भागवत अष्टम स्कन्ध षष्टम अध्याय (bhagwat 8.6)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 8.6
bhagwat chapter 8.6



            

            श्रीशुक उवाच

 

एवं स्तुतः सुरगणैः भवान् हरिरीश्वरः ।

तेषां आविरभूद् राजन् सहस्रार्कोदयद्युतिः ॥ १ ॥

 

तेनैव सहसा सर्वे देवाः प्रतिहतेक्षणाः ।

नापश्यन् खं दिशः क्षौणीं आत्मानं च कुतो विभुम् ॥ २ ॥

 

विरिञ्चो भगवान् दृष्ट्वा सह शर्वेण तां तनुम् ।

स्वच्छां मरकतश्यामां कञ्जगर्भारुणेक्षणाम् ॥ ३ ॥

 

तप्तहेमावदातेन लसत्कौशेयवाससा ।

प्रसन्नचारुसर्वांगीं सुमुखीं सुन्दरभ्रुवम् ॥ ४ ॥

 

महामणिकिरीटेन केयूराभ्यां च भूषिताम् ।

कर्णाभरणनिर्भात कपोलश्रीमुखाम्बुजाम् ॥ ५ ॥

 

काञ्चीकलापवलय हारनूपुरशोभिताम् ।

कौस्तुभाभरणां लक्ष्मीं बिभ्रतीं वनमालिनीम् ॥ ६ ॥

 

सुदर्शनादिभिः स्वास्त्रैः मूर्तिमद् भिरुपासिताम् ।

तुष्टाव देवप्रवरः सशर्वः पुरुषं परम् ।

सर्वामरगणैः साकं सर्वांगैरवनिं गतैः  ॥ ७ ॥

 

              श्रीब्रह्मोवाच

 

अजातजन्मस्थितिसंयमाया

        गुणाय निर्वाणसुखार्णवाय ।

 

अणोरणिम्नेऽपरिगण्यधाम्ने

       महानुभावाय नमो नमस्ते ॥ ८ ॥

 

रूपं तवैतत् पुरुषर्षभेज्यं

      श्रेयोऽर्थिभिर्वैदिकतांत्रिकेण ।

योगेन धातः सह नस्त्रिलोकान्

  पश्याम्यमुष्मिन् नु ह विश्वमूर्तौ ॥ ९ ॥

 

त्वय्यग्र आसीत् त्वयि मध्य आसीत्

    त्वय्यन्त आसीत् इदमात्मतंत्रे ।

त्वं आदिरन्तो जगतोऽस्य मध्यं

     घटस्य मृत्स्नेव परः परस्मात् ॥ १० ॥

 

त्वं माययात्माश्रयया स्वयेदं

       निर्माय विश्वं तदनुप्रविष्टः ।

पश्यन्ति युक्ता मनसा मनीषिणो

   गुणव्यवायेऽप्यगुणं विपश्चितः ॥ ११ ॥

 

यथाग्निमेधस्यमृतं च गोषु

     भुव्यन्नमम्बूद्यमने च वृत्तिम् ।

योगैर्मनुष्या अधियन्ति हि त्वां

    गुणेषु बुद्ध्या कवयो वदन्ति ॥ १२ ॥

 

तं त्वां वयं नाथ समुज्जिहानं

    सरोजनाभातिचिरेप्सितार्थम् ।

दृष्ट्वा गता निर्वृतमद्य सर्वे

  गजा दवार्ता इव गाङ्‌गमम्भः ॥ १३ ॥

 

स त्वं विधत्स्वाखिललोकपाला

           वयं यदर्थास्तव पादमूलम् ।

समागतास्ते बहिरन्तरात्मन्

      किं वान्यविज्ञाप्यमशेषसाक्षिणः ॥ १४ ॥

 

अहं गिरित्रश्च सुरादयो ये

            दक्षादयोऽग्नेरिव केतवस्ते ।

किं वा विदामेश पृथग्विभाता

        विधत्स्व शं नो द्विजदेवमंत्रम् ॥ १५ ॥

 

             श्रीशुक उवाच

 

एवं विरिञ्चादिभिरीडितस्तद्

            विज्ञाय तेषां हृदयं तथैव ।

जगाद जीमूतगभीरया गिरा

       बद्धाञ्जलीन् संवृतसर्वकारकान् ॥ १६ ॥

 

एक एवेश्वरस्तस्मिन् सुरकार्ये सुरेश्वरः ।

विहर्तुकामस्तानाह समुद्रोन्मथनादिभिः ॥ १७ ॥

 

             श्रीभगवानुवाच

 

