भागवत नवम स्कन्ध दशम अध्याय (bhagwat 9.10)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 9.10
bhagwat chapter 9.10





              

                श्रीशुक उवाच

 

 खट्वांगात दीर्घबाहुश्च रघुस्तस्मात् पृथुश्रवाः ।

 अजस्ततो महाराजः तस्मात् दशरथोऽभवत् ॥ १ ॥

 

 तस्यापि भगवान् एष साक्षाद् ब्रह्ममयो हरिः ।

 अंशांशेन चतुर्धागात् पुत्रत्वं प्रार्थितः सुरैः ।

 रामलक्ष्मणभरत शत्रुघ्ना इति संज्ञया ॥ २ ॥

 

 तस्यानुचरितं राजन् ऋषिभिः तत्त्वदर्शिभिः ।

 श्रुतं हि वर्णितं भूरि त्वया सीतापतेर्मुहुः ॥ ३ ॥

 

 गुर्वर्थे त्यक्तराज्यो व्यचरदनुवनं

                   पद्मपद्‍भ्यां प्रियायाः

 पाणिस्पर्शाक्षमाभ्यां मृजितपथरुजो

                   यो हरीन्द्रानुजाभ्याम् ।

 वैरूप्यात् शूर्पणख्याः प्रियविरहरुषाऽऽ

                        रोपितभ्रूविजृम्भ

 त्रस्ताब्धिर्बद्धसेतुः खलदवदहनः

                      कोसलेन्द्रोऽवतान्नः॥ ४ ॥

 

 विश्वामित्राध्वरे येन मारीचाद्या निशाचराः ।

 पश्यतो लक्ष्मणस्यैव हता नैर्‌ऋतपुंगवाः ॥ ५ ॥

 

 यो लोकवीरसमितौ धनुरैशमुग्रं

         सीतास्वयंवरगृहे त्रिशतोपनीतम् ।

 आदाय बालगजलील इवेक्षुयष्टिं

      सज्जीकृतं नृप विकृष्य बभञ्ज मध्ये ॥ ६ ॥

 

 जित्वानुरूपगुणशीलवयोऽङ्‌गरूपां

     सीताभिधां श्रियमुरस्यभिलब्धमानाम् ।

 मार्गे व्रजन् भृगुपतेर्व्यनयत् प्ररूढं

         दर्पं महीमकृत यस्त्रिरराजबीजाम् ॥ ७ ॥

 

 यः सत्यपाशपरिवीतपितुर्निदेशं

     स्त्रैणस्य चापि शिरसा जगृहे सभार्यः ।

 राज्यं श्रियं प्रणयिनः सुहृदो निवासं

     त्यक्त्वा ययौ वनमसूनिव मुक्तसङ्‌गः ॥ ८ ॥

 

 रक्षःस्वसुर्व्यकृत रूपमशुद्धबुद्धेः

     तस्याः खरत्रिशिरदूषणमुख्यबन्धून् ।

 जघ्ने चतुर्दशसहस्रमपारणीय

     कोदण्डपाणिरटमान उवास कृच्छ्रम् ॥ ९ ॥

 

 सीताकथाश्रवणदीपितहृच्छयेन

       सृष्टं विलोक्य नृपते दशकन्धरेण।

 जघ्नेऽद्‍भुतैण वपुषाऽऽश्रमतोऽपकृष्टो

     मारीचमाशु विशिखेन यथा कमुग्रः॥ १० ॥

 

 रक्षोऽधमेन वृकवद् विपिनेऽसमक्षं

         वैदेहराजदुहितर्यपयापितायाम् ।

 भ्रात्रा वने कृपणवत्प्रियया वियुक्तः

     स्त्रीसङ्‌गिनां गतिमिति प्रथयंश्चचार ॥ ११ ॥

 

 दग्ध्वाऽऽत्मकृत्यहतकृत्यमहन् कबन्धं

    सख्यं विधाय कपिभिर्दयितागतिं तैः।

 बुद्ध्वाथ वालिनि हते प्लवगेन्द्रसैन्यैः

    वेलामगात् स मनुजोऽजभवार्चिताङ्‌घ्रि ॥ १२ ॥

 

 यद्रोषविभ्रमविवृत्तकटाक्षपात

           सम्भ्रान्तनक्रमकरो भयगीर्णघोषः।

 सिन्धुः शिरस्यर्हणं परिगृह्य रूपी ।

          पादारविन्दमुपगम्य बभाष एतत् ॥ १३ ॥

 

 न त्वां वयं जडधियो नु विदाम भूमन्

          कूटस्थमादिपुरुषं जगतामधीशम् ।

    यत्सत्त्वतः सुरगणा रजसः प्रजेशा

        मन्योश्च भूतपतयः स भवान्गुणेशः ॥ १४ ॥

 

 कामं प्रयाहि जहि विश्रवसोऽवमेहं

     त्रैलोक्य रावणमवाप्नुहि वीर पत्‍नीम् ।

 बध्नीहि सेतुमिह ते यशसो वितत्यै

     गायन्ति दिग्विजयिनो यमुपेत्य भूपाः ॥ १५ ॥

 

