भागवत अष्टम स्कन्ध एकविंशति अध्याय (bhagwat 8.21)

SOORAJ KRISHNA SHASTRI
0

 

bhagwat chapter 8.21
bhagwat chapter 8.21






            

                श्रीशुक उवाच

 

सत्यं समीक्ष्याब्जभवो नखेन्दुभि-

             र्हतस्वधामद्युतिरावृतोऽभ्यगात्।

मरीचिमिश्रा ऋषयो बृहद्व्रताः

               सनन्दनाद्या नरदेव योगिनः १॥

 

वेदोपवेदा नियमा यमान्विता-

               स्तर्केतिहासाङ्गपुराणसंहिताः।

ये चापरे योगसमीरदीपित

             ज्ञानाग्निना रन्धितकर्मकल्मषाः।

ववन्दिरे यत्स्मरणानुभावतः

          स्वायम्भुवं धाम गता अकर्मकम् ॥२॥

 

अथाङ्घ्रये प्रोन्नमिताय विष्णो-

                रुपाहरत्पद्मभवोऽर्हणोदकम्।

समर्च्य भक्त्याभ्यगृणाच्छुचिश्रवा

              यन्नाभिपङ्केरुहसम्भवः स्वयम् ॥३॥

 

धातुः कमण्डलुजलं तदुरुक्रमस्य

              पादावनेजनपवित्रतया नरेन्द्र ।

स्वर्धुन्यभून्नभसि सा पतती निमार्ष्टि

         लोकत्रयं भगवतो विशदेव कीर्तिः ॥४॥

 

ब्रह्मादयो लोकनाथाः स्वनाथाय समादृताः।

सानुगा बलिमाजह्रुः सङ्क्षिप्तात्मविभूतये ॥५॥

 

तोयैः समर्हणैः स्रग्भिर्दिव्यगन्धानुलेपनैः।

धूपैर्दीपैः सुरभिभिर्लाजाक्षतफलाङ्कुरैः ॥६॥

 

स्तवनैर्जयशब्दैश्च तद्वीर्यमहिमाङ्कितैः।

नृत्यवादित्रगीतैश्च शङ्खदुन्दुभिनिःस्वनैः ॥७॥

 

जाम्बवानृक्षराजस्तु भेरीशब्दैर्मनोजवः।

विजयं दिक्षु सर्वासु महोत्सवमघोषयत् ॥८॥

 

महीं सर्वां हृतां दृष्ट्वा त्रिपदव्याजयाञ्चया।

ऊचुः स्वभर्तुरसुरा दीक्षितस्यात्यमर्षिताः ॥९॥

 

न वायं ब्रह्मबन्धुर्विष्णुर्मायाविनां वरः।

द्विजरूपप्रतिच्छन्नो देवकार्यं चिकीर्षति ॥१०॥

 

अनेन याचमानेन शत्रुणा वटुरूपिणा।

सर्वस्वं नो हृतं भर्तुर्न्यस्तदण्डस्य बर्हिषि ॥११॥

 

सत्यव्रतस्य सततं दीक्षितस्य विशेषतः।

नानृतं भाषितुं शक्यं ब्रह्मण्यस्य दयावतः ॥१२॥

 

तस्मादस्य वधो धर्मो भर्तुः शुश्रूषणं च नः।

इत्यायुधानि जगृहुर्बलेरनुचरासुराः ॥१३॥

 

ते सर्वे वामनं हन्तुं शूलपट्टिशपाणयः।

अनिच्छन्तो बले राजन्प्राद्रवन्जातमन्यवः ॥१४॥

 

तानभिद्रवतो दृष्ट्वा दितिजानीकपान्नृप।

प्रहस्यानुचरा विष्णोः प्रत्यषेधन्नुदायुधाः ॥१५॥

 

नन्दः सुनन्दोऽथ जयो विजयः प्रबलो बलः।

कुमुदः कुमुदाक्षश्च विष्वक्सेनः पतत्त्रिराट् ॥१६॥

 

