Secure Page

Welcome to My Secure Website

This is a demo text that cannot be copied.

No Screenshot

Secure Content

This content is protected from screenshots.

getWindow().setFlags(WindowManager.LayoutParams.FLAG_SECURE, WindowManager.LayoutParams.FLAG_SECURE); Secure Page

Secure Content

This content cannot be copied or captured via screenshots.

Secure Page

Secure Page

Multi-finger gestures and screenshots are disabled on this page.

getWindow().setFlags(WindowManager.LayoutParams.FLAG_SECURE, WindowManager.LayoutParams.FLAG_SECURE); Secure Page

Secure Content

This is the protected content that cannot be captured.

Screenshot Detected! Content is Blocked

MOST RESENT$type=carousel

Search This Blog

भागवत नवम स्कन्ध दशम अध्याय (bhagwat 9.10)

SHARE:

shrimad bhagwat mahapuran,bhagwat shloka,sampooran bhagwat shloka,srimad bhagwat navam skandh,srimad bhagwatam canto 9, chapter 10, bhagwatdarshan

 

bhagwat chapter 9.10
bhagwat chapter 9.10





              

                श्रीशुक उवाच

 

 खट्वांगात दीर्घबाहुश्च रघुस्तस्मात् पृथुश्रवाः ।

 अजस्ततो महाराजः तस्मात् दशरथोऽभवत् ॥ १ ॥

 

 तस्यापि भगवान् एष साक्षाद् ब्रह्ममयो हरिः ।

 अंशांशेन चतुर्धागात् पुत्रत्वं प्रार्थितः सुरैः ।

 रामलक्ष्मणभरत शत्रुघ्ना इति संज्ञया ॥ २ ॥

 

 तस्यानुचरितं राजन् ऋषिभिः तत्त्वदर्शिभिः ।

 श्रुतं हि वर्णितं भूरि त्वया सीतापतेर्मुहुः ॥ ३ ॥

 

 गुर्वर्थे त्यक्तराज्यो व्यचरदनुवनं

                   पद्मपद्‍भ्यां प्रियायाः

 पाणिस्पर्शाक्षमाभ्यां मृजितपथरुजो

                   यो हरीन्द्रानुजाभ्याम् ।

 वैरूप्यात् शूर्पणख्याः प्रियविरहरुषाऽऽ

                        रोपितभ्रूविजृम्भ

 त्रस्ताब्धिर्बद्धसेतुः खलदवदहनः

                      कोसलेन्द्रोऽवतान्नः॥ ४ ॥

 

 विश्वामित्राध्वरे येन मारीचाद्या निशाचराः ।

 पश्यतो लक्ष्मणस्यैव हता नैर्‌ऋतपुंगवाः ॥ ५ ॥

 

 यो लोकवीरसमितौ धनुरैशमुग्रं

         सीतास्वयंवरगृहे त्रिशतोपनीतम् ।

 आदाय बालगजलील इवेक्षुयष्टिं

      सज्जीकृतं नृप विकृष्य बभञ्ज मध्ये ॥ ६ ॥

 

 जित्वानुरूपगुणशीलवयोऽङ्‌गरूपां

     सीताभिधां श्रियमुरस्यभिलब्धमानाम् ।

 मार्गे व्रजन् भृगुपतेर्व्यनयत् प्ररूढं

         दर्पं महीमकृत यस्त्रिरराजबीजाम् ॥ ७ ॥

 

 यः सत्यपाशपरिवीतपितुर्निदेशं

     स्त्रैणस्य चापि शिरसा जगृहे सभार्यः ।

 राज्यं श्रियं प्रणयिनः सुहृदो निवासं

     त्यक्त्वा ययौ वनमसूनिव मुक्तसङ्‌गः ॥ ८ ॥

 