 बद्ध्वोदधौ रघुपतिर्विविधाद्रिकूटैः

        सेतुं कपीन्द्रकरकम्पितभूरुहाङ्‌गैः ।

 सुग्रीवनीलहनुमत् प्रमुखैरनीकैः

     लङ्‌कां विभीषणदृशाविशदग्रदग्धाम् ॥ १६ ॥

 

 सा वानरेन्द्रबलरुद्धविहारकोष्ठ

          श्रीद्वारगोपुरसदोवलभीविटङ्‌का।

 निर्भज्यमानधिषणध्वजहेमकुम्भ

      श्रृङ्‌गाटका गजकुलैर्ह्रदिनीव घूर्णा ॥ १७ ॥

 

 रक्षःपतिस्तदवलोक्य निकुम्भकुम्भ

        धूम्राक्ष दुर्मुख सुरान्तनरान्तकादीन्।

 पुत्रं प्रहस्त मतिकाय विकम्पनादीन्

     सर्वानुगान् समहिनोदथ कुम्भकर्णम् ॥ १८ ॥

 

 तां यातुधानपृतनामसिशूलचाप

        प्रासर्ष्टिशक्तिशरतोमर खड्गदुर्गाम् ।

 सुग्रीवलक्ष्मण मरुत्सुतगन्धमाद

     नीलाङ्‌गदर्क्षपनसादिभिः अन्वितोऽगात् ॥ १९ ॥

 

 तेऽनीकपा रघुपतेरभिपत्य सर्वे

         द्वन्द्वं वरूथमिभपत्तिरथाश्वयोधैः ।

 जघ्नुर्द्रुमैः गिरिगदेषुभिरङ्‌गदाद्याः

      सीताभिमर्षहतमङ्‌गल रावणेशान् ॥ २० ॥

 

 रक्षःपतिः स्वबलनष्टिमवेक्ष्य रुष्ट

     आरुह्य यानकमथाभिससार रामम् ।

 स्वःस्यन्दने द्युमति मातलिनोपनीते

       विभ्राजमानमहनन्निशितैः क्षुरप्रैः ॥ २१ ॥

 

 रामस्तमाह पुरुषादपुरीष यन्नः

     कान्तासमक्षमसतापहृता श्ववत् ते ।

 त्यक्तत्रपस्य फलमद्य जुगुप्सितस्य

     यच्छामि काल इव कर्तुरलंघ्यवीर्यः॥ २२ ॥

 

 एवं क्षिपन्धनुषि संधितमुत्ससर्ज

     बाणं स वज्रमिव तद्‌हृदयं बिभेद ।

 सोऽसृग् वमन् दशमुखैर्न्यपतद् विमानाद्

     हाहेति जल्पति जने सुकृतीव रिक्तः ॥ २३ ॥

 

 ततो निष्क्रम्य लंकाया यातुधान्यः सहस्रशः ।

 मन्दोदर्या समं तस्मिन् प्ररुदन्त्य उपाद्रवन् ॥ २४ ॥

 

 स्वान् स्वान् बन्धून् परिष्वज्य लक्ष्मणेषुभिरर्दितान् ।

 रुरुदुः सुस्वरं दीना घ्नन्त्य आत्मानमात्मना ॥ २५ ॥

 

 हा हताः स्म वयं नाथ लोकरावण रावण ।

 कं यायाच्छरणं लंका त्वद्विहीना परार्दिता ॥ २६ ॥

 

 न वै वेद महाभाग भवान् कामवशं गतः ।

 तेजोऽनुभावं सीताया येन नीतो दशामिमाम् ॥ २७ ॥

 

 कृतैषा विधवा लंका वयं च कुलनन्दन ।

 देहः कृतोऽन्नं गृध्राणां आत्मा नरकहेतवे ॥ २८ ॥

 

              श्रीशुक उवाच

 

 स्वानां विभीषणश्चक्रे कोसलेन्द्रानुमोदितः ।

 पितृमेधविधानेन यदुक्तं सांपरायिकम् ॥ २९ ॥

 

 ततो ददर्श भगवान् अशोकवनिकाश्रमे ।

 क्षामां स्वविरहव्याधिं शिंशपामूलमास्थिताम् ॥ ३० ॥

 

 रामः प्रियतमां भार्यां दीनां वीक्ष्यान्वकंपत ।

 आत्मसंदर्शनाह्लाद विकसन् मुखपंकजाम् ॥ ३१ ॥

 

 आरोप्यारुरुहे यानं भ्रातृभ्यां हनुमद्युतः ।

 विभीषणाय भगवान् दत्त्वा रक्षोगणेशताम् ॥ ३२ ॥

 

 लंकामायुश्च कल्पान्तं ययौ चीर्णव्रतः पुरीम् ।

 अवकीर्यमाणः कुसुमैः लोकपालार्पितैः पथि ॥ ३३ ॥

 

 उपगीयमानचरितः शतधृत्यादिभिर्मुदा ।

 गोमूत्रयावकं श्रुत्वा भ्रातरं वल्कलाम्बरम् ॥ ३४ ॥

 

