भागवत नवम स्कन्ध द्वादश अध्याय (bhagwat 9.12)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 9.12
bhagwat chapter 9.12





              श्रीशुक उवाच

 

 कुशस्य चातिथिस्तस्मात् निषधस्तत्सुतो नभः ।

 पुण्डरीकोऽथ तत्पुत्रः क्षेमधन्वाभवत्ततः ॥ १ ॥

 

 देवानीकस्ततोऽनीहः पारियात्रोऽथ तत्सुतः ।

 ततो बलस्थलः तस्मात् वज्रनाभोऽर्कसंभवः ॥ २ ॥

 

 खसगणः तत्सुतः तस्माद् विधृतिश्चाभवत्सुतः ।

 ततो हिरण्यनाभोऽभूद् योगाचार्यस्तु जैमिनेः ॥ ३ ॥

 

 शिष्यः कौशल्य आध्यात्मं याज्ञवल्क्योऽध्यगाद् यतः ।

 योगं महोदयं ऋषिः हृदयग्रन्थि भेदकम् ॥ ४ ॥

 

 पुष्यो हिरण्यनाभस्य ध्रुवसन्धिः ततोऽभवत् ।

 सुदर्शनोऽथाग्निवर्णः शीघ्रस्तस्य मरुः सुतः ॥ ५ ॥

 

 सोऽसावास्ते योगसिद्धः कलापग्राममास्थितः ।

 कलेरन्ते सूर्यवंशं नष्टं भावयिता पुनः ॥ ६ ॥

 

 तस्मात् प्रसुश्रुतः तस्य सन्धिः तस्याप्यमर्षणः ।

 महस्वांन् तत्सुतः तस्माद् विश्वबाहुरजायत ॥ ७ ॥

 

 ततः प्रसेनजित् तस्मात् तक्षको भविता पुनः ।

 ततो बृहद्‍बलो यस्तु पित्रा ते समरे हतः ॥ ८ ॥

 

 एते हि ईक्ष्वाकुभूपाला अतीताः श्रृण्वनागतान् ।

 बृहद्‍बलस्य भविता पुत्रो नाम्ना बृहद्रणः ॥ ९ ॥

 

 ऊरुक्रियः सुतस्तस्य वत्सवृद्धो भविष्यति ।

 प्रतिव्योमस्ततो भानुः दिवाको वाहिनीपतिः ॥ १० ॥

 

 सहदेवस्ततो वीरो बृहदश्वोऽथ भानुमान् ।

 प्रतीकाश्वो भानुमतः सुप्रतीकोऽथ तत्सुतः ॥ ११ ॥

 

 भविता मरुदेवोऽथ सुनक्षत्रोऽथ पुष्करः ।

 तस्यान्तरिक्षः तत्पुत्रः सुतपास्तद् अमित्रजित् ॥ १२ ॥

 

 बृहद्राजस्तु तस्यापि बर्हिस्तस्मात् कृतञ्जयः ।

 रणञ्जयस्तस्य सुतः सञ्जयो भविता ततः ॥ १३ ॥

 

 तस्माच्छाक्योऽथ शुद्धोदो लांगलस्तत्सुतः स्मृतः ।

 ततः प्रसेनजित् तस्मात् क्षुद्रको भविता ततः ॥ १४ ॥

 

 रणको भविता तस्मात् सुरथस्तनयस्ततः ।

 सुमित्रो नाम निष्ठान्त एते बार्हद्‍बलान्वयाः ॥ १५ ॥

 

 इक्ष्वाकूणां अयं वंशः सुमित्रान्तो भविष्यति ।

 यतस्तं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ ॥ १६ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां नवमस्कन्धे द्वाशोऽध्यायः ॥ १२ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!