 रक्षःस्वसुर्व्यकृत रूपमशुद्धबुद्धेः

     तस्याः खरत्रिशिरदूषणमुख्यबन्धून् ।

 जघ्ने चतुर्दशसहस्रमपारणीय

     कोदण्डपाणिरटमान उवास कृच्छ्रम् ॥ ९ ॥

 

 सीताकथाश्रवणदीपितहृच्छयेन

       सृष्टं विलोक्य नृपते दशकन्धरेण।

 जघ्नेऽद्‍भुतैण वपुषाऽऽश्रमतोऽपकृष्टो

     मारीचमाशु विशिखेन यथा कमुग्रः॥ १० ॥

 

 रक्षोऽधमेन वृकवद् विपिनेऽसमक्षं

         वैदेहराजदुहितर्यपयापितायाम् ।

 भ्रात्रा वने कृपणवत्प्रियया वियुक्तः

     स्त्रीसङ्‌गिनां गतिमिति प्रथयंश्चचार ॥ ११ ॥

 

 दग्ध्वाऽऽत्मकृत्यहतकृत्यमहन् कबन्धं

    सख्यं विधाय कपिभिर्दयितागतिं तैः।

 बुद्ध्वाथ वालिनि हते प्लवगेन्द्रसैन्यैः

    वेलामगात् स मनुजोऽजभवार्चिताङ्‌घ्रि ॥ १२ ॥

 

 यद्रोषविभ्रमविवृत्तकटाक्षपात

           सम्भ्रान्तनक्रमकरो भयगीर्णघोषः।

 सिन्धुः शिरस्यर्हणं परिगृह्य रूपी ।

          पादारविन्दमुपगम्य बभाष एतत् ॥ १३ ॥

 

 न त्वां वयं जडधियो नु विदाम भूमन्

          कूटस्थमादिपुरुषं जगतामधीशम् ।

    यत्सत्त्वतः सुरगणा रजसः प्रजेशा

        मन्योश्च भूतपतयः स भवान्गुणेशः ॥ १४ ॥

 

 कामं प्रयाहि जहि विश्रवसोऽवमेहं

     त्रैलोक्य रावणमवाप्नुहि वीर पत्‍नीम् ।

 बध्नीहि सेतुमिह ते यशसो वितत्यै

     गायन्ति दिग्विजयिनो यमुपेत्य भूपाः ॥ १५ ॥

 

 बद्ध्वोदधौ रघुपतिर्विविधाद्रिकूटैः

        सेतुं कपीन्द्रकरकम्पितभूरुहाङ्‌गैः ।

 सुग्रीवनीलहनुमत् प्रमुखैरनीकैः

     लङ्‌कां विभीषणदृशाविशदग्रदग्धाम् ॥ १६ ॥

 

 सा वानरेन्द्रबलरुद्धविहारकोष्ठ

          श्रीद्वारगोपुरसदोवलभीविटङ्‌का।

 निर्भज्यमानधिषणध्वजहेमकुम्भ

      श्रृङ्‌गाटका गजकुलैर्ह्रदिनीव घूर्णा ॥ १७ ॥

 

 रक्षःपतिस्तदवलोक्य निकुम्भकुम्भ

        धूम्राक्ष दुर्मुख सुरान्तनरान्तकादीन्।

 पुत्रं प्रहस्त मतिकाय विकम्पनादीन्

     सर्वानुगान् समहिनोदथ कुम्भकर्णम् ॥ १८ ॥

 

 तां यातुधानपृतनामसिशूलचाप

        प्रासर्ष्टिशक्तिशरतोमर खड्गदुर्गाम् ।

 सुग्रीवलक्ष्मण मरुत्सुतगन्धमाद

     नीलाङ्‌गदर्क्षपनसादिभिः अन्वितोऽगात् ॥ १९ ॥

 

 तेऽनीकपा रघुपतेरभिपत्य सर्वे

         द्वन्द्वं वरूथमिभपत्तिरथाश्वयोधैः ।

 जघ्नुर्द्रुमैः गिरिगदेषुभिरङ्‌गदाद्याः

      सीताभिमर्षहतमङ्‌गल रावणेशान् ॥ २० ॥

 

