Secure Page

Welcome to My Secure Website

This is a demo text that cannot be copied.

No Screenshot

Secure Content

This content is protected from screenshots.

getWindow().setFlags(WindowManager.LayoutParams.FLAG_SECURE, WindowManager.LayoutParams.FLAG_SECURE); Secure Page

Secure Content

This content cannot be copied or captured via screenshots.

Secure Page

Secure Page

Multi-finger gestures and screenshots are disabled on this page.

getWindow().setFlags(WindowManager.LayoutParams.FLAG_SECURE, WindowManager.LayoutParams.FLAG_SECURE); Secure Page

Secure Content

This is the protected content that cannot be captured.

Screenshot Detected! Content is Blocked

MOST RESENT$type=carousel

Search This Blog

भाागवत अष्टम स्कन्ध विंशति अध्याय (bhagwat 8.20)

SHARE:

shrimad bhagwat mahapuran,bhagwat shloka,sampooran bhagwat shloka,srimad bhagwat astam skandh,srimad bhagwatam canto 8, chapter 20, bhagwatdarshan

 

bhagwat chapter 8.20
bhagwat chapter 8.20




            श्रीशुक उवाच

 

बलिरेवं गृहपतिः कुलाचार्येण भाषितः ।

तूष्णीं भूत्वा क्षणं राजन् उवाचावहितो गुरुम् ॥ १ ॥

 

              बलिरुवाच

 

सत्यं भगवता प्रोक्तं धर्मोऽयं गृहमेधिनाम् ।

अर्थं कामं यशो वृत्तिं यो न बाधेत कर्हिचित् ॥ २ ॥

 

स चाहं वित्तलोभेन प्रत्याचक्षे कथं द्विजम् ।

प्रतिश्रुत्य ददामीति प्राह्रादिः कितवो यथा ॥ ३ ॥

 

न ह्यसत्यात्परोऽधर्म इति होवाच भूरियम् ।

सर्वं सोढुमलं मन्ये ऋतेऽलीकपरं नरम् ॥ ४ ॥

 

नाहं बिभेमि निरयान् नाधन्यादसुखार्णवात् ।

न स्थानच्यवनान् मृत्योः यथा विप्रप्रलम्भनात् ॥ ५ ॥

 

यद् यद्धास्यति लोकेऽस्मिन् संपरेतं धनादिकम् ।

तस्य त्यागे निमित्तं किं विप्रस्तुष्येन्न तेन चेत् ॥ ६ ॥

 

श्रेयः कुर्वन्ति भूतानां साधवो दुस्त्यजासुभिः ।

दध्यङ्‌गशिबिप्रभृतयः को विकल्पो धरादिषु ॥ ७ ॥

 

यैरियं बुभुजे ब्रह्मन् दैत्येन्द्रैरनिवर्तिभिः ।

तेषां कालोऽग्रसीत् लोकान् न यशोऽधिगतं भुवि ॥ ८ ॥

 

सुलभा युधि विप्रर्षे हिइ, अनिवृत्तास्तनुत्यजः ।

न तथा तीर्थ आयाते श्रद्धया ये धनत्यजः ॥ ९ ॥

 

मनस्विनः कारुणिकस्य शोभनं

               यदर्थिकामोपनयेन दुर्गतिः ।

कुतः पुनर्ब्रह्मविदां भवादृशां

         ततो वटोरस्य ददामि वाञ्छितम् ॥ १० ॥

 

यजन्ति यज्ञं क्रतुभिर्यमादृता

           भवन्त आम्नायविधानकोविदाः ।

स एव विष्णुर्वरदोऽस्तु वा परो

        दास्याम्यमुष्मै क्षितिमीप्सितां मुने ॥ ११ ॥

 

यद्यपि असौ अधर्मेण मां बध्नीयाद् अनागसम् ।

तथाप्येनं न हिंसिष्ये भीतं ब्रह्मतनुं रिपुम् ॥१२॥

 

एष वा उत्तमश्लोको न जिहासति यद् यशः ।

हत्वा मैनां हरेद् युद्धे शयीत निहतो मया ॥ १३ ॥

 

              श्रीशुक उवाच

 

