भागवत अष्टम स्कन्ध चतुर्विंशति अध्याय (bhagwat 8.24)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 8.24
bhagwat chapter 8.24





              श्रीराजोवाच

 

भगवन् श्रोतुमिच्छामि हरेरद्‍भुतकर्मणः ।

अवतारकथामाद्यां मायामत्स्यविडम्बनम् ॥ १ ॥

 

यदर्थमदधाद् रूपं मात्स्यं लोकजुगुप्सितम् ।

तमःप्रकृतिदुर्मर्षं कर्मग्रस्त इवेश्वरः ॥ २ ॥

 

एतन्नो भगवन्सर्वं यथावद्वक्तुमर्हसि ।

उत्तमश्लोकचरितं सर्वलोकसुखावहम् ॥ ३ ॥

 

              श्रीसूत उवाच

 

इत्युक्तो विष्णुरातेन भगवान् बान्बादरायणिः ।

उवाच चरितं विष्णोः मत्स्यरूपेण यत्कृतम् ॥ ४ ॥

 

              श्रीशुक उवाच

 

गोविप्रसुरसाधूनां छन्दसामपि चेश्वरः ।

रक्षां इच्छन् तनु धत्ते धर्मस्यार्थस्य चैव हि ॥ ५ ॥

 

उच्चावचेषु भूतेषु चरन् वायुरिवेश्वरः ।

नोच्चावचत्वं भजते निर्गुणत्वाद्धियो गुणैः ॥ ६ ॥

 

आसीद् अतीतकल्पान्ते ब्राह्मो नैमित्तिको लयः ।

समुद्रोपप्लुतास्तत्र लोका भूरादयो नृप ॥ ७ ॥

 

कालेनागतनिद्रस्य धातुः शिशयिषोर्बली ।

मुखतो निःसृतान् वेदान् हयग्रीवोऽन्तिकेऽहरत् ॥ ८ ॥

 

ज्ञात्वा तद् दानवेन्द्रस्य हयग्रीवस्य चेष्टितम् ।

दधार शफरीरूपं भगवान् हरिरीश्वरः ॥ ९ ॥

 

तत्र राजऋषिः कश्चित् नाम्ना सत्यव्रतो महान् ।

नारायणपरोऽतप्यत् तपः स सलिलाशनः ॥ १० ॥

 

योऽसौ अस्मिन् महाकल्पे तनयः स विवस्वतः ।

श्राद्धदेव इति ख्यातो मनुत्वे हरिणार्पितः ॥ ११ ॥

 

एकदा कृतमालायां कुर्वतो जलतर्पणम् ।

तस्याञ्जलि उदके काचित् शफर्येकाभ्यपद्यत ॥ १२ ॥

 

सत्यव्रतोऽञ्जलिगतां सह तोयेन भारत ।

उत्ससर्ज नदीतोये शफरीं द्रविडेश्वरः ॥ १३ ॥

 

तं आह सातिकरुणं महाकारुणिकं नृपम् ।

यादोभ्यो ज्ञातिघातिभ्यो दीनां मां दीनवत्सल ।

कथं विसृजसे राजन् भीतामस्मिन् सरिज्जले ॥ १४ ॥

 

तमात्मनोऽनुग्रहार्थं प्रीत्या मत्स्यवपुर्धरम् ।

अजानन् रक्षणार्थाय शफर्याः स मनो दधे ॥ १५ ॥

 

तस्या दीनतरं वाक्यं आश्रुत्य स महीपतिः ।

कलशाप्सु निधायैनां दयालुर्निन्य आश्रमम् ॥ १६ ॥

 

सा तु तत्रैकरात्रेण वर्धमाना कमण्डलौ ।

अलब्ध्वाऽऽत्मावकाशं वा इदमाह महीपतिम् ॥ १७ ॥

 

नाहं कमण्डलौ अवस्मिन् कृच्छ्रं वस्तुमिहोत्सहे ।

कल्पयौकः सुविपुलं यत्राहं निवसे सुखम् ॥ १८ ॥

 

स एनां तत आदाय न्यधादौदञ्चनोदके ।

तत्र क्षिप्ता मुहूर्तेन हस्तत्रयमवर्धत ॥ १९ ॥

 

न मे एतद् अलं राजन् सुखं वस्तुमुदञ्चनम् ।

पृथु देहि पदं मह्यं यत्त्वाहं शरणं गता ॥ २० ॥

 

तत आदाय सा राज्ञा क्षिप्ता राजन् सरोवरे ।

तद् आवृत्यात्मना सोऽयं महामीनोऽन्ववर्धत ॥ २१ ॥

 

नैतन्मे स्वस्तये राजन् उदकं सलिलौकसः ।

निधेहि रक्षायोगेन ह्रदे मामविदासिनि ॥ २२ ॥

 

