भागवत अष्टम स्कन्ध पञ्चम अध्याय (bhagwat 8.5)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 8.5
bhagwat chapter 8.5



            श्रीशुक उवाच

 

राजन् उदितमेतत्ते हरेः कर्माघनाशनम् ।

गजेन्द्रमोक्षणं पुण्यं रैवतं त्वन्तरं श्रृणु ॥ १ ॥

 

पञ्चमो रैवतो नाम मनुस्तामससोदरः ।

बलिविन्ध्यादयस्तस्य सुता हार्जुनपूर्वकाः ॥ २ ॥

 

विभुरिन्द्रः सुरगणा राजन्भूतरयादयः ।

हिरण्यरोमा वेदशिरा ऊर्ध्वबाह्वादयो द्विजाः ॥ ३ ॥

 

पत्‍नी विकुण्ठा शुभ्रस्य वैकुण्ठैः सुरसत्तमैः ।

तयोः स्वकलया जज्ञे वैकुण्ठो भगवान् स्वयम् ॥ ४ ॥

 

वैकुण्ठः कल्पितो येन लोको लोकनमस्कृतः ।

रमया प्रार्थ्यमानेन देव्या तत्प्रियकाम्यया ॥ ५ ॥

 

तस्यानुभावः कथितो गुणाश्च परमोदयाः ।

भौमान् रेणून्स विममे यो विष्णोर्वर्णयेद्‍गुणान् ॥ ६ ॥

 

षष्ठश्च चक्षुषः पुत्रः चाक्षुषो नाम वै मनुः ।

पूरु पूरुष सुद्युम्न प्रमुखाश्चाक्षुषात्मजाः ॥ ७ ॥

 

इन्द्रो मन्त्रद्रुमस्तत्र देवा आप्यादयो गणाः ।

मुनयस्तत्र वै राजन् हविष्मद् वीरकादयः ॥ ८ ॥

 

तत्रापि देवः सम्भूत्यां वैराजस्याभवत् सुतः ।

अजितो नाम भगवान् अंशेन जगतः पतिः ॥ ९ ॥

 

पयोधिं येन निर्मथ्य सुराणां साधिता सुधा ।

भ्रममाणोऽम्भसि धृतः कूर्मरूपेण मन्दरः ॥ १० ॥

 

              राजोवाच

 

यथा भगवता ब्रह्मन् मथितः क्षीरसागरः ।

यदर्थं वा यतश्चाद्रिं दधाराम्बुचरात्मना ॥ ११ ॥

 

यथामृतं सुरैः प्राप्तं किं चान्यद् अभवत् ततः ।

एतद्‍भगवतः कर्म वदस्व परमाद्‍भुतम् ॥ १२ ॥

 

त्वया संकथ्यमानेन महिम्ना सात्वतां पतेः ।

नातितृप्यति मे चित्तं सुचिरं तापतापितम् ॥ १३ ॥

 

             सूत उवाच

 

सम्पृष्टो भगवानेवं द्वैपायनसुतो द्विजाः ।

अभिनन्द्य हरेर्वीर्यं अभ्याचष्टुं प्रचक्रमे ॥ १४ ॥

 

            श्रीशुक उवाच

 

यदा युद्धेऽसुरैर्देवा बध्यमानाः शितायुधैः ।

गतासवो निपतिता नोत्तिष्ठेरन् स्म भूरिशः ॥ १५ ॥

 

यदा दुर्वाससः शापात् सेन्द्रा लोकास्त्रयो नृप ।

निःश्रीकाश्चाभवंस्तत्र नेशुरिज्यादयः क्रियाः ॥ १६ ॥

 

निशाम्यैतत् सुरगणा महेन्द्रवरुणादयः ।

नाध्यगच्छन्स्वयं मन्त्रैः मंत्रयन्तो विनिश्चितम् ॥ १७ ॥

 

ततो ब्रह्मसभां जग्मुः मेरोर्मूर्धनि सर्वशः ।

सर्वं विज्ञापयां चक्रुः प्रणताः परमेष्ठिने ॥ १८ ॥

 