एवं अश्रद्धितं शिष्यं अनादेशकरं गुरुः ।

शशाप दैवप्रहितः सत्यसन्धं मनस्विनम् ॥ १४ ॥

 

दृढं पण्डितमान्यज्ञः स्तब्धोऽस्यस्मद् उपेक्षया ।

मच्छासनातिगो यस्त्वं अचिराद्‍भ्रश्यसे श्रियः ॥ १५ ॥

 

एवं शप्तः स्वगुरुणा सत्यान्न चलितो महान् ।

वामनाय ददौ एनां अर्चित्वोदकपूर्वकम् ॥ १६ ॥

 

विन्ध्यावलिस्तदागत्य पत्‍नी जालकमालिनी ।

आनिन्ये कलशं हैमं अवनेजन्यपां भृतम् ॥ १७ ॥

 

यजमानः स्वयं तस्य श्रीमत्पादयुगं मुदा ।

अवनिज्यावहन्मूर्ध्नि तदपो विश्वपावनीः ॥ १८ ॥

 

तदासुरेन्द्रं दिवि देवतागणा

           गन्धर्वविद्याधरसिद्धचारणाः ।

तत्कर्म सर्वेऽपि गृणन्त आर्जवं

             प्रसूनवर्षैर्ववृषुर्मुदान्विताः ॥ १९ ॥

 

नेदुर्मुहुर्दुन्दुभयः सहस्रशो

           गन्धर्वकिम्पूरुषकिन्नरा जगुः ।

मनस्विनानेन कृतं सुदुष्करं

           विद्वानदाद्यद्रिपवे जगत्त्रयम् ॥ २० ॥

 

तद्वामनं रूपमवर्धताद्‍भुतं

           हरेरनन्तस्य गुणत्रयात्मकम् ।

भूः खं दिशो द्यौर्विवराः पयोधयः

         तिर्यङ्‌नृदेवा ऋषयो यदासत ॥ २१ ॥

 

काये बलिस्तस्य महाविभूतेः

           सहर्त्विगाचार्यसदस्य एतत् ।

ददर्श विश्वं त्रिगुणं गुणात्मके

           भूतेन्द्रियार्थाशयजीवयुक्तम् ॥ २२ ॥

 

रसामचष्टाङ्‌घ्रितलेऽथ पादयोः

       महीं महीध्रान्पुरुषस्य जंघयोः ।

पतत्त्रिणो जानुनि विश्वमूर्तेः

           ऊर्वोर्गणं मारुतमिन्द्रसेनः ॥ २३ ॥

 

सन्ध्यां विभोर्वाससि गुह्य ऐक्षत्

       प्रजापतीन्जघने आत्ममुख्यान् ।

नाभ्यां नभः कुक्षिषु सप्तसिन्धून्

         उरुक्रमस्योरसि चर्क्षमालाम् ॥ २४ ॥

 

हृद्यंग धर्मं स्तनयोर्मुरारेः

       ऋतं च सत्यं च मनस्यथेन्दुम् ।

श्रियं च वक्षस्यरविन्दहस्तां

      कण्ठे च सामानि समस्तरेफान् ॥ २५ ॥

 

इन्द्रप्रधानानमरान्भुजेषु

      तत्कर्णयोः ककुभो द्यौश्च मूर्ध्नि ।

केशेषु मेघान्छ्वसनं नासिकायां

       अक्ष्णोश्च सूर्यं वदने च वह्निम् ॥ २६ ॥

 

वाण्यां च छन्दांसि रसे जलेशं

      भ्रुवोर्निषेधं च विधिं च पक्ष्मसु ।

अहश्च रात्रिं च परस्य पुंसो

        मन्युं ललाटेऽधर एव लोभम् ॥ २७ ॥

 

स्पर्शे च कामं नृप रेतसाम्भः

          पृष्ठे त्वधर्मं क्रमणेषु यज्ञम् ।

छायासु मृत्युं हसिते च मायां

              तनूरुहेष्वोषधिजातयश्च ॥ २८ ॥

 

नदीश्च नाडीषु शिला नखेषु

          बुद्धावजं देवगणान् ऋषींश्च ।

प्राणेषु गात्रे स्थिरजंगमानि

          सर्वाणि भूतानि ददर्श वीरः ॥ २९ ॥

 

