भागवत अष्टम स्कन्ध नवम अध्याय (bhagwat 8.9)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 8.9
bhagwat chapter 8.9




              श्रीशुक उवाच

 

तेऽन्योन्यतोऽसुराः पात्रं हरन्तस्त्यक्तसौहृदाः ।

क्षिपन्तो दस्युधर्माण आयान्तीं ददृशुः स्त्रियम् ॥ १ ॥

 

अहो रूपमहो धाम अहो अस्या नवं वयः ।

इति ते तां अभिद्रुत्य पप्रच्छुर्जातहृच्छयाः ॥ २ ॥

 

का त्वं कञ्जपलाशाक्षि कुतो वा किं चिकीर्षसि ।

कस्यासि  वद वामोरु मथ्नतीव मनांसि नः ॥ ३ ॥

 

  वयं   त्वामरैर्दैत्यैः  सिद्धगन्धर्वचारणैः ।

नास्पृष्टपूर्वां जानीमो लोकेशैश्च कुतो नृभिः ॥ ४ ॥

 

नूनं त्वं विधिना सुभ्रूः प्रेषितासि शरीरिणाम् ।

सर्वेन्द्रियमनःप्रीतिं विधातुं सघृणेन किम् ॥ ५ ॥

 

सा त्वं नः स्पर्धमानानां एकवस्तुनि मानिनि ।

ज्ञातीनां बद्धवैराणां शं विधत्स्व सुमध्यमे ॥ ६ ॥

 

वयं कश्यपदायादा भ्रातरः कृतपौरुषाः ।

विभजस्व यथान्यायं नैव भेदो यथा भवेत् ॥ ७ ॥

 

इति उपामंत्रितो दैत्यैः मायायोषिद् वपुर्हरिः ।

प्रहस्य रुचिरापाङ्‌गैः निरीक्षन् इदमब्रवीत् ॥ ८ ॥

 

              श्रीभगवानुवाच

 

कथं कश्यपदायादाः पुंश्चल्यां मयि संगताः ।

विश्वासं पण्डितो जातु कामिनीषु न याति हि ॥ ९ ॥

 

सालावृकाणां स्त्रीणां च स्वैरिणीनां सुरद्विषः ।

सख्यान्याहुरनित्यानि नूत्‍नं नूत्‍नं विचिन्वताम् ॥ १० ॥

 

              श्रीशुक उवाच

 

इति ते क्ष्वेलितैस्तस्या आश्वस्तमनसोऽसुराः ।

जहसुर्भावगम्भीरं        ददुश्चामृतभाजनम् ॥ ११ ॥

 

ततो गृहीत्वामृतभाजनं हरिः

           बभाष ईषत् स्मितशोभया गिरा ।

यद्यभ्युपेतं क्व च साध्वसाधु वा

         कृतं मया वो विभजे सुधामिमाम् ॥ १२ ॥

 

इत्यभिव्याहृतं तस्या आकर्ण्यासुरपुंगवाः ।

अप्रमाणविदस्तस्याः तत् तथेत्यन्वमंसत ॥ १३ ॥

 

अथोपोष्य कृतस्नाना हुत्वा च हविषानलम् ।

दत्त्वा गोविप्रभूतेभ्यः कृतस्वस्त्ययना द्विजैः ॥ १४ ॥

 

यथोपजोषं  वासांसि  परिधायाहतानि ते ।

कुशेषु प्राविशन्सर्वे प्राग् अग्रेष्वभिभूषिताः॥ १५ ॥

 

प्राङ्‌मुखेषूपविष्टेषु   सुरेषु    दितिजेषु च ।

धूपामोदितशालायां जुष्टायां माल्यदीपकैः ॥ १६ ॥

 

तस्यां नरेन्द्र करभोरुरुशद्दुकूल

        श्रोणीतटालसगतिर्मदविह्वलाक्षी ।

सा कूजती कनकनूपुरशिञ्जितेन

       कुम्भस्तनी कलसपाणिरथाविवेश ॥ १७ ॥

 

तां श्रीसखीं कनककुण्डलचारुकर्ण

       नासाकपोलवदनां परदेवताख्याम् ।

संवीक्ष्य सम्मुमुहुरुत्स्मितवीक्षणेन

     देवासुरा विगलित स्तनपट्टिकान्ताम् ॥ १८ ॥  

 

असुराणां सुधादानं सर्पाणामिव दुर्नयम् ।

मत्वा जातिनृशंसानां न तां व्यभजदच्युतः ॥ १९ ॥

 

कल्पयित्वा पृथक् पंक्तीः उभयेषां जगत्पतिः।

तांश्चोपवेशयामास स्वेषु स्वेषु च पंक्तिषु ॥ २० ॥

 

दैत्यान्  गृहीतकलसो वञ्चयन् उपसञ्चरैः ।

दूरस्थान् पाययामास जरामृत्युहरां सुधाम् ॥ २१ ॥

 

ते  पालयन्तः समयं असुराः स्वकृतं नृप ।

तूष्णीमासन्कृतस्नेहाः स्त्रीविवादजुगुप्सया ॥ २२ ॥

 

तस्यां  कृतातिप्रणयाः प्रणयापायकातराः ।

बहुमानेन चाबद्धा नोचुः किञ्चन विप्रियम् ॥ २३ ॥

 

देवलिङ्‌गप्रतिच्छन्नः       स्वर्भानुर्देवसंसदि ।

प्रविष्टः सोममपिबत् चन्द्रार्काभ्यां च सूचितः ॥ २४ ॥

 

चक्रेण   क्षुरधारेण  जहार  पिबतः  शिरः ।

हरिस्तस्य कबन्धस्तु सुधयाप्लावितोऽपतत् ॥ २५ ॥

 

शिरस्त्वमरतां नीतं अजो ग्रहमचीकॢपत् ।

यस्तु पर्वणि चन्द्रार्कौ अभिधावति वैरधीः ॥ २६ ॥

 

पीतप्रायेऽमृते देवैः भगवान् लोकभावनः ।

पश्यतां  असुरेन्द्राणां स्वं रूपं जगृहे हरिः ॥ २७ ॥

 

एवं सुरासुरगणाः समदेशकाल

     हेत्वर्थकर्ममतयोऽपि फले विकल्पाः ।

तत्रामृतं सुरगणाः फलमञ्जसापुः

         यत्पादपंकजरजःश्रयणान्न दैत्याः ॥ २८ ॥

 

यद् युज्यतेऽसुवसुकर्ममनोवचोभिः

     देहात्मजादिषु नृभिस्तदसत्पृथक्त्वात् ।

तैरेव सद्‍भवति यत् क्रियतेऽपृथक्त्वात्

       सर्वस्य तद्‍भवति मूलनिषेचनं यत् ॥ २९ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

  अष्टमस्कन्धे अमृतमथने नवमोऽध्यायः ॥९॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!