स विलोक्येन्द्रवाय्वादीन् निःसत्त्वान् गगतप्रभान् ।

लोकान् अमंगलप्रायान् असुरानयथा विभुः ॥ १९ ॥

 

समाहितेन मनसा संस्मरन् पुरुषं परम् ।

उवाचोत्फुल्लवदनो देवान्स भगवान्परः ॥ २० ॥

 

अहं भवो यूयमथोऽसुरादयो

           मनुष्यतिर्यग् द्रुमघर्मजातयः ।

यस्यावतारांशकलाविसर्जिता

          व्रजाम सर्वे शरणं तमव्ययम् ॥ २१ ॥

 

न यस्य वध्यो न च रक्षणीयो

               नोपेक्षणीयादरणीयपक्षः ।

अथापि सर्गस्थितिसंयमार्थं

            धत्ते रजःसत्त्वतमांसि काले ॥ २२ ॥

 

अयं च तस्य स्थितिपालनक्षणः

       सत्त्वं जुषाणस्य भवाय देहिनाम् ।

तस्माद् व्रजामः शरणं जगद्‍गुरुं

     स्वानां स नो धास्यति शं सुरप्रियः ॥ २३ ॥

 

             श्रीशुक उवाच

 

इत्याभाष्य सुरान्वेधाः सह देवैररिन्दम ।

अजितस्य पदं साक्षात् जगाम तमसः परम् ॥ २४ ॥

 

तत्रादृष्टस्वरूपाय श्रुतपूर्वाय वै विभो ।

स्तुतिमब्रूत दैवीभिः गीर्भिस्त्ववहितेन्द्रियः ॥ २५ ॥

 

             श्रीब्रह्मोवाच

 

अविक्रियं सत्यमनन्तमाद्यं

             गुहाशयं निष्कलमप्रतर्क्यम् ।

मनोऽग्रयानं वचसानिरुक्तं

                नमामहे देववरं वरेण्यम् ॥ २६ ॥

 

विपश्चितं प्राणमनोधियात्मनां

            अर्थेन्द्रियाभासमनिद्रमव्रणम् ।

छायातपौ यत्र न गृध्रपक्षौ

              तमक्षरं खं त्रियुगं व्रजामहे ॥ २७ ॥

 

अजस्य चक्रं त्वजयेर्यमाणं

                मनोमयं पञ्चदशारमाशु ।

त्रिनाभि विद्युच्चलमष्टनेमि

                यदक्षमाहुस्तमृतं प्रपद्ये ॥ २८ ॥

 

य एकवर्णं तमसः परं तद्

             अलोकमव्यक्तमनन्तपारम् ।

आसां चकारोपसुपर्णमेनं

              उपासते योगरथेन धीराः ॥ २९ ॥

 

न यस्य कश्चातितितर्ति मायां

           यया जनो मुह्यति वेद नार्थम् ।

तं निर्जितात्मात्मगुणं परेशं

             नमाम भूतेषु समं चरन्तम् ॥ ३० ॥

 

इमे वयं यत्प्रिययैव तन्वा

             सत्त्वेन सृष्टा बहिरन्तराविः ।

गतिं न सूक्ष्मामृषयश्च विद्महे

             कुतोऽसुराद्या इतरप्रधानाः ॥ ३१ ॥

 

पादौ महीयं स्वकृतैव यस्य

             चतुर्विधो यत्र हि भूतसर्गः ।

स वै महापूरुष आत्मतन्त्रः

            प्रसीदतां ब्रह्म महाविभूतिः ॥ ३२ ॥

 

अम्भस्तु यद्रेत उदारवीर्यं

         सिध्यन्ति जीवन्त्युत वर्धमानाः ।

लोका स्त्रयोऽथाखिललोकपालाः

           प्रसीदतां नः स महाविभूतिः ॥ ३३ ॥

 

सोमं मनो यस्य समामनन्ति

          दिवौकसां यो बलमन्ध आयुः ।

ईशो नगानां प्रजनः प्रजानां

           प्रसीदतां नः स महाविभूतिः ॥ ३४ ॥

 

