भागवत अष्टम स्कन्ध त्रयोविंशति अध्याय (bhagwat 8.23)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 8.23
bhagwat chapter 8.23




                श्रीशुक उवाच

 

इत्युक्तवन्तं पुरुषं पुरातनं

                महानुभावोऽखिलसाधुसंमतः ।

बद्धाञ्जलिर्बाष्पकलाकुलेक्षणो

            भक्त्युत्कलो गद्‍गदया गिराब्रवीत् ॥ १ ॥

 

               श्रीबलिरुवाच

 

अहो प्रणामाय कृतः समुद्यमः

                प्रपन्नभक्तार्थविधौ समाहितः।

यल्लोकपालैस्त्वदनुग्रहोऽमरैः

               अलब्धपूर्वोऽपसदेऽसुरेऽर्पितः॥ २ ॥

 

              श्रीशुक उवाच

 

इत्युक्त्वा हरिमानत्य ब्रह्माणं सभवं ततः ।

विवेश सुतलं प्रीतो बलिर्मुक्तः सहासुरैः ॥ ३ ॥

 

एवं इन्द्राय भगवान् प्रत्यानीय त्रिविष्टपम् ।

पूरयित्वादितेः कामं अशासत् सकलं जगत् ॥ ४ ॥

 

लब्धप्रसादं निर्मुक्तं पौत्रं वंशधरं बलिम् ।

निशाम्य भक्तिप्रवणः प्रह्राद इदमब्रवीत् ॥ ५ ॥

 

            श्रीप्रह्राद उवाच

 

नेमं विरिञ्चो लभते प्रसादं

            न श्रीर्न शर्वः किमुतापरेऽन्ये ।

यन्नोऽसुराणामसि दुर्गपालो

          विश्वाभिवन्द्यैरभिवन्दिताङ्‌घ्रिः ॥ ६ ॥

 

यत्पादपद्ममकरन्दनिषेवणेन

        ब्रह्मादयः शरणदाश्नुवते विभूतीः ।

कस्माद्वयं कुसृतयः खलयोनयस्ते

     दाक्षिण्यदृष्टिपदवीं भवतः प्रणीताः ॥ ७ ॥

 

चित्रं तवेहितमहोऽमितयोगमाया

       लीलाविसृष्टभुवनस्य विशारदस्य ।

सर्वात्मनः समदृशोऽविषमः स्वभावो

     भक्तप्रियो यदसि कल्पतरुस्वभावः ॥ ८ ॥

 

             श्रीभगवानुवाच

 

वत्स प्रह्राद भद्रं ते प्रयाहि सुतलालयम् ।

मोदमानः स्वपौत्रेण ज्ञातीनां सुखमावह ॥ ९ ॥

 

नित्यं द्रष्टासि मां तत्र गदापाणिमवस्थितम् ।

मद्दर्शनमहाह्लाद ध्वस्तकर्मनिबन्धनः ॥ १० ॥

 

             श्रीशुक उवाच

 

आज्ञां भगवतो राजन् प्रह्रादो बलिना सह ।

बाढमित्यमलप्रज्ञो मूर्ध्न्याधाय कृताञ्जलिः ॥ ११ ॥

 

परिक्रम्यादिपुरुषं       सर्वासुरचमूपतिः ।

प्रणतः तदनुज्ञातः प्रविवेश महाबिलम् ॥ १२ ॥

 

अथाहोशनसं राजन् हरिर्नारायणोऽन्तिके ।

आसीनं ऋत्विजां मध्ये सदसि ब्रह्मवादिनाम् ॥ १३ ॥

 

ब्रह्मन् सन्तनु शिष्यस्य कर्मच्छिद्रं वितन्वतः ।

यत् तत् कर्मसु वैषम्यं ब्रह्मदृष्टं समं भवेत् ॥ १४ ॥

 

            शुक्र उवाच

 

कुतस्तत्कर्मवैषम्यं यस्य कर्मेश्वरो भवान् ।

यज्ञेशो यज्ञपुरुषः सर्वभावेन पूजितः ॥ १५ ॥

 

मंत्रतः तंत्रतः छिद्रं देशकालार्हवस्तुतः ।

सर्वं करोति निश्छिद्रं अनुसंकीर्तनं तव ॥ १६ ॥

 

तथापि वदतो भूमन् करिष्याम्यनुशासनम् ।

एतच्छ्रेयः परं पुंसां यत् तवाज्ञा अनुपालनम् ॥ १७ ॥

 

            श्रीशुक उवाच

 

अभिनन्द्य हरेराज्ञां उशना भगवानिति ।

यज्ञच्छिद्रं समाधत्त बलेर्विप्रर्षिभिः सह ॥ १८ ॥

 

एवं बलेर्महीं राजम् भिक्षित्वा वामनो हरिः ।

ददौ भ्रात्रे महेन्द्राय त्रिदिवं यत्परैर्हृतम् ॥ १९ ॥

 

प्रजापतिपतिर्ब्रह्मा देवर्षिपितृभूमिपैः ।

दक्षभृग्वङ्‌गिरोमुख्यैः कुमारेण भवेन च ॥ २० ॥

 

कश्यपस्यादितेः प्रीत्यै सर्वभूतभवाय च ।

लोकानां लोकपालानां अकरोद् वामनं पतिम् ॥ २१ ॥

 

वेदानां सर्वदेवानां धर्मस्य यशसः श्रियः ।

मंगलानां व्रतानां च कल्पं स्वर्गापवर्गयोः ॥ २२ ॥

 

उपेन्द्रं कल्पयां चक्रे पतिं सर्वविभूतये ।

तदा सर्वाणि भूतानि भृशं मुमुदिरे नृप ॥ २३ ॥

 

ततस्त्विन्द्रः पुरस्कृत्य देवयानेन वामनम् ।

लोकपालैर्दिवं निन्ये ब्रह्मणा चानुमोदितः ॥ २४ ॥

 

प्राप्य त्रिभुवनं चेन्द्र उपेन्द्रभुजपालितः ।

श्रिया परमया जुष्टो मुमुदे गतसाध्वसः ॥ २५ ॥

 

ब्रह्मा शर्वः कुमारश्च भृग्वाद्या मुनयो नृप ।

पितरः सर्वभूतानि सिद्धा वैमानिकाश्च ये ॥ २६ ॥

 

सुमहत्कर्म तद्विष्णोः गायन्तः परमाद्‍भुतम् ।

धिष्ण्यानि स्वानि ते जग्मुः अदितिं च शशंसिरे ॥ २७ ॥

 

सर्वं एतन्मयाख्यातं भवतः कुलनन्दन ।

उरुक्रमस्य चरितं श्रोतॄणां अघमोचनम् ॥ २८ ॥

 

पारं महिम्न उरुविक्रमतो गृणानो

   यः पार्थिवानि विममे स रजांसि मर्त्यः।

किं जायमान उत जात उपैति मर्त्य

       इत्याह मन्त्रदृगृषिः पुरुषस्य यस्य ॥ २९ ॥

 

य इदं देवदेवस्य हरेरद्‍भुतकर्मणः ।

अवतारानुचरितं श्रृण्वन्याति परां गतिम् ॥ ३० ॥

 

क्रियमाणे कर्मणीदं दैवे पित्र्येऽथ मानुषे ।

यत्र यत्रानुकीर्त्येत तत्तेषां सुकृतं विदुः ॥ ३१ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

अष्टमस्कन्धे वामनावतारचरिते त्रयोविंशोऽध्यायः॥२३॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!