भागवत नवम स्कन्ध प्रथम अध्याय (bhagwat 9.1)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 9.1
bhagwat chapter 9.1





                राजोवाच

 

 मन्वन्तराणि सर्वाणि त्वयोक्तानि श्रुतानि मे ।

 वीर्याणि अनन्तवीर्यस्य हरेस्तत्र कृतानि च ॥ १ ॥

 

 योऽसौ सत्यव्रतो नाम राजर्षिः द्रविडेश्वरः ।

 ज्ञानं योऽतीतकल्पान्ते लेभे पुरुषसेवया ॥ २ ॥

 

 स वै विवस्वतः पुत्रो मनुः आसीद् इति श्रुतम् ।

 त्वत्तस्तस्य सुताः प्रोक्ता इक्ष्वाकुप्रमुखा नृपाः ॥ ३ ॥

 

 तेषां वंशं पृथग्ब्रह्मन् वंशानुचरितानि च ।

 कीर्तयस्व महाभाग नित्यं शुश्रूषतां हि नः ॥ ४ ॥

 

 ये भूता ये भविष्याश्च भवन्ति अद्यतनाश्च ये ।

 तेषां नः पुण्यकीर्तीनां सर्वेषां वद विक्रमान् ॥ ५ ॥

 

               सूत उवाच

 

 एवं परीक्षिता राज्ञा सदसि ब्रह्मवादिनाम् ।

 पृष्टः प्रोवाच भगवान् शुकः परमधर्मवित् ॥ ६ ॥

 

              श्रीशुक उवाच

 

 श्रूयतां मानवो वंशः प्राचुर्येण परंतप ।

 न शक्यते विस्तरतो वक्तुं वर्षशतैरपि ॥ ७ ॥

 

 परावरेषां भूतानां आत्मा यः पुरुषः परः ।

 स एवासीद् इदं विश्वं कल्पान्ते अन्यत् न किञ्चन॥८॥

 

 तस्य नाभेः समभवत् पद्मकोषो हिरण्मयः ।

 तस्मिन् जज्ञे महाराज स्वयंभूः चतुराननः ॥ ९ ॥

 

 मरीचिः मनसस्तस्य जज्ञे तस्यापि कश्यपः ।

 दाक्षायण्यां ततोऽदित्यां विवस्वान् अभवत् सुतः॥१०॥

 

 ततो मनुः श्राद्धदेवः संज्ञायामास भारत ।

 श्रद्धायां जनयामास दश पुत्रान् स आत्मवान् ॥ ११ ॥

 

 इक्ष्वाकुनृगशर्याति दिष्टधृष्ट करूषकान् ।

 नरिष्यन्तं पृषध्रं च नभगं च कविं विभुः ॥ १२ ॥

 

 अप्रजस्य मनोः पूर्वं वसिष्ठो भगवान् किल ।

 मित्रावरुणयोः इष्टिं प्रजार्थं अकरोद् विभुः ॥ १३ ॥

 

 तत्र श्रद्धा मनोः पत्‍नी होतारं समयाचत ।

 दुहित्रर्थं उपागम्य प्रणिपत्य पयोव्रता ॥ १४ ॥

 

 प्रेषितोऽध्वर्युणा होता ध्यायन् तत् सुसमाहितः ।

 हविषि व्यचरत् तेन वषट्कारं गृणन् द्विजः ॥ १५ ॥

 

 होतुस्तद् व्यभिचारेण कन्येला नाम साभवत् ।

 तां विलोक्य मनुः प्राह नाति हृष्टमना गुरुम् ॥ १६ ॥

 

 भगवन् किमिदं जातं कर्म वो ब्रह्मवादिनाम् ।

 विपर्ययं अहो कष्टं मैवं स्याद् ब्रह्मविक्रिया ॥ १७ ॥

 

 यूयं मंत्रविदो युक्ताः तपसा दग्धकिल्बिषाः ।

 कुतः संकल्पवैषम्यं अनृतं विबुधेष्विव ॥ १८ ॥

 

 निशम्य तद्वचः तस्य भगवान् प्रपितामहः ।

 होतुर्व्यतिक्रमं ज्ञात्वा बभाषे रविनन्दनम् ॥ १९ ॥

 

 एतत् संकल्पवैषम्यं होतुस्ते व्यभिचारतः ।

 तथापि साधयिष्ये ते सुप्रजास्त्वं स्वतेजसा ॥ २० ॥

 

 एवं व्यवसितो राजन् भगवान् स महायशाः ।

 अस्तौषीद् आदिपुरुषं इलायाः पुंस्त्वकाम्यया ॥ २१ ॥

 

