भागवत नवम स्कन्ध एकादश अध्याय (bhagwat 9.11)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 9.11
bhagwat chapter 9.11





             श्रीशुक उवाच

 

 भगवान् आत्मनात्मानं राम उत्तमकल्पकैः ।

 सर्वदेवमयं देवं ईजे आचार्यवान् मखैः ॥ १ ॥

 

 होत्रेऽददाद् दिशं प्राचीं ब्रह्मणे दक्षिणां प्रभुः ।

 अध्वर्यवे प्रतीचीं वा उत्तरां सामगाय सः ॥ २ ॥

 

 आचार्याय ददौ शेषां यावती भूस्तदन्तरा ।

 मन्यमान इदं कृत्स्नं ब्राह्मणोऽर्हति निःस्पृहः ॥ ३ ॥

 

 इत्ययं तदलङ्‌कार वासोभ्यामवशेषितः ।

 तथा राज्ञ्यपि वैदेही सौमङ्‌गल्या अवशेषिता ॥ ४ ॥

 

 ते तु ब्राह्मणदेवस्य वात्सल्यं वीक्ष्य संस्तुतम् ।

 प्रीताः क्लिन्नधियस्तस्मै प्रत्यर्प्येदं बभाषिरे ॥ ५ ॥

 

 अप्रत्तं नस्त्वया किं नु भगवन् भुवनेश्वर ।

 यन्नोऽन्तर्हृदयं विश्य तमो हंसि स्वरोचिषा ॥ ६ ॥

 

 नमो ब्रह्मण्यदेवाय रामायाकुण्ठमेधसे ।

 उत्तमश्लोकधुर्याय न्यस्तदण्डार्पिताङ्‌घ्र्यये ॥ ७ ॥

 

 कदाचित् लोकजिज्ञासुः गूढो रात्र्यामलक्षितः ।

 चरन् वाचोऽश्रृणोद् रामो भार्यां उद्दिश्य कस्यचित् ॥ ८ ॥

 

 नाहं बिभर्मि त्वां दुष्टां असतीं परवेश्मगाम् ।

 स्त्रैणो हि बिभृयात् सीतां रामो नाहं भजे पुनः ॥ ९ ॥

 

 इति लोकाद् बहुमुखाद् दुराराध्यादसंविदः ।

 पत्या भीतेन सा त्यक्ता प्राप्ता प्राचेतसाश्रमम् ॥ १० ॥

 

 अन्तर्वत्‍न्यागते काले यमौ सा सुषुवे सुतौ ।

 कुशो लव इति ख्यातौ तयोश्चक्रे क्रिया मुनिः ॥११॥

 

 अङ्‌गदश्चित्रकेतुश्च लक्ष्मणस्यात्मजौ स्मृतौ ।

 तक्षः पुष्कल इत्यास्तां भरतस्य महीपते ॥ १२ ॥

 

 सुबाहुः श्रुतसेनश्च शत्रुघ्नस्य बभूवतुः ।

 गन्धर्वान् कोटिशो जघ्ने भरतो विजये दिशाम् ॥ १३ ॥

 

 तदीयं धनमानीय सर्वं राज्ञे न्यवेदयत् ।

 शत्रुघ्नश्च मधोः पुत्रं लवणं नाम राक्षसम् ।

 हत्वा मधुवने चक्रे मथुरां नाम वै पुरीम् ॥ १४ ॥

 

 मुनौ निक्षिप्य तनयौ सीता भर्त्रा विवासिता ।

 ध्यायन्ती रामचरणौ विवरं प्रविवेश ह ॥ १५ ॥

 

 तर् श्रुत्वा भगवान् रामो रुन्धन्नपि धिया शुचः ।

 स्मरंस्तस्या गुणान् तान् तान् नाशक्नोत् रोद्धुमीश्वरः ॥ १६ ॥

 

 स्त्रीपुंप्रसङ्‌ग एतादृक् सर्वत्र त्रासमावहः ।

 अपीश्वराणां किमुत ग्राम्यस्य गृहचेतसः ॥ १७ ॥

 

 तत ऊर्ध्वं ब्रह्मचर्यं धारयन् अजुहोत् प्रभुः ।

 त्रयोदशाब्दसाहस्रं अग्निहोत्रं अखण्डितम् ॥ १८ ॥

 

