भागवत अष्टम स्कन्ध द्वितीय अध्याय (bhagwat 8.2)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 8.2
bhagwat chapter 8.2




              श्रीशुक उवाच

 

आसीद् गिरिवरो राजन् त्रिकूट इति विश्रुतः ।

क्षीरोदेनावृतः श्रीमान् योजनायुतमुच्छ्रितः ॥ १ ॥

 

तावता विस्तृतः पर्यक्त्रिभिः श्रृङ्‌गैः पयोनिधिम् ।

दिशः खं रोचयन्नास्ते रौप्यायसहिरण्मयैः ॥ २ ॥

 

अन्यैश्च ककुभः सर्वा रत्‍नधातुविचित्रितैः ।

नानाद्रुमलतागुल्मैः निर्घोषैः निर्झराम्भसाम् ॥ ३ ॥

 

स चावनिज्यमानाङ्‌घ्रिः समन्तात् पयऊर्मिभिः ।

करोति श्यामलां भूमिं हरिन् मरकताश्मभिः ॥ ४ ॥

 

सिद्धचारणगन्धर्व विद्याधरमहोरगैः ।

किन्नरैः अप्सरोभिश्च क्रीडद्‌भिः जुष्टकन्दरः ॥ ५ ॥

 

यत्र सङ्‌गीतसन्नादैः नदद्‍गुहममर्षया ।

अभिगर्जन्ति हरयः श्लाघिनः परशंकया ॥ ६ ॥

 

नानारण्यपशुव्रात संकुलद्रोण्यलंकृतः ।

चित्रद्रुमसुरोद्यान कलकण्ठविहंगमः ॥ ७ ॥

 

सरित्सरोभिरच्छोदैः पुलिनैः मणिवालुकैः ।

देवस्त्रीमज्जनामोद सौरभाम्ब्वनिलैर्युतः ॥ ८ ॥

 

तस्य द्रोण्यां भगवतो वरुणस्य महात्मनः ।

उद्यानं ऋतुमन्नाम आक्रीडं सुरयोषिताम् ॥ ९ ॥

 

सर्वतोऽलंकृतं दिव्यैः नित्यपुष्पफलद्रुमैः ।

मन्दारैः पारिजातैश्च पाटलाशोकचम्पकैः ॥ १० ॥

 

चूतैः पियालैः पनसैः आम्रैः आम्रातकैरपि ।

क्रमुकैर्नारिकेलैश्च खर्जूरैः बीजपूरकैः ॥ ११ ॥

 

मधुकैः शालतालैश्च तमालै रसनार्जुनैः ।

अरिष्टोडुम्बरप्लक्षैः वटैः किंशुकचन्दनैः ॥ १२ ॥

 

पिचुमर्दैः कोविदारैः सरलैः सुरदारुभिः ।

द्राक्षेक्षु रम्भाजम्बुभिः बदर्यक्षाभयामलैः ॥ १३ ॥

 

बिल्वैः कपित्थैर्जम्बीरैः वृतो भल्लातकादिभिः ।

तस्मिन्सरः सुविपुलं लसत्काञ्चनपंकजम् ॥ १४ ॥

 

कुमुदोत्पलकह्लार शतपत्रश्रियोर्जितम् ।

मत्तषट्पदनिर्घुष्टं शकुन्तैश्च कलस्वनैः ॥ १५ ॥

 

हंसकारण्डवाकीर्णं चक्राह्वैः सारसैरपि ।

जलकुक्कुटकोयष्टि दात्यूहकुलकूजितम् ॥ १६ ॥

 

मत्स्यकच्छपसञ्चार चलत्पद्मरजःपयः ।

कदम्बवेतसनल नीपवञ्जुलकैर्वृतम् ॥ १७ ॥

 

कुन्दैः कुरुबकाशोकैः शिरीषैः कूटजेङ्‌गुदैः ।

कुब्जकैः स्वर्णयूथीभिः नागपुन्नाग जातिभिः ॥ १८ ॥

 

मल्लिकाशतपत्रैश्च माधवीजालकादिभिः ।

शोभितं तीरजैश्चान्यैः नित्यर्तुभिरलं द्रुमैः ॥ १९ ॥

 