 रक्षःपतिः स्वबलनष्टिमवेक्ष्य रुष्ट

     आरुह्य यानकमथाभिससार रामम् ।

 स्वःस्यन्दने द्युमति मातलिनोपनीते

       विभ्राजमानमहनन्निशितैः क्षुरप्रैः ॥ २१ ॥

 

 रामस्तमाह पुरुषादपुरीष यन्नः

     कान्तासमक्षमसतापहृता श्ववत् ते ।

 त्यक्तत्रपस्य फलमद्य जुगुप्सितस्य

     यच्छामि काल इव कर्तुरलंघ्यवीर्यः॥ २२ ॥

 

 एवं क्षिपन्धनुषि संधितमुत्ससर्ज

     बाणं स वज्रमिव तद्‌हृदयं बिभेद ।

 सोऽसृग् वमन् दशमुखैर्न्यपतद् विमानाद्

     हाहेति जल्पति जने सुकृतीव रिक्तः ॥ २३ ॥

 

 ततो निष्क्रम्य लंकाया यातुधान्यः सहस्रशः ।

 मन्दोदर्या समं तस्मिन् प्ररुदन्त्य उपाद्रवन् ॥ २४ ॥

 

 स्वान् स्वान् बन्धून् परिष्वज्य लक्ष्मणेषुभिरर्दितान् ।

 रुरुदुः सुस्वरं दीना घ्नन्त्य आत्मानमात्मना ॥ २५ ॥

 

 हा हताः स्म वयं नाथ लोकरावण रावण ।

 कं यायाच्छरणं लंका त्वद्विहीना परार्दिता ॥ २६ ॥

 

 न वै वेद महाभाग भवान् कामवशं गतः ।

 तेजोऽनुभावं सीताया येन नीतो दशामिमाम् ॥ २७ ॥

 

 कृतैषा विधवा लंका वयं च कुलनन्दन ।

 देहः कृतोऽन्नं गृध्राणां आत्मा नरकहेतवे ॥ २८ ॥

 

              श्रीशुक उवाच

 

 स्वानां विभीषणश्चक्रे कोसलेन्द्रानुमोदितः ।

 पितृमेधविधानेन यदुक्तं सांपरायिकम् ॥ २९ ॥

 

 ततो ददर्श भगवान् अशोकवनिकाश्रमे ।

 क्षामां स्वविरहव्याधिं शिंशपामूलमास्थिताम् ॥ ३० ॥

 

 रामः प्रियतमां भार्यां दीनां वीक्ष्यान्वकंपत ।

 आत्मसंदर्शनाह्लाद विकसन् मुखपंकजाम् ॥ ३१ ॥

 

 आरोप्यारुरुहे यानं भ्रातृभ्यां हनुमद्युतः ।

 विभीषणाय भगवान् दत्त्वा रक्षोगणेशताम् ॥ ३२ ॥

 

 लंकामायुश्च कल्पान्तं ययौ चीर्णव्रतः पुरीम् ।

 अवकीर्यमाणः कुसुमैः लोकपालार्पितैः पथि ॥ ३३ ॥

 

 उपगीयमानचरितः शतधृत्यादिभिर्मुदा ।

 गोमूत्रयावकं श्रुत्वा भ्रातरं वल्कलाम्बरम् ॥ ३४ ॥

 

 महाकारुणिकोऽतप्यत् जटिलं स्थण्डिलेशयम् ।

 भरतः प्राप्तमाकर्ण्य पौरामात्यपुरोहितैः ॥ ३५ ॥

 

 पादुके शिरसि न्यस्य रामं प्रत्युद्यतोऽग्रजम् ।

 नन्दिग्रामात् स्वशिबिराद् गीतवादित्रनिःस्वनैः ॥ ३६ ॥

 