सर्वात्मनीदं भुवनं निरीक्ष्य

            सर्वेऽसुराः कश्मलमापुरंग ।

सुदर्शनं चक्रमसह्यतेजो

        धनुश्च शार्ङ्‌ग स्तनयित्‍नुघोषम् ॥ ३० ॥

 

पर्जन्यघोषो जलजः पाञ्चजन्यः

       कौमोदकी विष्णुगदा तरस्विनी ।

विद्याधरोऽसिः शतचन्द्रयुक्तः

            तूणोत्तमावक्षयसायकौ च ॥ ३१ ॥

 

सुनन्दमुख्या उपतस्थुरीशं

         पार्षदमुख्याः सहलोकपालाः ।

स्फुरत्किरीटाङ्‌गदमीनकुण्डलः

          श्रीवत्सरत्‍नोत्तममेखलाम्बरैः ॥ ३२ ॥

 

मधुव्रतस्रग्वनमालयावृतो

            रराज राजन्भगवानुरुक्रमः ।

क्षितिं पदैकेन बलेर्विचक्रमे

        नभः शरीरेण दिशश्च बाहुभिः ॥ ३३ ॥

 

पदं द्वितीयं क्रमतस्त्रिविष्टपं

         न वै तृतीयाय तदीयमण्वपि ।

उरुक्रमस्याङ्‌घ्रिरुपर्युपर्यथो

         महर्जनाभ्यां तपसः परं गतः ॥ ३४ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