हन्त ब्रह्मन् अहो शम्भो हे देवा मम भाषितम् ।

श्रृणुतावहिताः सर्वे श्रेयो वः स्याद् यथा सुराः ॥ १८ ॥

 

यात दानवदैतेयैः तावत् सन्धिर्विधीयताम् ।

कालेनानुगृहीतैस्तैः यावद् वो भव आत्मनः ॥ १९ ॥

 

अरयोऽपि हि सन्धेयाः सति कार्यार्थगौरवे ।

अहिमूषिकवद् देवा ह्यर्थस्य पदवीं गतैः ॥ २० ॥

 

अमृतोत्पादने यत्‍नः क्रियतां अविलम्बितम् ।

यस्य पीतस्य वै जन्तुः मृत्युग्रस्तोऽमरो भवेत् ॥ २१ ॥

 

क्षिप्त्वा क्षीरोदधौ सर्वा वीरुत्तृणलतौषधीः ।

मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम् ॥ २२ ॥

 

सहायेन मया देवा निर्मन्थध्वमतन्द्रिताः ।

क्लेशभाजो भविष्यन्ति दैत्या यूयं फलग्रहाः ॥ २३ ॥

 

यूयं तदनुमोदध्वं यदिच्छन्ति असुराः सुराः ।

न संरम्भेण सिध्यन्ति सर्वार्थाः सान्त्वया यथा ॥ २४ ॥

 

न भेतव्यं कालकूटाद् विषात् जलधिसम्भवात् ।

लोभः कार्यो न वो जातु रोषः कामस्तु वस्तुषु ॥ २५ ॥

 

              श्रीशुक उवाच

 

इति देवान् समादिश्य भगवान् पुरुषोत्तमः ।

तेषामन्तर्दधे राजन् स्वच्छन्दगतिरीश्वरः ॥ २६ ॥

 

अथ तस्मै भगवते नमस्कृत्य पितामहः ।

भवश्च जग्मतुः स्वं स्वं धामोपेयुर्बलिं सुराः ॥ २७ ॥

 

दृष्ट्वा अरीनप्यसंयत्तान् जातक्षोभान् स्वनायकान् ।

न्यषेधद् दैत्यराट् श्लोक्यः सन्धिविग्रहकालवित् ॥ २८ ॥

 

ते वैरोचनिमासीनं गुप्तं चासुरयूथपैः ।

श्रिया परमया जुष्टं जिताशेषमुपागमन् ॥ २९ ॥

 

महेन्द्रः श्लक्ष्णया वाचा सान्त्वयित्वा महामतिः ।

अभ्यभाषत तत्सर्वं शिक्षितं पुरुषोत्तमात् ॥ ३० ॥

 

तदरोचत दैत्यस्य तत्रान्ये येऽसुराधिपाः ।

शम्बरोऽरिष्टनेमिश्च ये च त्रिपुरवासिनः ॥ ३१ ॥

 

ततो देवासुराः कृत्वा संविदं कृतसौहृदाः ।

उद्यमं परमं चक्रुः अमृतार्थे परंतप ॥ ३२ ॥

 

ततस्ते मन्दरगिरिं ओजसोत्पाट्य दुर्मदाः ।

नदन्त उदधिं निन्युः शक्ताः परिघबाहवः ॥ ३३ ॥

 

दूरभारोद्वहश्रान्ताः शक्रवैरोचनादयः ।

अपारयन्तस्तं वोढुं विवशा विजहुः पथि ॥ ३४ ॥

 

निपतन्स गिरिस्तत्र बहून् अमरदानवान् ।

चूर्णयामास महता भारेण कनकाचलः ॥ ३५ ॥

 

तांस्तथा भग्नमनसो भग्नबाहूरुकन्धरान् ।

विज्ञाय भगवान् तत्र बभूव गरुडध्वजः ॥ ३६ ॥

 

गिरिपातविनिष्पिष्टान् विलोक्यामरदानवान् ।

ईक्षया जीवयामास निर्जरान् निर्व्रणान्यथा ॥ ३७ ॥

 

गिरिं चारोप्य गरुडे हस्तेनैकेन लीलया ।

आरुह्य प्रययावब्धिं सुरासुरगणैर्वृतः ॥ ३८ ॥

 

अवरोप्य गिरिं स्कन्धात् सुपर्णः पततां वरः ।

ययौ जलान्त उत्सृज्य हरिणा स विसर्जितः ॥ ३९ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

अष्टमस्कन्धे मंदराचल आनयनं नाम षष्ठोऽध्यायः॥६॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!