इत्युक्तः सोऽनयन्मत्स्यं तत्र तत्राविदासिनि ।

जलाशयेऽसम्मितं तं समुद्रे प्राक्षिपज्झषम् ॥ २३ ॥

 

क्षिप्यमाणस्तमाहेदं इह मां मकरादयः ।

अदन्त्यतिबला वीर मां नेहोत्स्रष्टुमर्हसि ॥ २४ ॥

 

एवं विमोहितस्तेन वदता वल्गुभारतीम् ।

तमाह को भवान् अस्मान् मत्स्यरूपेण मोहयन् ॥ २५ ॥

 

नैवं वीर्यो जलचरो दृष्टोऽस्माभिः श्रुतोऽपि वा ।

यो भवान् योजनशतं अह्नाभिव्यानशे सरः ॥ २६ ॥

 

नूनं त्वं भगवान् साक्षात् हरिर्नारायणोऽव्ययः ।

अनुग्रहाय भूतानां धत्से रूपं जलौकसाम् ॥ २७ ॥

 

नमस्ते पुरुषश्रेष्ठ स्थित्युत्पत्त्यप्ययेश्वर ।

भक्तानां नः प्रपन्नानां मुख्यो ह्यात्मगतिर्विभो ॥ २८ ॥

 

सर्वे लीलावतारास्ते भूतानां भूतिहेतवः ।

ज्ञातुमिच्छाम्यदो रूपं यदर्थं भवता धृतम् ॥ २९ ॥

 

न तेऽरविन्दाक्ष पदोपसर्पणं

         मृषा भवेत्सर्वसुहृत् प्रियात्मनः ।

यथेतरेषां पृथगात्मनां सतां

          अदीदृशो यद्वपुरद्‍भुतं हि नः ॥ ३० ॥

 

              श्रीशुक उवाच

 

इति ब्रुवाणं नृपतिं जगत्पतिः

             सत्यव्रतं मत्स्यवपुर्युगक्षये ।

विहर्तुकामः प्रलयार्णवेऽब्रवीत्

      चिकीर्षुः एकान्तजनप्रियः प्रियम् ॥ ३१ ॥

 

             श्रीभगवानुवाच

 

सप्तमे ह्यद्यतनाद् ऊर्ध्वं अहन्येतदरिन्दम ।

निमंक्ष्यत्यप्ययाम्भोधौ त्रैलोक्यं भूर्भुवादिकम् ॥ ३२ ॥

 

त्रिलोक्यां लीयमानायां संवर्ताम्भसि वै तदा ।

उपस्थास्यति नौः काचिद् विशाला त्वां मयेरिता ॥ ३३ ॥

 

त्वं तावदोषधीः सर्वा बीजानि उच्चावचानि च ।

सप्तर्षिभिः परिवृतः सर्वसत्त्वोपबृंहितः ॥ ३४ ॥

 

आरुह्य बृहतीं नावं विचरिष्यस्यविक्लवः ।

एकार्णवे निरालोके ऋषीणामेव वर्चसा ॥ ३५ ॥

 

दोधूयमानां तां नावं समीरेण बलीयसा ।

उपस्थितस्य मे शृंगे निबध्नीहि महाहिना ॥ ३६ ॥

 

अहं त्वां ऋषिभिः साकं सहनावमुदन्वति ।

विकर्षन् विचरिष्यामि यावद्‍ब्राह्मी निशा प्रभो ॥ ३७ ॥

 

मदीयं महिमानं च परं ब्रह्मेति शब्दितम् ।

वेत्स्यसि अनुगृहीतं मे संप्रश्नैर्विवृतं हृदि ॥ ३८ ॥

 

इत्थमादिश्य राजानं हरिरन्तरधीयत ।

सोऽन्ववैक्षत तं कालं यं हृषीकेश आदिशत् ॥ ३९ ॥

 

आस्तीर्य दर्भान् प्राक्कूलान् राजर्षिः प्रागुदंमुखः ।

निषसाद हरेः पादौ चिन्तयन् मत्स्यरूपिणः ॥ ४० ॥

 

ततः समुद्र उद्वेलः सर्वतः प्लावयन् महीम् ।

वर्धमानो महामेघैः वर्षद्‌भिः समदृश्यत ॥ ४१ ॥

 

ध्यायन् भगवदादेशं ददृशे नावमागताम् ।

तामारुरोह विप्रेन्द्रैः आदायौषधिवीरुधः ॥ ४२ ॥

 

तं ऊचुर्मुनयः प्रीता राजन् ध्यायस्व केशवम् ।

स वै नः संक्स्द् अस्माद् अविता शं विधास्यति ॥ ४३ ॥

 

