भाागवत अष्टम स्कन्ध विंशति अध्याय (bhagwat 8.20)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 8.20
bhagwat chapter 8.20




            श्रीशुक उवाच

 

बलिरेवं गृहपतिः कुलाचार्येण भाषितः ।

तूष्णीं भूत्वा क्षणं राजन् उवाचावहितो गुरुम् ॥ १ ॥

 

              बलिरुवाच

 

सत्यं भगवता प्रोक्तं धर्मोऽयं गृहमेधिनाम् ।

अर्थं कामं यशो वृत्तिं यो न बाधेत कर्हिचित् ॥ २ ॥

 

स चाहं वित्तलोभेन प्रत्याचक्षे कथं द्विजम् ।

प्रतिश्रुत्य ददामीति प्राह्रादिः कितवो यथा ॥ ३ ॥

 

न ह्यसत्यात्परोऽधर्म इति होवाच भूरियम् ।

सर्वं सोढुमलं मन्ये ऋतेऽलीकपरं नरम् ॥ ४ ॥

 

नाहं बिभेमि निरयान् नाधन्यादसुखार्णवात् ।

न स्थानच्यवनान् मृत्योः यथा विप्रप्रलम्भनात् ॥ ५ ॥

 

यद् यद्धास्यति लोकेऽस्मिन् संपरेतं धनादिकम् ।

तस्य त्यागे निमित्तं किं विप्रस्तुष्येन्न तेन चेत् ॥ ६ ॥

 

श्रेयः कुर्वन्ति भूतानां साधवो दुस्त्यजासुभिः ।

दध्यङ्‌गशिबिप्रभृतयः को विकल्पो धरादिषु ॥ ७ ॥

 

यैरियं बुभुजे ब्रह्मन् दैत्येन्द्रैरनिवर्तिभिः ।

तेषां कालोऽग्रसीत् लोकान् न यशोऽधिगतं भुवि ॥ ८ ॥

 

सुलभा युधि विप्रर्षे हिइ, अनिवृत्तास्तनुत्यजः ।

न तथा तीर्थ आयाते श्रद्धया ये धनत्यजः ॥ ९ ॥

 

मनस्विनः कारुणिकस्य शोभनं

               यदर्थिकामोपनयेन दुर्गतिः ।

कुतः पुनर्ब्रह्मविदां भवादृशां

         ततो वटोरस्य ददामि वाञ्छितम् ॥ १० ॥

 

यजन्ति यज्ञं क्रतुभिर्यमादृता

           भवन्त आम्नायविधानकोविदाः ।

स एव विष्णुर्वरदोऽस्तु वा परो

        दास्याम्यमुष्मै क्षितिमीप्सितां मुने ॥ ११ ॥

 

यद्यपि असौ अधर्मेण मां बध्नीयाद् अनागसम् ।

तथाप्येनं न हिंसिष्ये भीतं ब्रह्मतनुं रिपुम् ॥१२॥

 

एष वा उत्तमश्लोको न जिहासति यद् यशः ।

हत्वा मैनां हरेद् युद्धे शयीत निहतो मया ॥ १३ ॥

 

              श्रीशुक उवाच

 

एवं अश्रद्धितं शिष्यं अनादेशकरं गुरुः ।

शशाप दैवप्रहितः सत्यसन्धं मनस्विनम् ॥ १४ ॥

 

दृढं पण्डितमान्यज्ञः स्तब्धोऽस्यस्मद् उपेक्षया ।

मच्छासनातिगो यस्त्वं अचिराद्‍भ्रश्यसे श्रियः ॥ १५ ॥

 

एवं शप्तः स्वगुरुणा सत्यान्न चलितो महान् ।

वामनाय ददौ एनां अर्चित्वोदकपूर्वकम् ॥ १६ ॥

 

विन्ध्यावलिस्तदागत्य पत्‍नी जालकमालिनी ।

आनिन्ये कलशं हैमं अवनेजन्यपां भृतम् ॥ १७ ॥

 

यजमानः स्वयं तस्य श्रीमत्पादयुगं मुदा ।

अवनिज्यावहन्मूर्ध्नि तदपो विश्वपावनीः ॥ १८ ॥

 

तदासुरेन्द्रं दिवि देवतागणा

           गन्धर्वविद्याधरसिद्धचारणाः ।

तत्कर्म सर्वेऽपि गृणन्त आर्जवं

             प्रसूनवर्षैर्ववृषुर्मुदान्विताः ॥ १९ ॥

 