अग्निर्मुखं यस्य तु जातवेदा

         जातः क्रियाकाण्डनिमित्तजन्मा ।

अन्तःसमुद्रेऽनुपचन्स्वधातून्

          प्रसीदतां नः स महाविभूतिः ॥ ३५ ॥

 

यच्चक्षुरासीत्तरणिर्देवयानं

         त्रयीमयो ब्रह्मण एष धिष्ण्यम् ।

द्वारं च मुक्तेरमृतं च मृत्युः

          प्रसीदतां नः स महाविभूतिः ॥ ३६ ॥

 

प्राणादभूद् यस्य चराचराणां

          प्राणः सहो बलमोजश्च वायुः ।

अन्वास्म सम्राजमिवानुगा वयं

          प्रसीदतां नः स महाविभूतिः ॥ ३७ ॥

 

श्रोत्राद् दिशो यस्य हृदश्च खानि

          प्रजज्ञिरे खं पुरुषस्य नाभ्याः ।

प्राणेन्द्रियात्मासुशरीरकेतः

         प्रसीदतां नः स महाविभूतिः ॥ ३८ ॥

 

बलान्महेन्द्रस्त्रिदशाः प्रसादान्

         मन्योर्गिरीशो धिषणाद्विरिञ्चः ।

खेभ्यस्तु छन्दांस्यृषयो मेढ्रतः कः

         प्रसीदतां नः स महाविभूतिः ॥ ३९ ॥

 

श्रीर्वक्षसः पितरश्छाययाऽऽसन्

        धर्मः स्तनादितरः पृष्ठतोऽभूत् ।

द्यौर्यस्य शीर्ष्णोऽप्सरसो विहारात्

        प्रसीदतां नः स महाविभूतिः ॥ ४० ॥

 

विप्रो मुखं ब्रह्म च यस्य गुह्यं

      राजन्य आसीद् भुजयोर्बलं च ।

ऊर्वोर्विडोजोङ्‌घ्रिरवेदशूद्रौ

       प्रसीदतां नः स महाविभूतिः ॥ ४१ ॥

 

लोभोऽधरात् प्रीतिरुपर्यभूद् द्युतिः

       नस्तः पशव्यः स्पर्शेन कामः ।

भ्रुवोर्यमः पक्ष्मभवस्तु कालः

       प्रसीदतां नः स महाविभूतिः ॥ ४२ ॥

 

द्रव्यं वयः कर्म गुणान्विशेषं

         यद्योगमायाविहितान्वदन्ति ।

यद्दुर्विभाव्यं प्रबुधापबाधं

       प्रसीदतां नः स महाविभूतिः ॥ ४३ ॥

 

नमोऽस्तु तस्मा उपशान्तशक्तये

       स्वाराज्यलाभप्रतिपूरितात्मने ।

गुणेषु मायारचितेषु वृत्तिभिः

        न सज्जमानाय नभस्वदूतये ॥ ४४ ॥

 

स त्वं नो दर्शयात्मानं अस्मत् करणगोचरम् ।

प्रपन्नानां दिदृक्षूणां सस्मितं ते मुखाम्बुजम् ॥ ४५ ॥

 

तैस्तैः स्वेच्छाधृतै रूपैः काले काले स्वयं विभो ।

कर्म दुर्विषहं यन्नो भगवान् तत्करोति हि ॥ ४६ ॥

 

क्लेशभूर्यल्पसाराणि कर्माणि विफलानि वा ।

देहिनां विषयार्तानां न तथैवार्पितं त्वयि ॥ ४७ ॥

 

नावमः कर्मकल्पोऽपि विफलायेश्वरार्पितः ।

कल्पते पुरुषस्यैव स ह्यात्मा दयितो हितः ॥ ४८ ॥

 

यथा हि स्कन्धशाखानां तरोर्मूलावसेचनम् ।

एवं आराधनं विष्णोः सर्वेषां आत्मनश्च हि ॥ ४९ ॥

 

नमस्तुभ्यं अनन्ताय दुर्वितर्क्यात्मकर्मणे ।

निर्गुणाय गुणेशाय सत्त्वस्थाय च साम्प्रतम् ॥ ५० ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

  अष्टमस्कन्धे अमृतमथने पञ्चमोऽध्यायः ॥ ५ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!