।

 भजन्ति चरणाम्भोजं मुनयो हरिमेधसः ॥ ९ ॥

 

 देहं नावरुरुत्सेऽहं दुःखशोकभयावहम् ।

 सर्वत्रास्य यतो मृत्युं मत्स्यानां उदके यथा ॥ १० ॥

 

                देवा ऊचुः

 

 विदेह उष्यतां कामं लोचनेषु शरीरिणाम् ।

 उन्मेषणनिमेषाभ्यां लक्षितोऽध्यात्मसंस्थितः ॥ ११ ॥

 

 अराजकभयं नॄणां मन्यमाना महर्षयः ।

 देहं ममन्थुः स्म निमेः कुमारः समजायत ॥ १२ ॥

 

 जन्मना जनकः सोऽभूद् वैदेहस्तु विदेहजः ।

 मिथिलो मथनाज्जातो मिथिला येन निर्मिता ॥१३॥

 

 तस्माद् उदावसुस्तस्य पुत्रोऽभूत् नन्दिवर्धनः ।

 ततः सुकेतुस्तस्यापि देवरातो महीपते ॥ १४ ॥

 

 तस्माद् बृहद्रथस्तस्य महावीर्यः सुधृत्पिता ।

 सुधृतेर्धृष्टकेतुर्वै हर्यश्वोऽथ मरुस्ततः ॥ १५ ॥

 

 मरोः प्रतीपकस्तस्मात् जातः कृतरथो यतः ।

 देवमीढस्तस्य पुत्रो विश्रुतोऽथ महाधृतिः ॥ १६ ॥

 

 कृतिरातः ततस्तस्मात् महारोमा च तत्सुतः ।

 स्वर्णरोमा सुतस्तस्य ह्रस्वरोमा व्यजायत ॥ १७ ॥

 

 ततः शीरध्वजो जज्ञे यज्ञार्थं कर्षतो महीम् ।

 सीता शीराग्रतो जाता तस्मात् सीरध्वजः स्मृतः ॥ १८ ॥

 

 कुशध्वजस्तस्य पुत्रः ततो धर्मध्वजो नृपः ।

 धर्मध्वजस्य द्वौ पुत्रौ कृतध्वजमितध्वजौ ॥ १९ ॥

 

 कृतध्वजात् केशिध्वजः खाण्डिक्यस्तु मितध्वजात् ।

 कृतध्वजसुतो राजन् आत्मविद्याविशारदः ॥ २० ॥

 

 खाण्डिक्यः कर्मतत्त्वज्ञो भीतः केशिध्वजाद् द्रुतः ।

 भानुमांस्तस्य पुत्रोऽभूत् शतद्युम्नस्तु तत्सुतः ॥ २१ ॥

 

 शुचिस्तु तनयस्तस्मात् सनद्वाजः सुतोऽभवत् ।

 ऊर्जकेतुः सनद्वाजाद् अजोऽथ पुरुजित्सुतः ॥ २२ ॥

 

 अरिष्टनेमिस्तस्यापि श्रुतायुः तत्सुपार्श्वकः ।

 ततश्चित्ररथो यस्य क्षेमाधिर्मिथिलाधिपः ॥ २३ ॥

 

 तस्मात् समरथस्तस्य सुतः सत्यरथस्ततः ।

 आसीद् उपगुरुस्तस्माद् उपगुप्तोऽग्निसंभवः ॥ २४ ॥

 

 वस्वनन्तोऽथ तत्पुत्रो युयुधो यत् सुभाषणः ।

 श्रुतस्ततो जयस्तस्माद् विजयोऽस्मादृतः सुतः ॥ २५ ॥

 

 शुनकस्तत्सुतो जज्ञे वीतहव्यो धृतिस्ततः ।

 बहुलाश्वो धृतेस्तस्य कृतिरस्य महावशी ॥ २६ ॥

 

 एते वै मैथिला राजन् आत्मविद्याविशारदाः ।

 योगेश्वरप्रसादेन द्वन्द्वैर्मुक्ता गृहेष्वपि ॥ २७ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां नवमस्कन्धे त्रयोदशोऽध्यायः ॥ १३ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!