 ब्रह्मघोषेण च मुहुः पठद्‌भिः ब्रह्मवादिभिः ।

 स्वर्णकक्षपताकाभिः हैमैश्चित्रध्वजै रथैः ॥ ३७ ॥

 

 सदश्वै रुक्मसन्नाहैः भटैः पुरटवर्मभिः ।

 श्रेणीभिर्वारमुख्याभिः भृत्यैश्चैव पदानुगैः ॥ ३८ ॥

 

 पारमेष्ठ्यान्युपादाय पण्यान्युच्चावचानि च ।

 पादयोर्न्यपतत् प्रेम्णा प्रक्लिन्नहृदयेक्षणः ॥ ३९ ॥

 

 पादुके न्यस्य पुरतः प्राञ्जलिर्बाष्पलोचनः ।

 तमाश्लिष्य चिरं दोर्भ्यां स्नापयन् नेत्रजैर्जलैः ॥ ४० ॥

 

 रामो लक्ष्मणसीताभ्यां विप्रेभ्यो येऽर्हसत्तमाः ।

 तेभ्यः स्वयं नमश्चक्रे प्रजाभिश्च नमस्कृतः ॥ ४१ ॥

 

 धुन्वन्त उत्तरासङ्‌गान् पतिं वीक्ष्य चिरागतम् ।

 उत्तराः कोसला माल्यैः किरन्तो ननृतुर्मुदा ॥ ४२ ॥

 

 पादुके भरतोऽगृह्णात् चामरव्यजनोत्तमे ।

 विभीषणः ससुग्रीवः श्वेतच्छत्रं मरुत्सुतः ॥ ४३ ॥

 

 धनुर्निषङ्‌गान् शत्रुघ्नः सीता तीर्थकमण्डलुम् ।

 अबिभ्रदङ्‌गदः खड्गं हैमं चर्मर्क्षराण् नृप ॥ ४४ ॥

 

 पुष्पकस्थोऽन्वितः स्त्रीभिः स्तूयमानश्च वन्दिभिः ।

 विरेजे भगवान् राजन् ग्रहैश्चन्द्र इवोदितः ॥ ४५ ॥

 

 भ्रात्राभिर्नन्दितः सोऽपि सोत्सवां प्राविशत् पुरीम् ।

 प्रविश्य राजभवनं गुरुपत्‍नीः स्वमातरम् ॥ ४६ ॥

 

 गुरून् वयस्यावरजान् पूजितः प्रत्यपूजयत् ।

 वैदेही लक्ष्मणश्चैव यथावत् समुपेयतुः ॥ ४७ ॥

 

 पुत्रान् स्वमातरस्तास्तु प्राणांस्तन्व इवोत्थिताः ।

 आरोप्याङ्‌केऽभिषिञ्चन्त्यो बाष्पौघैर्विजहुः शुचः ॥ ४८ ॥

 

 जटा निर्मुच्य विधिवत् कुलवृद्धैः समं गुरुः ।

 अभ्यषिञ्चद् यथैवेन्द्रं चतुःसिन्धुजलादिभिः ॥ ४९ ॥

 

 एवं कृतशिरःस्नानः सुवासाः स्रग्व्यलंकृतः ।

 स्वलंकृतैः सुवासोभिः भ्रातृभिर्भार्यया बभौ ॥ ५० ॥

 

 अग्रहीदासनं भ्रात्रा प्रणिपत्य प्रसादितः ।

 प्रजाः स्वधर्मनिरता वर्णाश्रमगुणान्विताः ।

 जुगोप पितृवद् रामो मेनिरे पितरं च तम् ॥ ५१ ॥

 

 त्रेतायां वर्तमानायां कालः कृतसमोऽभवत् ।

 रामे राजनि धर्मज्ञे सर्वभूतसुखावहे ॥ ५२ ॥

 

 वनानि नद्यो गिरयो वर्षाणि द्वीपसिन्धवः ।

 सर्वे कामदुघा आसन् प्रजानां भरतर्षभ ॥ ५३ ॥

 