अष्टमस्कन्धे विश्वरूपदर्शनं नाम विंशोऽध्यायः ॥ २० ॥

POPULAR POSTS$type=three$author=hide$comment=hide$rm=hide

TOP POSTS (30 DAYS)$type=three$author=hide$comment=hide$rm=hide

Name

about us,2,Best Gazzal,1,bhagwat darshan,3,bhagwatdarshan,2,birthday song,1,computer,37,Computer Science,38,contact us,1,CPD,1,darshan,16,Download,4,General Knowledge,31,Learn Sanskrit,3,medical Science,1,Motivational speach,1,poojan samagri,4,Privacy policy,1,psychology,1,Research techniques,39,solved question paper,3,sooraj krishna shastri,6,Sooraj krishna Shastri's Videos,60,अध्यात्म,200,अनुसन्धान,22,अन्तर्राष्ट्रीय दिवस,4,अभिज्ञान-शाकुन्तलम्,5,अष्टाध्यायी,1,आओ भागवत सीखें,15,आज का समाचार,26,आधुनिक विज्ञान,22,आधुनिक समाज,151,आयुर्वेद,45,आरती,8,ईशावास्योपनिषद्,21,उत्तररामचरितम्,35,उपनिषद्,34,उपन्यासकार,1,ऋग्वेद,16,ऐतिहासिक कहानियां,4,ऐतिहासिक घटनाएं,13,कथा,6,कबीर दास के दोहे,1,करवा चौथ,1,कर्मकाण्ड,122,कादंबरी श्लोक वाचन,1,कादम्बरी,2,काव्य प्रकाश,1,काव्यशास्त्र,32,किरातार्जुनीयम्,3,कृष्ण लीला,2,केनोपनिषद्,10,क्रिसमस डेः इतिहास और परम्परा,9,खगोल विज्ञान,1,गजेन्द्र मोक्ष,1,गीता रहस्य,2,ग्रन्थ संग्रह,1,चाणक्य नीति,1,चार्वाक दर्शन,3,चालीसा,6,जन्मदिन,1,जन्मदिन गीत,1,जीमूतवाहन,1,जैन दर्शन,3,जोक,6,जोक्स संग्रह,5,ज्योतिष,51,तन्त्र साधना,2,दर्शन,35,देवी देवताओं के सहस्रनाम,1,देवी रहस्य,1,धर्मान्तरण,5,धार्मिक स्थल,50,नवग्रह शान्ति,3,नीतिशतक,27,नीतिशतक के श्लोक हिन्दी अनुवाद सहित,7,नीतिशतक संस्कृत पाठ,7,न्याय दर्शन,18,परमहंस वन्दना,3,परमहंस स्वामी,2,पारिभाषिक शब्दावली,1,पाश्चात्य विद्वान,1,पुराण,1,पूजन सामग्री,7,पूजा विधि,1,पौराणिक कथाएँ,64,प्रत्यभिज्ञा दर्शन,1,प्रश्नोत्तरी,29,प्राचीन भारतीय विद्वान्,100,बर्थडे विशेज,5,बाणभट्ट,1,बौद्ध दर्शन,1,भगवान के अवतार,4,भजन कीर्तन,39,भर्तृहरि,18,भविष्य में होने वाले परिवर्तन,11,भागवत,1,भागवत : गहन अनुसंधान,28,भागवत अष्टम स्कन्ध,28,भागवत अष्टम स्कन्ध(हिन्दी),1,भागवत एकादश स्कन्ध,31,भागवत एकादश स्कन्ध(हिन्दी),1,भागवत कथा,134,भागवत कथा में गाए जाने वाले गीत और भजन,7,भागवत की स्तुतियाँ,4,भागवत के पांच प्रमुख गीत,3,भागवत के श्लोकों का छन्दों में रूपांतरण,1,भागवत चतुर्थ स्कन्ध,31,भागवत चतुर्थ स्कन्ध(हिन्दी),1,भागवत तृतीय स्कंध(हिन्दी),9,भागवत तृतीय स्कन्ध,33,भागवत दशम स्कन्ध,91,भागवत दशम स्कन्ध(हिन्दी),1,भागवत द्वादश स्कन्ध,13,भागवत द्वादश स्कन्ध(हिन्दी),1,भागवत द्वितीय स्कन्ध,10,भागवत द्वितीय स्कन्ध(हिन्दी),10,भागवत नवम स्कन्ध,38,भागवत नवम स्कन्ध(हिन्दी),1,भागवत पञ्चम स्कन्ध,26,भागवत पञ्चम स्कन्ध(हिन्दी),1,भागवत पाठ,58,भागवत प्रथम स्कन्ध,22,भागवत प्रथम स्कन्ध(हिन्दी),19,भागवत महात्म्य,3,भागवत माहात्म्य,18,भागवत माहात्म्य स्कन्द पुराण(संस्कृत),2,भागवत माहात्म्य स्कन्द पुराण(हिन्दी),2,भागवत माहात्म्य(संस्कृत),2,भागवत माहात्म्य(हिन्दी),9,भागवत मूल श्लोक वाचन,55,भागवत रहस्य,53,भागवत श्लोक,7,भागवत षष्टम स्कन्ध,19,भागवत षष्ठ स्कन्ध(हिन्दी),1,भागवत सप्तम स्कन्ध,15,भागवत सप्तम स्कन्ध(हिन्दी),1,भागवत साप्ताहिक कथा,9,भागवत सार,34,भारतीय अर्थव्यवस्था,8,भारतीय इतिहास,21,भारतीय दर्शन,4,भारतीय देवी-देवता,8,भारतीय नारियां,2,भारतीय पर्व,49,भारतीय योग,3,भारतीय विज्ञान,37,भारतीय वैज्ञानिक,2,भारतीय संगीत,2,भारतीय सम्राट,1,भारतीय संविधान,1,भारतीय संस्कृति,4,भाषा विज्ञान,15,मनोविज्ञान,4,मन्त्र-पाठ,8,मन्दिरों का परिचय,1,महाकुम्भ 