तत्रैकदा तद्‌गिरिकाननाश्रयः

               करेणुभिर्वारणयूथपश्चरन् ।

सकण्टकं कीचकवेणुवेत्रवद्

        विशालगुल्मं प्ररुजन् वनस्पतीन् ॥ २० ॥

 

यद्‍गन्धमात्राद्धरयो गजेन्द्रा

         व्याघ्रादयो व्यालमृगाः सखड्गाः ।

महोरगाश्चापि भयाद्द्रवन्ति

             सगौरकृष्णाः सरभाश्चमर्यः ॥ २१ ॥

 

वृका वराहा महिषर्क्षशल्या

              गोपुच्छशालावृकमर्कटाश्च ।

अन्यत्र क्षुद्रा हरिणाः शशादयः

                चरन्त्यभीता यदनुग्रहेण ॥ २२ ॥

 

स घर्मतप्तः करिभिः करेणुभिः

              वृतो मदच्युत्कलभैरनुद्रुतः ।

गिरिं गरिम्णा परितः प्रकम्पयन्

          निषेव्यमाणोऽलिकुलैर्मदाशनैः ॥ २३ ॥

 

सरोऽनिलं पङ्‌कजरेणुरूषितं

         जिघ्रन् विदूरान् मदविह्वलेक्षणः ।

वृतः स्वयूथेन तृषार्दितेन तत्

           सरोवराभ्याशमथागमद् द्रुतम् ॥ २४ ॥

 

विगाह्य तस्मिन् अमृताम्बु निर्मलं

           हेमारविन्दोत्पलरेणुवासितम् ।

पपौ निकामं निजपुष्करोद्धृतं

      आत्मानमद्‌भिः स्नपयन्गतक्लमः ॥ २५ ॥

 

स पुष्करेणोद्‌धृतशीकराम्बुभिः

         निपाययन् संस्नपयन्यथा गृही ।

घृणी करेणुः करभांश्च दुर्मदो

        नाचष्ट कृच्छ्रं कृपणोऽजमायया ॥ २६ ॥

 

तं तत्र कश्चिन्नृप दैवचोदितो

         ग्राहो बलीयांश्चरणे रुषाग्रहीत् ।

यदृच्छयैवं व्यसनं गतो गजो

        यथाबलं सोऽतिबलो विचक्रमे ॥ २७ ॥

 

तथाऽऽतुरं यूथपतिं करेणवो

         विकृष्यमाणं तरसा बलीयसा ।

विचुक्रुशुर्दीनधियोऽपरे गजाः

      पार्ष्णिग्रहास्तारयितुं न चाशकन् ॥ २८ ॥

 

नियुध्यतोरेवमिभेन्द्रनक्रयोः

           विकर्षतोरन्तरतो बहिर्मिथः ।

समाः सहस्रं व्यगमन् महीपते

           सप्राणयोश्चित्रममंसतामराः ॥ २९ ॥

 

ततो गजेन्द्रस्य मनोबलौजसां

      कालेन दीर्घेण महानभूद् व्ययः ।

विकृष्यमाणस्य जलेऽवसीदतो

     विपर्ययोऽभूत् सकलं जलौकसः ॥ ३० ॥

 

इत्थं गजेन्द्रः स यदाप संकटं

      प्राणस्य देही विवशो यदृच्छया ।

अपारयन्नात्मविमोक्षणे चिरं

        दध्याविमां बुद्धिमथाभ्यपद्यत ॥ ३१ ॥

 

न मामिमे ज्ञातय आतुरं गजाः

   कुतः करिण्यः प्रभवन्ति मोचितुम् ।

ग्राहेण पाशेन विधातुरावृतोऽपि

      अहं च तं यामि परं परायणम् ॥ ३२ ॥

 

यः कश्चनेशो बलिनोऽन्तकोरगात्

       प्रचण्डवेगादभिधावतो भृशम् ।

भीतं प्रपन्नं परिपाति यद्‍भयात्

        मृत्युः प्रधावत्यरणं तमीमहि ॥ ३३ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

   अष्टमस्कन्धे मन्वन्तरानुवर्णने गजेन्द्रोपाख्याने

             द्वितीयोऽध्यायः ॥ २ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!