 नाधिव्याधिजराग्लानि दुःखशोकभयक्लमाः ।

 मृत्युश्च अनिच्छतां नासीद् रामे राजन्यधोक्षजे ॥ ५४ ॥

 

 एकपत्‍नीव्रतधरो राजर्षिचरितः शुचिः ।

 स्वधर्मं गृहमेधीयं शिक्षयन् स्वयमाचरत् ॥ ५५ ॥

 

 प्रेम्णानुवृत्त्या शीलेन प्रश्रयावनता सती ।

 भिया ह्रिया च भावज्ञा भर्तुः सीताहरन्मनः ॥ ५६ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां नवमस्कन्धे दशमोऽध्यायः॥१०॥

POPULAR POSTS$type=three$author=hide$comment=hide$rm=hide

TOP POSTS (30 DAYS)$type=three$author=hide$comment=hide$rm=hide

Name

about us,2,Best Gazzal,1,bhagwat darshan,3,bhagwatdarshan,2,birthday song,1,computer,37,Computer Science,38,contact us,1,CPD,1,darshan,16,Download,4,General Knowledge,31,Learn Sanskrit,3,medical Science,1,Motivational speach,1,poojan samagri,4,Privacy policy,1,psychology,1,Research techniques,39,solved question paper,3,sooraj krishna shastri,6,Sooraj krishna Shastri's Videos,60,अध्यात्म,200,अनुसन्धान,22,अन्तर्राष्ट्रीय दिवस,4,अभिज्ञान-शाकुन्तलम्,5,अष्टाध्यायी,1,आओ भागवत सीखें,15,आज का समाचार,26,आधुनिक विज्ञान,22,आधुनिक समाज,151,आयुर्वेद,45,आरती,8,ईशावास्योपनिषद्,21,उत्तररामचरितम्,35,उपनिषद्,34,उपन्यासकार,1,ऋग्वेद,16,ऐतिहासिक कहानियां,4,ऐतिहासिक घटनाएं,13,कथा,6,कबीर दास के दोहे,1,करवा चौथ,1,कर्मकाण्ड,122,कादंबरी श्लोक वाचन,1,कादम्बरी,2,काव्य प्रकाश,1,काव्यशास्त्र,32,किरातार्जुनीयम्,3,कृष्ण लीला,2,केनोपनिषद्,10,क्रिसमस डेः इतिहास और परम्परा,9,खगोल विज्ञान,1,गजेन्द्र मोक्ष,1,गीता रहस्य,2,ग्रन्थ संग्रह,1,चाणक्य नीति,1,चार्वाक दर्शन,3,चालीसा,6,जन्मदिन,1,जन्मदिन गीत,1,जीमूतवाहन,1,जैन दर्शन,3,जोक,6,जोक्स संग्रह,5,ज्योतिष,51,तन्त्र साधना,2,दर्शन,35,देवी देवताओं के सहस्रनाम,1,देवी रहस्य,1,धर्मान्तरण,5,धार्मिक स्थल,50,नवग्रह शान्ति,3,नीतिशतक,27,नीतिशतक के श्लोक हिन्दी अनुवाद सहित,7,नीतिशतक संस्कृत पाठ,7,न्याय दर्शन,18,परमहंस वन्दना,3,परमहंस स्वामी,2,पारिभाषिक शब्दावली,1,पाश्चात्य विद्वान,1,पुराण,1,पूजन सामग्री,7,पूजा विधि,1,पौराणिक कथाएँ,64,प्रत्यभिज्ञा दर्शन,1,प्रश्नोत्तरी,29,प्राचीन भारतीय विद्वान्,100,बर्थडे विशेज,5,बाणभट्ट,1,बौद्ध दर्शन,1,भगवान के अवतार,4,भजन कीर्तन,39,भर्तृहरि,18,भविष्य में होने वाले परिवर्तन,11,भागवत,1,भागवत : गहन अनुसंधान,28,भागवत अष्टम स्कन्ध,28,भागवत अष्टम स्कन्ध(हिन्दी),1,भागवत एकादश स्कन्ध,31,भागवत