2025,3,महापुरुष,43,महाभारत रहस्य,34,मार्कण्डेय पुराण,1,मुक्तक काव्य,19,यजुर्वेद,3,युगल गीत,1,योग दर्शन,1,रघुवंश-महाकाव्यम्,5,राघवयादवीयम्,1,रामचरितमानस,4,रामचरितमानस की विशिष्ट चौपाइयों का विश्लेषण,127,रामायण के चित्र,19,रामायण रहस्य,65,राष्ट्रीय दिवस,4,राष्ट्रीयगीत,1,रील्स,7,रुद्राभिषेक,1,रोचक कहानियाँ,151,लघुकथा,38,लेख,182,वास्तु शास्त्र,14,वीरसावरकर,1,वेद,3,वेदान्त दर्शन,9,वैदिक कथाएँ,38,वैदिक गणित,2,वैदिक विज्ञान,2,वैदिक संवाद,23,वैदिक संस्कृति,32,वैशेषिक दर्शन,13,वैश्विक पर्व,10,व्रत एवं उपवास,36,शायरी संग्रह,3,शिक्षाप्रद कहानियाँ,119,शिव रहस्य,1,शिव रहस्य.,5,शिवमहापुराण,14,शिशुपालवधम्,2,शुभकामना संदेश,7,श्राद्ध,1,श्रीमद्भगवद्गीता,23,श्रीमद्भागवत महापुराण,17,सनातन धर्म,2,सरकारी नौकरी,1,सरस्वती वन्दना,1,संस्कृत,10,संस्कृत गीतानि,36,संस्कृत बोलना सीखें,13,संस्कृत में अवसर और सम्भावनाएँ,6,संस्कृत व्याकरण,26,संस्कृत साहित्य,13,संस्कृत: एक वैज्ञानिक भाषा,1,संस्कृत:वर्तमान और भविष्य,6,संस्कृतलेखः,2,सांख्य दर्शन,6,साहित्यदर्पण,23,सुभाषितानि,8,सुविचार,5,सूरज कृष्ण शास्त्री,453,सूरदास,1,स्तोत्र पाठ,60,स्वास्थ्य और देखभाल,4,हमारी प्राचीन धरोहर,1,हमारी विरासत,3,हमारी संस्कृति,98,हँसना मना है,6,हिन्दी रचना,33,हिन्दी साहित्य,5,हिन्दू तीर्थ,3,हिन्दू धर्म,2,
ltr
item
भागवत दर्शन: भाागवत अष्टम स्कन्ध विंशति अध्याय (bhagwat 8.20)
भाागवत अष्टम स्कन्ध विंशति अध्याय (bhagwat 8.20)
shrimad bhagwat mahapuran,bhagwat shloka,sampooran bhagwat shloka,srimad bhagwat astam skandh,srimad bhagwatam canto 8, chapter 20, bhagwatdarshan
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEgtFglpeeB1PGYaOFkKL8T-7pNQ4g1Mf-1cYVL5yqktH95fjEJNCHEDDbyybVn65okpwKnlBNpw00qQebOQQgsKv8m6T44hjfdJy5Gtt-YXpzYnoaxgHfh6Jwd0NfEJy4VqM5DEhjfQPNVaqg6MKKUX085z0IFsUOGKYiKk0-uYYNiRhQPtksWBHdMXG3Q/s320/bhagwat%208.20.png
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEgtFglpeeB1PGYaOFkKL8T-7pNQ4g1Mf-1cYVL5yqktH95fjEJNCHEDDbyybVn65okpwKnlBNpw00qQebOQQgsKv8m6T44hjfdJy5Gtt-YXpzYnoaxgHfh6Jwd0NfEJy4VqM5DEhjfQPNVaqg6MKKUX085z0IFsUOGKYiKk0-uYYNiRhQPtksWBHdMXG3Q/s72-c/bhagwat%208.20.png
भागवत दर्शन
https://www.bhagwatdarshan.com/2024/05/bhagwat-820.html
https://www.bhagwatdarshan.com/
https://www.bhagwatdarshan.com/
https://www.bhagwatdarshan.com/2024/05/bhagwat-820.html
true
1742123354984581855
UTF-8
Loaded All Posts Not found any posts VIEW ALL Readmore Reply Cancel reply Delete By Home PAGES POSTS View All RECOMMENDED FOR YOU LABEL ARCHIVE SEARCH ALL POSTS Not found any post match with your request Back Home Sunday Monday Tuesday Wednesday Thursday Friday Saturday Sun Mon Tue Wed Thu Fri Sat January February March April May June July August September October November December Jan Feb Mar Apr May Jun Jul Aug Sep Oct Nov Dec just now 1 minute ago $$1$$ minutes ago 1 hour ago $$1$$ hours ago Yesterday $$1$$ days ago $$1$$ weeks ago more than 5 weeks ago Followers Follow THIS PREMIUM CONTENT IS LOCKED STEP 1: Share to a social network STEP 2: Click the link on your social network Copy All Code Select All Code All codes were copied to your clipboard Can not copy the codes / texts, please press [CTRL]+[C] (or CMD+C with Mac) to copy Table of Content