 स्मरतां हृदि विन्यस्य विद्धं दण्डककण्टकैः ।

 स्वपादपल्लवं राम आत्मज्योतिरगात् ततः ॥ १९ ॥

 

 नेदं यशो रघुपतेः सुरयाच्ञयात्त

           लीलातनोरधिकसाम्यविमुक्तधाम्नः।

 रक्षोवधो जलधिबन्धनमस्त्र पूगैः

         किं तस्य शत्रुहनने कपयः सहायाः ॥ २० ॥

 

 यस्यामलं नृपसस्सु यशोऽधुनापि

             गायन्त्यघघ्नमृषयो दिगिभेन्द्रपट्टम्।

 तं नाकपालवसुपालकिरीटजुष्ट

              पादाम्बुजं रघुपतिं शरणं प्रपद्ये ॥ २१ ॥

 

 स यैः स्पृष्टोऽभिदृष्टो वा संविष्टोऽनुगतोऽपि वा ।

 कोसलास्ते ययुः स्थानं यत्र गच्छन्ति योगिनः ॥ २२ ॥

 

 पुरुषो     रामचरितं    श्रवणैरुपधारयन् ।

 आनृशंस्यपरो राजन् कर्मबन्धैः विमुच्यते ॥ २३ ॥

 

                 श्रीराजोवाच

 

 कथं स भगवान् रामो भ्रातॄन् वा स्वयमात्मनः ।

 तस्मिन् वा तेऽन्ववर्तन्त प्रजाः पौराश्च ईश्वरे ॥ २४ ॥

 

                श्रीशुक उवाच

 

 अथादिशद् दिग्विजये भ्रातॄन् त्रिभुवनेश्वरः ।

 आत्मानं दर्शयन् स्वानां पुरीमैक्षत सानुगः ॥ २५ ॥

 

 आसिक्तमार्गां गन्धोदैः करिणां मदशीकरैः ।

 स्वामिनं प्राप्तमालोक्य मत्तां वा सुतरामिव ॥ २६ ॥

 

 

 प्रासादगोपुरसभा         चैत्यदेवगृहादिषु ।

 विन्यस्तहेमकलशैः पताकाभिश्च मण्डिताम् ॥ २७ ॥

 

 पूगैः सवृन्तै रम्भाभिः पट्टिकाभिः सुवाससाम् ।

 आदर्शैरंशुकैः स्रग्भिः कृतकौतुकतोरणाम् ॥ २८ ॥

 

 

 तं    उपेयुस्तत्र    तत्र    पौरा अर्हणपाणयः ।

 आशिषो युयुजुर्देव पाहीमां प्राक् त्वयोद्‌धृताम् ॥ २९ ॥

 

 

ततः प्रजा वीक्ष्य पतिं चिरागतं

                दिदृक्षयोत्सृष्टगृहाः स्त्रियो नराः ।

 आरुह्य हर्म्याण्यरविन्दलोचनं

                   अतृप्तनेत्राः कुसुमैरवाकिरन् ॥ ३० ॥

 

 अथ प्रविष्टः स्वगृहं जुष्टं स्वैः पूर्वराजभिः ।

 अनन्ताखिलकोषाढ्यं मनर्घ्योरुपरिच्छदम् ॥ ३१ ॥

 

 विद्रुमोदुम्बरद्वारैः वैदूर्य स्तंभपङ्‌क्तिभिः ।

 स्थलैर्मारकतैः स्वच्छैः भाजत्स्फटिकभित्तिभिः ॥ ३२ ॥

 

 चित्रस्रग्भिः पट्टिकाभिः वासोमणिगणांशुकैः ।

 मुक्ताफलैश्चिदुल्लासैः कान्तकामोपपत्तिभिः ॥ ३३ ॥

 

 धूपदीपैः सुरभिभिः मण्डितं पुष्पमण्डनैः ।

 स्त्रीपुम्भिः सुरसङ्‌काशैः जुष्टं भूषणभूषणैः ॥ ३४ ॥

 

 तस्मिन् स भगवान् रामः स्निग्धया प्रिययेष्टया ।

 रेमे स्वारामधीराणां ऋषभः सीतया किल ॥ ३५ ॥

 

 बुभुजे च यथाकालं कामान् धर्ममपीडयन् ।

 वर्षपूगान् बहून् नृणां अभिध्यातांघ्रिपल्लवः ॥ ३६ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां नवमस्कन्धे एकादशोऽध्यायः ॥ ११ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!