एकादश स्कन्ध(हिन्दी),1,भागवत कथा,134,भागवत कथा में गाए जाने वाले गीत और भजन,7,भागवत की स्तुतियाँ,4,भागवत के पांच प्रमुख गीत,3,भागवत के श्लोकों का छन्दों में रूपांतरण,1,भागवत चतुर्थ स्कन्ध,31,भागवत चतुर्थ स्कन्ध(हिन्दी),1,भागवत तृतीय स्कंध(हिन्दी),9,भागवत तृतीय स्कन्ध,33,भागवत दशम स्कन्ध,91,भागवत दशम स्कन्ध(हिन्दी),1,भागवत द्वादश स्कन्ध,13,भागवत द्वादश स्कन्ध(हिन्दी),1,भागवत द्वितीय स्कन्ध,10,भागवत द्वितीय स्कन्ध(हिन्दी),10,भागवत नवम स्कन्ध,38,भागवत नवम स्कन्ध(हिन्दी),1,भागवत पञ्चम स्कन्ध,26,भागवत पञ्चम स्कन्ध(हिन्दी),1,भागवत पाठ,58,भागवत प्रथम स्कन्ध,22,भागवत प्रथम स्कन्ध(हिन्दी),19,भागवत महात्म्य,3,भागवत माहात्म्य,18,भागवत माहात्म्य स्कन्द पुराण(संस्कृत),2,भागवत माहात्म्य स्कन्द पुराण(हिन्दी),2,भागवत माहात्म्य(संस्कृत),2,भागवत माहात्म्य(हिन्दी),9,भागवत मूल श्लोक वाचन,55,भागवत रहस्य,53,भागवत श्लोक,7,भागवत षष्टम स्कन्ध,19,भागवत षष्ठ स्कन्ध(हिन्दी),1,भागवत सप्तम स्कन्ध,15,भागवत सप्तम स्कन्ध(हिन्दी),1,भागवत साप्ताहिक कथा,9,भागवत सार,34,भारतीय अर्थव्यवस्था,8,भारतीय इतिहास,21,भारतीय दर्शन,4,भारतीय देवी-देवता,8,भारतीय नारियां,2,भारतीय पर्व,49,भारतीय योग,3,भारतीय विज्ञान,37,भारतीय वैज्ञानिक,2,भारतीय संगीत,2,भारतीय सम्राट,1,भारतीय संविधान,1,भारतीय संस्कृति,4,भाषा विज्ञान,15,मनोविज्ञान,4,मन्त्र-पाठ,8,मन्दिरों का परिचय,1,महाकुम्भ 2025,3,महापुरुष,43,महाभारत रहस्य,34,मार्कण्डेय पुराण,1,मुक्तक काव्य,19,यजुर्वेद,3,युगल गीत,1,योग दर्शन,1,रघुवंश-महाकाव्यम्,5,राघवयादवीयम्,1,रामचरितमानस,4,रामचरितमानस की विशिष्ट चौपाइयों का विश्लेषण,126,रामायण के चित्र,19,रामायण रहस्य,65,राष्ट्रीय दिवस,4,राष्ट्रीयगीत,1,रील्स,7,रुद्राभिषेक,1,रोचक कहानियाँ,151,लघुकथा,38,लेख,182,वास्तु शास्त्र,14,वीरसावरकर,1,वेद,3,वेदान्त दर्शन,9,वैदिक कथाएँ,38,वैदिक गणित,2,वैदिक विज्ञान,2,वैदिक संवाद,23,वैदिक संस्कृति,32,वैशेषिक दर्शन,13,वैश्विक पर्व,10,व्रत एवं उपवास,36,शायरी संग्रह,3,शिक्षाप्रद कहानियाँ,119,शिव रहस्य,1,शिव रहस्य.,5,शिवमहापुराण,14,शिशुपालवधम्,2,शुभकामना संदेश,7,श्राद्ध,1,श्रीमद्भगवद्गीता,23,श्रीमद्भागवत महापुराण,17,सनातन धर्म,2,सरकारी नौकरी,1,सरस्वती वन्दना,1,संस्कृत,10,संस्कृत गीतानि,36,संस्कृत बोलना सीखें,13,संस्कृत में अवसर और सम्भावनाएँ,6,संस्कृत व्याकरण,26,संस्कृत साहित्य,13,संस्कृत: एक वैज्ञानिक भाषा,1,संस्कृत:वर्तमान और भविष्य,6,संस्कृतलेखः,2,सांख्य दर्शन,6,साहित्यदर्पण,23,सुभाषितानि,8,सुविचार,5,सूरज कृष्ण शास्त्री,453,सूरदास,1,स्तोत्र पाठ,60,स्वास्थ्य और देखभाल,4,हमारी प्राचीन धरोहर,1,हमारी विरासत,3,हमारी संस्कृति,98,हँसना मना है,6,हिन्दी रचना,33,हिन्दी साहित्य,5,हिन्दू तीर्थ,3,हिन्दू धर्म,2,