 तस्मै कामवरं तुष्टो भगवान् हरिरीश्वरः ।

 ददौ इविलाभवत् तेन सुद्युम्नः पुरुषर्षभः ॥ २२ ॥

 

 स एकदा महाराज विचरन् मृगयां वने ।

 वृतः कतिपयामात्यैः अश्वं आरुह्य सैन्धवम् ॥ २३ ॥

 

 प्रगृह्य रुचिरं चापं शरांश्च परमाद्‍भुतान् ।

 दंशितोऽनुमृगं वीरो जगाम दिशमुत्तराम् ॥ २४ ॥

 

 सु कुमातो वनं मेरोः अधस्तात् प्रविवेश ह ।

 यत्रास्ते भगवान् शर्वो रममाणः सहोमया ॥ २५ ॥

 

 तस्मिन् प्रविष्ट एवासौ सुद्युम्नः परवीरहा ।

 अपश्यत् स्त्रियमात्मानं अश्वं च वडवां नृप ॥ २६ ॥

 

 तथा तदनुगाः सर्वे आत्मलिङ्‌ग विपर्ययम् ।

 दृष्ट्वा विमनसोऽभूवन् वीक्षमाणाः परस्परम् ॥ २७ ॥

 

                राजोवाच

 

 कथं एवं गुणो देशः केन वा भगवन् कृतः ।

 प्रश्नमेनं समाचक्ष्व परं कौतूहलं हि नः ॥ २८ ॥

 

             श्रीशुक उवाच

 

 एकदा गिरिशं द्रष्टुं ऋषयस्तत्र सुव्रताः ।

 दिशो वितिमिराभासाः कुर्वन्तः समुपागमन् ॥ २९ ॥

 

 तान् विलोक्य अंबिका देवी विवासा व्रीडिता भृशम् ।

 भर्तुरङ्‌गात समुत्थाय नीवीमाश्वथ पर्यधात् ॥ ३० ॥

 

 ऋषयोऽपि तयोर्वीक्ष्य प्रसङ्‌गं रममाणयोः ।

 निवृत्ताः प्रययुस्तस्मात् नरनारायणाश्रमम् ॥ ३१ ॥

 

 तदिदं भगवान् आह प्रियायाः प्रियकाम्यया ।

 स्थानं यः प्रविशेदेतत् स वै योषिद् भवेदिति ॥ ३२ ॥

 

 तत ऊर्ध्वं वनं तद्वै पुरुषा वर्जयन्ति हि ।

 सा चानुचरसंयुक्ता विचचार वनाद् वनम् ॥ ३३ ॥

 

 अथ तां आश्रमाभ्याशे चरन्तीं प्रमदोत्तमाम् ।

 स्त्रीभिः परिवृतां वीक्ष्य चकमे भगवान् बुधः ॥ ३४ ॥

 

 सापि तं चकमे सुभ्रूः सोमराजसुतं पतिम् ।

 स तस्यां जनयामास पुरूरवसमात्मजम् ॥ ३५ ॥

 

 एवं स्त्रीत्वं अनुप्राप्तः सुद्युम्नो मानवो नृपः ।

 सस्मार स कुलाचार्यं वसिष्ठमिति शुश्रुम ॥ ३६ ॥

 

 स तस्य तां दशां दृष्ट्वा कृपया भृशपीडितः ।

 सुद्युम्नस्याशयन् पुंस्त्वं उपाधावत शंकरम् ॥ ३७ ॥

 

 तुष्टस्तस्मै स भगवान् ऋषये प्रियमावहन् ।

 स्वां च वाचं ऋतां कुर्वन् इदमाह विशाम्पते ॥ ३८ ॥

 

 मासं पुमान् स भविता मासं स्त्री तव गोत्रजः ।

 इत्थं व्यवस्थया कामं सुद्युम्नोऽवतु मेदिनीम् ॥ ३९ ॥

 

 आचार्यानुग्रहात् कामं लब्ध्वा पुंस्त्वं व्यवस्थया ।

 पालयामास जगतीं नाभ्यनन्दन् स्म तं प्रजाः ॥ ४० ॥

 

 तस्योत्कलो गयो राजन् विमलश्च सुतास्त्रयः ।

 दक्षिणापथराजानो बभूवुः धर्मवत्सलाः ॥ ४१ ॥

 

 ततः परिणते काले प्रतिष्ठानपतिः प्रभुः ।

 पुरूरवस उत्सृज्य गां पुत्राय गतो वनम् ॥ ४२ ॥

 

 इति श्रीमद्भागवते महापुराणे पारमहंस्यां

 संहितायां नवमस्कन्धे प्रथमोध्याऽयः ॥ १ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!