भागवत अष्टम स्कन्ध द्वाविंशति अध्याय (bhagwat 8.22)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 8.22
bhagwat chapter 8.22





             श्रीशुक उवाच

 

एवं विप्रकृतो राजन् बलिर्भगवतासुरः ।

भिद्यमानोऽप्यभिन्नात्मा प्रत्याहाविक्लवं वचः॥ १ ॥

 

              बलिरुवाच

 

यद्युत्तमश्लोक भवान्ममेरितं

              वचो व्यलीकं सुरवर्य मन्यते ।

करोम्यृतं तन्न भवेत्प्रलम्भनं

         पदं तृतीयं कुरु शीर्ष्णि मे निजम् ॥ २ ॥

 

बिभेमि नाहं निरयात् पदच्युतो

          न पाशबन्धाद्व्यसनाद् दुरत्ययात् ।

नैवार्थकृच्छ्राद्‍भवतो विनिग्रहाद्

            असाधुवादाद्‍भृशमुद्विजे यथा ॥ ३ ॥

 

पुंसां श्लाघ्यतमं मन्ये दण्डमर्हत्तमार्पितम् ।

यं न माता पिता भ्राता सुहृदश्चादिशन्ति हि ॥ ४ ॥

 

त्वं नूनमसुराणां नः परोक्षः परमो गुरुः ।

यो नोऽनेकमदान्धानां विभ्रंशं चक्षुरादिशत् ॥ ५ ॥

 

यस्मिन् वैरानुबन्धेन व्यूढेन विबुधेतराः ।

बहवो लेभिरे सिद्धिं यामु हैकान्तयोगिनः ॥ ६ ॥

 

तेनाहं निगृहीतोऽस्मि भवता भूरिकर्मणा ।

बद्धश्च वारुणैः पाशैः नातिव्रीडे न च व्यथे ॥ ७ ॥

पितामहो मे भवदीयसम्मतः

             प्रह्राद आविष्कृतसाधुवादः ।

भवद्विपक्षेण विचित्रवैशसं

            संप्रापितस्त्वं परमः स्वपित्रा ॥ ८ ॥

 

किमात्मनानेन जहाति योऽन्ततः

      किं रिक्थहारैः स्वजनाख्यदस्युभिः ।

किं जायया संसृतिहेतुभूतया

       मर्त्यस्य गेहैः किमिहायुषो व्ययः ॥ ९ ॥

 

इत्थं स निश्चित्य पितामहो महान्

         अगाधबोधो भवतः पादपद्मम् ।

ध्रुवं प्रपेदे ह्यकुतोभयं जनाद्

          भीतः स्वपक्षक्षपणस्य सत्तम ॥ १० ॥

 

अथाहमप्यात्मरिपोस्तवान्तिकं

        दैवेन नीतः प्रसभं त्याजितश्रीः ।

इदं कृतान्तान्तिकवर्ति जीवितं

          ययाध्रुवं स्तब्धमतिर्न बुध्यते ॥ ११ ॥

 

             श्रीशुक उवाच

 

तस्येत्थं भाषमाणस्य प्रह्रादो भगवत्प्रियः ।

आजगाम कुरुश्रेष्ठ राकापतिरिवोत्थितः ॥ १२ ॥

 

तमिन्द्रसेनः स्वपितामहं श्रिया

          विराजमानं नलिनायतेक्षणम् ।

प्रांशुं पिशंगांबरमञ्जनत्विषं

 

           प्रलंबबाहुं शुभगर्षभमैक्षत ॥ १३ ॥

 

तस्मै बलिर्वारुणपाशयन्त्रितः

           समर्हणं नोपजहार पूर्ववत् ।

ननाम मूर्ध्नाश्रुविलोललोचनः

          सव्रीडनीचीनमुखो बभूव ह ॥ १४ ॥

 

स तत्र हासीनमुदीक्ष्य सत्पतिं

          हरिं सुनन्दाद्यनुगैरुपासितम् ।

उपेत्य भूमौ शिरसा महामना

       ननाम मूर्ध्ना पुलकाश्रुविक्लवः ॥ १५ ॥

 

             श्रीप्रह्राद उवाच

 

त्वयैव दत्तं पदमैन्द्रमूर्जितं

         हृतं तदेवाद्य तथैव शोभनम् ।

मन्ये महानस्य कृतो ह्यनुग्रहो

    विभ्रंशितो यच्छ्रिय आत्ममोहनात् ॥ १६ ॥

 

यया हि विद्वानपि मुह्यते यतः

     तत् को विचष्टे गतिमात्मनो यथा ।

तस्मै नमस्ते जगदीश्वराय वै

     नारायणायाखिललोकसाक्षिणे ॥ १७ ॥

 