सोऽनुध्यातस्ततो राज्ञा प्रादुरासीन् महार्णवे ।

एकशृंगधरो मत्स्यो हैमो नियुतयोजनः ॥ ४४ ॥

 

निबध्य नावं तत् श्रृंगे यथोक्तो हरिणा पुरा ।

वरत्रेणाहिना तुष्टः तुष्टाव मधुसूदनम् ॥ ४५ ॥

 

                श्रीराजोवाच

 

अनाद्यविद्योपहतात्मसंविदः

            तन्मूलसंसारपरिश्रमातुराः ।

यदृच्छयेहोपसृता यमाप्नुयुः

       विमुक्तिदो नः परमो गुरुर्भवान् ॥ ४६ ॥

 

जनोऽबुधोऽयं निजकर्मबन्धनः

      सुखेच्छया कर्म समीहतेऽसुखम् ।

यत्सेवया तां विधुनोत्यसन्मतिं

   ग्रन्थिं स भिन्द्याद् हृदयं स नो गुरुः ॥ ४७ ॥

 

यत्सेवयाग्नेरिव रुद्ररोदनं पुमान्

            विजह्यान् मलमात्मनस्तमः ।

भजेत वर्णं निजमेष सोऽव्ययो

     भू   यात् स ईशः परमो गुरोर्गुरुः ॥ ४८ ॥

 

न यत्प्रसादायुतभागलेशं

    अन्ये च देवा गुरवो जनाः स्वयम् ।

कर्तुं समेताः प्रभवन्ति पुंसः

            तं ईश्वरं त्वां शरणं प्रपद्ये ॥ ४९ ॥

 

अचक्षुरन्धस्य यथाग्रणीः कृतः

      तथा जनस्याविदुषोऽबुधो गुरुः ।

त्वं अर्कदृक् सर्वदृशां समीक्षणो

     वृतो गुरुर्नः स्वगतिं बुभुत्सताम् ॥ ५० ॥

 

जनो जनस्यादिशतेऽसतीं गतिं

          यया प्रपद्येत दुरत्ययं तमः ।

त्वं त्वव्ययं ज्ञानममोघमञ्जसा

       प्रपद्यते येन जनो निजं पदम् ॥ ५१ ॥

 

त्वं सर्वलोकस्य सुहृत् प्रियेश्वरो

        ह्यात्मा गुरुर्ज्ञानमभीष्टसिद्धिः ।

तथापि लोको न भवन्तमन्धधीः

       जानाति सन्तं हृदि बद्धकामः ॥ ५२ ॥

 

तं त्वामहं देववरं वरेण्यं

            प्रपद्य ईशं प्रतिबोधनाय ।

छिन्ध्यर्थदीपैर्भगवन् वचोभिः

   ग्रन्थीन् हृदय्यान् विवृणु स्वमोकः ॥ ५३ ॥

 

              श्रीशुक उवाच

 

इत्युक्तवन्तं नृपतिं भगवान् आदिपूरुषः ।

मत्स्यरूपी महाम्भोधौ विहरन् तत्त्वमब्रवीत् ॥ ५४ ॥

 

पुराणसंहितां दिव्यां सांख्ययोगक्रियावतीम् ।

सत्यव्रतस्य राजर्षेः आत्मगुह्यमशेषतः ॥ ५५ ॥

 

अश्रौषीद् ऋषिभिः साकं आत्मतत्त्वं असंशयम् ।

नाव्यासीनो भगवता प्रोक्तं ब्रह्म सनातनम् ॥ ५६ ॥

 

अतीतप्रलयापाय उत्थिताय स वेधसे ।

हत्वासुरं हयग्रीवं वेदान्प्रत्याहरद्धरिः ॥ ५७ ॥

 

स तु सत्यव्रतो राजा ज्ञानविज्ञानसंयुतः ।

विष्णोः प्रसादात्कल्पेऽस्मिन्नसीत्वैवस्वतो मनुः॥५८॥

 

सत्यव्रतस्य राजर्षेः मायामत्स्यस्य शार्ङ्‌गिणः ।

संवादं महदाख्यानं श्रुत्वा मुच्येत किल्बिषात् ॥ ५९ ॥

 

अवतारं हरेर्योऽयं कीर्तयेद् अन्वहं नरः ।

संकल्पास्तस्य सिध्यन्ति स याति परमां गतिम् ॥ ६० ॥

 

प्रलयपयसि धातुः सुप्तशक्तेर्मुखेभ्यः

          श्रुतिगणमपनीतं प्रत्युपादत्त हत्वा ।

दितिजमकथयद् यो ब्रह्म सत्यव्रतानां

     तमहमखिलहेतुं जिह्ममीनं नतोऽस्मि ॥ ६१ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

अष्टमस्कन्धे मत्यावतारचरितानुवर्णनं चतुर्विंशोऽध्यायः॥२४॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!