 महाकारुणिकोऽतप्यत् जटिलं स्थण्डिलेशयम् ।

 भरतः प्राप्तमाकर्ण्य पौरामात्यपुरोहितैः ॥ ३५ ॥

 

 पादुके शिरसि न्यस्य रामं प्रत्युद्यतोऽग्रजम् ।

 नन्दिग्रामात् स्वशिबिराद् गीतवादित्रनिःस्वनैः ॥ ३६ ॥

 

 ब्रह्मघोषेण च मुहुः पठद्‌भिः ब्रह्मवादिभिः ।

 स्वर्णकक्षपताकाभिः हैमैश्चित्रध्वजै रथैः ॥ ३७ ॥

 

 सदश्वै रुक्मसन्नाहैः भटैः पुरटवर्मभिः ।

 श्रेणीभिर्वारमुख्याभिः भृत्यैश्चैव पदानुगैः ॥ ३८ ॥

 

 पारमेष्ठ्यान्युपादाय पण्यान्युच्चावचानि च ।

 पादयोर्न्यपतत् प्रेम्णा प्रक्लिन्नहृदयेक्षणः ॥ ३९ ॥

 

 पादुके न्यस्य पुरतः प्राञ्जलिर्बाष्पलोचनः ।

 तमाश्लिष्य चिरं दोर्भ्यां स्नापयन् नेत्रजैर्जलैः ॥ ४० ॥

 

 रामो लक्ष्मणसीताभ्यां विप्रेभ्यो येऽर्हसत्तमाः ।

 तेभ्यः स्वयं नमश्चक्रे प्रजाभिश्च नमस्कृतः ॥ ४१ ॥

 

 धुन्वन्त उत्तरासङ्‌गान् पतिं वीक्ष्य चिरागतम् ।

 उत्तराः कोसला माल्यैः किरन्तो ननृतुर्मुदा ॥ ४२ ॥

 

 पादुके भरतोऽगृह्णात् चामरव्यजनोत्तमे ।

 विभीषणः ससुग्रीवः श्वेतच्छत्रं मरुत्सुतः ॥ ४३ ॥

 

 धनुर्निषङ्‌गान् शत्रुघ्नः सीता तीर्थकमण्डलुम् ।

 अबिभ्रदङ्‌गदः खड्गं हैमं चर्मर्क्षराण् नृप ॥ ४४ ॥

 

 पुष्पकस्थोऽन्वितः स्त्रीभिः स्तूयमानश्च वन्दिभिः ।

 विरेजे भगवान् राजन् ग्रहैश्चन्द्र इवोदितः ॥ ४५ ॥

 

 भ्रात्राभिर्नन्दितः सोऽपि सोत्सवां प्राविशत् पुरीम् ।

 प्रविश्य राजभवनं गुरुपत्‍नीः स्वमातरम् ॥ ४६ ॥

 

 गुरून् वयस्यावरजान् पूजितः प्रत्यपूजयत् ।

 वैदेही लक्ष्मणश्चैव यथावत् समुपेयतुः ॥ ४७ ॥

 

 पुत्रान् स्वमातरस्तास्तु प्राणांस्तन्व इवोत्थिताः ।

 आरोप्याङ्‌केऽभिषिञ्चन्त्यो बाष्पौघैर्विजहुः शुचः ॥ ४८ ॥

 

 जटा निर्मुच्य विधिवत् कुलवृद्धैः समं गुरुः ।

 अभ्यषिञ्चद् यथैवेन्द्रं चतुःसिन्धुजलादिभिः ॥ ४९ ॥

 

 एवं कृतशिरःस्नानः सुवासाः स्रग्व्यलंकृतः ।

 स्वलंकृतैः सुवासोभिः भ्रातृभिर्भार्यया बभौ ॥ ५० ॥

 

 अग्रहीदासनं भ्रात्रा प्रणिपत्य प्रसादितः ।

 प्रजाः स्वधर्मनिरता वर्णाश्रमगुणान्विताः ।

 जुगोप पितृवद् रामो मेनिरे पितरं च तम् ॥ ५१ ॥

 

 त्रेतायां वर्तमानायां कालः कृतसमोऽभवत् ।

 रामे राजनि धर्मज्ञे सर्वभूतसुखावहे ॥ ५२ ॥

 

 वनानि नद्यो गिरयो वर्षाणि द्वीपसिन्धवः ।

 सर्वे कामदुघा आसन् प्रजानां भरतर्षभ ॥ ५३ ॥

 

 नाधिव्याधिजराग्लानि दुःखशोकभयक्लमाः ।

 मृत्युश्च अनिच्छतां नासीद् रामे राजन्यधोक्षजे ॥ ५४ ॥

 

 एकपत्‍नीव्रतधरो राजर्षिचरितः शुचिः ।

 स्वधर्मं गृहमेधीयं शिक्षयन् स्वयमाचरत् ॥ ५५ ॥

 

 प्रेम्णानुवृत्त्या शीलेन प्रश्रयावनता सती ।

 भिया ह्रिया च भावज्ञा भर्तुः सीताहरन्मनः ॥ ५६ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां नवमस्कन्धे दशमोऽध्यायः॥१०॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!