            श्रीशुक उवाच

 

तस्यानुश्रृवतो राजन् प्रह्रादस्य कृताञ्जलेः ।

हिरण्यगर्भो भगवान् उवाच मधुसूदनम् ॥ १८ ॥

 

बद्धं वीक्ष्य पतिं साध्वी तत्पत्‍नी भयविह्वला ।

प्राञ्जलिः प्रणतोपेन्द्रं बभाषेऽवांमुखी नृप ॥ १९ ॥

 

         श्रीविन्ध्यावलिरुवाच

 

क्रीडार्थमात्मन इदं त्रिजगत्कृतं ते

    स्वाम्यं तु तत्र कुधियोऽपर ईश कुर्युः ।

कर्तुः प्रभोस्तव किमस्यत आवहन्ति

        त्यक्तह्रियस्त्वदवरोपितकर्तृवादाः ॥ २० ॥

 

             श्रीब्रह्मोवाच

 

भूतभावन भूतेश देवदेव जगन्मय ।

मुञ्चैनं हृतसर्वस्वं नायमर्हति निग्रहम् ॥ २१ ॥

 

कृत्स्ना तेऽनेन दत्ता भूर्लोकाः कर्मार्जिताश्च ये ।

निवेदितं च सर्वस्वं आत्माविक्लवया धिया ॥ २२ ॥

 

यत्पादयोरशठधीः सलिलं प्रदाय

      दूर्वाङ्‌कुरैरपि विधाय सतीं सपर्याम् ।

अप्युत्तमां गतिमसौ भजते त्रिलोकीं

     दाश्वानविक्लवमनाः कथमार्तिमृच्छेत् ॥ २३ ॥

 

           श्रीभगवानुवाच

 

ब्रह्मन् यमनुगृह्णामि तद्विशो विधुनोम्यहम् ।

यन्मदः पुरुषः स्तब्धो लोकं मां चावमन्यते ॥ २४ ॥

 

यदा कदाचित् जीवात्मा संसरन्निजकर्मभिः ।

नानायोनिष्वनीशोऽयं पौरुषीं गतिमाव्रजेत् ॥ २५ ॥

 

जन्मकर्मवयोरूप विद्यैश्वर्यधनादिभिः ।

यद्यस्य न भवेत् स्तंभः तत्रायं मदनुग्रहः ॥ २६ ॥

 

मानस्तम्भनिमित्तानां जन्मादीनां समन्ततः ।

सर्वश्रेयःप्रतीपानां हन्त मुह्येन्न मत्परः ॥ २७ ॥

 

एष दानवदैत्यानामग्रनीः कीर्तिवर्धनः ।

अजैषीदजयां मायां सीदन्नपि न मुह्यति ॥ २८ ॥

 

क्षीणरिक्थश्च्युतः स्थानात्क्षिप्तो बद्धश्च शत्रुभिः ।

ज्ञातिभिश्च परित्यक्तो यातनामनुयापितः ॥ २९ ॥

 

गुरुणा भर्त्सितः शप्तो जहौ सत्यं न सुव्रतः ।

छलैरुक्तो मया धर्मो नायं त्यजति सत्यवाक् ॥ ३० ॥

 

एष मे प्रापितः स्थानं दुष्प्रापं अमरैरपि ।

सावर्णेरन्तरस्यायं भवितेन्द्रो मदाश्रयः ॥ ३१ ॥

 

तावत् सुतलमध्यास्तां विश्वकर्मविनिर्मितम् ।

यदाधयो व्याधयश्च क्लमस्तन्द्रा पराभवः ।

नोपसर्गा निवसतां सम्भवन्ति ममेक्षया ॥ ३२ ॥

 

इन्द्रसेन महाराज याहि भो भद्रमस्तु ते ।

सुतलं स्वर्गिभिः प्रार्थ्यं ज्ञातिभिः परिवारितः ॥ ३३ ॥

 

न त्वां अभिभविष्यन्ति लोकेशाः किमुतापरे ।

त्वत् शासनातिगान् दैत्यान् चक्रं मे सूदयिष्यति ॥ ३४ ॥

 

रक्षिष्ये सर्वतोऽहं त्वां सानुगं सपरिच्छदम् ।

सदा सन्निहितं वीर तत्र मां द्रक्ष्यते भवान् ॥ ३५ ॥

 

तत्र दानवदैत्यानां संगात् ते भाव आसुरः ।

दृष्ट्वा मदनुभावं वै सद्यः कुण्ठो विनंक्ष्यति ॥ ३६ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

   अष्टमस्कन्धे वामनप्रादुर्भवे बलिवामनसंवादे

            द्वाविंशोऽध्यायः ॥ २२ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!