ltr
item
भागवत दर्शन: भागवत नवम स्कन्ध दशम अध्याय (bhagwat 9.10)
भागवत नवम स्कन्ध दशम अध्याय (bhagwat 9.10)
shrimad bhagwat mahapuran,bhagwat shloka,sampooran bhagwat shloka,srimad bhagwat navam skandh,srimad bhagwatam canto 9, chapter 10, bhagwatdarshan
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEh01iN2TS1-DomKOCoLE6kja0hHdl4f1zFy3MARifE86tUXijlHMqdlDlcJXRoxmVV-I7aGaCodDNO-cJxpJKtvxo8kYgdwgislHGXLYXvUgtnAPYW_Pu9hQ6q4f0laFmuK7NgCvtyvWl5RemGSC8RGYcwkJS4El9UnopcX38y7AHx8St9GcWu-EtffTEw/s320/bhagwat%209.10.png
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEh01iN2TS1-DomKOCoLE6kja0hHdl4f1zFy3MARifE86tUXijlHMqdlDlcJXRoxmVV-I7aGaCodDNO-cJxpJKtvxo8kYgdwgislHGXLYXvUgtnAPYW_Pu9hQ6q4f0laFmuK7NgCvtyvWl5RemGSC8RGYcwkJS4El9UnopcX38y7AHx8St9GcWu-EtffTEw/s72-c/bhagwat%209.10.png
भागवत दर्शन
https://www.bhagwatdarshan.com/2024/05/bhagwat-910.html
https://www.bhagwatdarshan.com/
https://www.bhagwatdarshan.com/
https://www.bhagwatdarshan.com/2024/05/bhagwat-910.html
true
1742123354984581855
UTF-8
Loaded All Posts Not found any posts VIEW ALL Readmore Reply Cancel reply Delete By Home PAGES POSTS View All RECOMMENDED FOR YOU LABEL ARCHIVE SEARCH ALL POSTS Not found any post match with your request Back Home Sunday Monday Tuesday Wednesday Thursday Friday Saturday Sun Mon Tue Wed Thu Fri Sat January February March April May June July August September October November December Jan Feb Mar Apr May Jun Jul Aug Sep Oct Nov Dec just now 1 minute ago $$1$$ minutes ago 1 hour ago $$1$$ hours ago Yesterday $$1$$ days ago $$1$$ weeks ago more than 5 weeks ago Followers Follow THIS PREMIUM CONTENT IS LOCKED STEP 1: Share to a social network STEP 2: Click the link on your social network Copy All Code Select All Code All codes were copied to your clipboard Can not copy the codes / texts, please press [CTRL]+[C] (or CMD+C with Mac) to copy Table of Content