नेदुर्मुहुर्दुन्दुभयः सहस्रशो

           गन्धर्वकिम्पूरुषकिन्नरा जगुः ।

मनस्विनानेन कृतं सुदुष्करं

           विद्वानदाद्यद्रिपवे जगत्त्रयम् ॥ २० ॥

 

तद्वामनं रूपमवर्धताद्‍भुतं

           हरेरनन्तस्य गुणत्रयात्मकम् ।

भूः खं दिशो द्यौर्विवराः पयोधयः

         तिर्यङ्‌नृदेवा ऋषयो यदासत ॥ २१ ॥

 

काये बलिस्तस्य महाविभूतेः

           सहर्त्विगाचार्यसदस्य एतत् ।

ददर्श विश्वं त्रिगुणं गुणात्मके

           भूतेन्द्रियार्थाशयजीवयुक्तम् ॥ २२ ॥

 

रसामचष्टाङ्‌घ्रितलेऽथ पादयोः

       महीं महीध्रान्पुरुषस्य जंघयोः ।

पतत्त्रिणो जानुनि विश्वमूर्तेः

           ऊर्वोर्गणं मारुतमिन्द्रसेनः ॥ २३ ॥

 

सन्ध्यां विभोर्वाससि गुह्य ऐक्षत्

       प्रजापतीन्जघने आत्ममुख्यान् ।

नाभ्यां नभः कुक्षिषु सप्तसिन्धून्

         उरुक्रमस्योरसि चर्क्षमालाम् ॥ २४ ॥

 

हृद्यंग धर्मं स्तनयोर्मुरारेः

       ऋतं च सत्यं च मनस्यथेन्दुम् ।

श्रियं च वक्षस्यरविन्दहस्तां

      कण्ठे च सामानि समस्तरेफान् ॥ २५ ॥

 

इन्द्रप्रधानानमरान्भुजेषु

      तत्कर्णयोः ककुभो द्यौश्च मूर्ध्नि ।

केशेषु मेघान्छ्वसनं नासिकायां

       अक्ष्णोश्च सूर्यं वदने च वह्निम् ॥ २६ ॥

 

वाण्यां च छन्दांसि रसे जलेशं

      भ्रुवोर्निषेधं च विधिं च पक्ष्मसु ।

अहश्च रात्रिं च परस्य पुंसो

        मन्युं ललाटेऽधर एव लोभम् ॥ २७ ॥

 

स्पर्शे च कामं नृप रेतसाम्भः

          पृष्ठे त्वधर्मं क्रमणेषु यज्ञम् ।

छायासु मृत्युं हसिते च मायां

              तनूरुहेष्वोषधिजातयश्च ॥ २८ ॥

 

नदीश्च नाडीषु शिला नखेषु

          बुद्धावजं देवगणान् ऋषींश्च ।

प्राणेषु गात्रे स्थिरजंगमानि

          सर्वाणि भूतानि ददर्श वीरः ॥ २९ ॥

 

सर्वात्मनीदं भुवनं निरीक्ष्य

            सर्वेऽसुराः कश्मलमापुरंग ।

सुदर्शनं चक्रमसह्यतेजो

        धनुश्च शार्ङ्‌ग स्तनयित्‍नुघोषम् ॥ ३० ॥

 

पर्जन्यघोषो जलजः पाञ्चजन्यः

       कौमोदकी विष्णुगदा तरस्विनी ।

विद्याधरोऽसिः शतचन्द्रयुक्तः

            तूणोत्तमावक्षयसायकौ च ॥ ३१ ॥

 

सुनन्दमुख्या उपतस्थुरीशं

         पार्षदमुख्याः सहलोकपालाः ।

स्फुरत्किरीटाङ्‌गदमीनकुण्डलः

          श्रीवत्सरत्‍नोत्तममेखलाम्बरैः ॥ ३२ ॥

 

मधुव्रतस्रग्वनमालयावृतो

            रराज राजन्भगवानुरुक्रमः ।

क्षितिं पदैकेन बलेर्विचक्रमे

        नभः शरीरेण दिशश्च बाहुभिः ॥ ३३ ॥

 

पदं द्वितीयं क्रमतस्त्रिविष्टपं

         न वै तृतीयाय तदीयमण्वपि ।

उरुक्रमस्याङ्‌घ्रिरुपर्युपर्यथो

         महर्जनाभ्यां तपसः परं गतः ॥ ३४ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

अष्टमस्कन्धे विश्वरूपदर्शनं नाम विंशोऽध्यायः ॥ २० ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!