जयन्तः श्रुतदेवश्च पुष्पदन्तोऽथ सात्वतः।

सर्वे नागायुतप्राणाश्चमूं ते जघ्नुरासुरीम् ॥१७॥

 

हन्यमानान्स्वकान्दृष्ट्वा पुरुषानुचरैर्बलिः।

वारयामास संरब्धान्काव्यशापमनुस्मरन् ॥१८॥

 

हे विप्रचित्ते हे राहो हे नेमे श्रूयतां वचः।

मा युध्यत निवर्तध्वं न नः कालोऽयमर्थकृत्॥१९॥

 

यः प्रभुः सर्वभूतानां सुखदुःखोपपत्तये।

तं नातिवर्तितुं दैत्याः पौरुषैरीश्वरः पुमान् ॥२०॥

 

यो नो भवाय प्रागासीदभवाय दिवौकसाम्।

स एव भगवानद्य वर्तते तद्विपर्ययम् ॥२१॥

 

बलेन सचिवैर्बुद्ध्या दुर्गैर्मन्त्रौषधादिभिः।

सामादिभिरुपायैश्च कालं नात्येति वै जनः ॥२२॥

 

भवद्भिर्निर्जिता ह्येते बहुशोऽनुचरा हरेः।

दैवेनर्द्धैस्त एवाद्य युधि जित्वा नदन्ति नः ॥२३॥

 

एतान्वयं विजेष्यामो यदि दैवं प्रसीदति।

तस्मात्कालं प्रतीक्षध्वं यो नोऽर्थत्वाय कल्पते ॥२४॥

 

             श्रीशुक उवाच

 

पत्युर्निगदितं श्रुत्वा दैत्यदानवयूथपाः।

रसां निर्विविशू राजन्विष्णुपार्षद ताडिताः ॥२५॥

 

अथ तार्क्ष्यसुतो ज्ञात्वा विराट्प्रभुचिकीर्षितम्।

बबन्ध वारुणैः पाशैर्बलिं सूत्येऽहनि क्रतौ ॥२६॥

 

हाहाकारो महानासीद्रोदस्योः सर्वतो दिशम्।

निगृह्यमाणेऽसुरपतौ विष्णुना प्रभविष्णुना ॥२७॥

 

तं बद्धं वारुणैः पाशैर्भगवानाह वामनः।

नष्टश्रियं स्थिरप्रज्ञमुदारयशसं नृप ॥२८॥

 

पदानि त्रीणि दत्तानि भूमेर्मह्यं त्वयासुर।

द्वाभ्यां क्रान्ता मही सर्वा तृतीयमुपकल्पय ॥२९॥

 

यावत्तपत्यसौ गोभिर्यावदिन्दुः सहोडुभिः।

यावद्वर्षति पर्जन्यस्तावती भूरियं तव ॥३०॥

 

पदैकेन मयाक्रान्तो भूर्लोकः खं दिशस्तनोः।

स्वर्लोकस्ते द्वितीयेन पश्यतस्ते स्वमात्मना ॥३१॥

 

प्रतिश्रुतमदातुस्ते निरये वास इष्यते।

विश त्वं निरयं तस्माद्गुरुणा चानुमोदितः ॥३२॥

 

वृथा मनोरथस्तस्य दूरः स्वर्गः पतत्यधः।

प्रतिश्रुतस्यादानेन योऽर्थिनं विप्रलम्भते ॥३३॥

 

विप्रलब्धो ददामीति त्वयाहं चाढ्यमानिना।

तद्व्यलीकफलं भुङ्क्ष्व निरयं कतिचित्समाः ॥३४॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहिताया-

     मष्टमस्कन्धे वामनप्रादुर्भावे बलिनिग्रहो

          नामैकविंशोऽध्यायः॥२१॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

thanks for a lovly feedback

एक टिप्पणी भेजें (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top