भागवत अष्टम स्कन्ध नवदश अध्याय (bhagwat 8.19)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 8.19
bhagwat chapter 8.19



            

            श्रीशुक उवाच

 

इति वैरोचनेर्वाक्यं धर्मयुक्तं स सूनृतम् ।

निशम्य भगवान् प्रीन्प्रीतः प्रतिनन्द्येदमब्रवीत्॥१॥

 

           श्रीभगवानुवाच

 

वचस्तवैतत् जनदेव सूनृतं

         कुलोचितं धर्मयुतं यशस्करम् ।

यस्य प्रमाणं भृगवः सांपराये

          पितामहः कुलवृद्धः प्रशान्तः ॥ २ ॥

 

न ह्येतस्मिन्कुले कश्चित् निःसत्त्वः कृपणः पुमान्।

प्रत्याख्याता प्रतिश्रुत्य यो वादाता द्विजातये॥३॥

 

न सन्ति तीर्थे युधि चार्थिनार्थिताः

          पराङ्‌मुखा ये त्वमनस्विनो नृपाः ।

युष्मत्कुले यद् यशसामलेन

              प्रह्राद उद्‍भाति यथोडुपः खे ॥ ४ ॥

 

यतो जातो हिरण्याक्षः चरन्नेक इमां महीम् ।

प्रतिवीरं दिग्विजये नाविन्दत गदायुधः ॥ ५ ॥

 

यं विनिर्जित्य कृच्छ्रेण विष्णुः क्ष्मोद्धार आगतम् ।

आत्मानं जयिनं मेने तद्वीर्यं भूर्यनुस्मरन् ॥ ६ ॥

 

निशम्य तद्वधं भ्राता हिरण्यकशिपुः पुरा ।

हन्तुं भ्रातृहणं क्रुद्धो जगाम निलयं हरेः ॥ ७ ॥

 

तं आयान्तं समालोक्य शूलपाणिं कृतान्तवत् ।

चिन्तयामास कालज्ञो विष्णुर्मायाविनां वरः ॥ ८ ॥

 

यतो यतोऽहं तत्रासौ मृत्युः प्राणभृतामिव ।

अतोऽहं अस्य हृदयं प्रवेक्ष्यामि पराग्दृशः ॥ ९ ॥

 

एवं स निश्चित्य रिपोः शरीरं

             आधावतो निर्विविशेऽसुरेन्द्र ।

श्वासानिलान्तर्हितसूक्ष्मदेहः

              तत्प्राणरन्ध्रेण विविग्नचेताः ॥ १० ॥

 

स तन्निकेतं परिमृश्य शून्य-

              मपश्यमानः कुपितो ननाद ।

क्ष्मां द्यां दिशः खं विवरान्समुद्रान्

          विष्णुं विचिन्वन् न ददर्श वीरः ॥ ११ ॥

 

अपश्यन् इति होवाच मयान्विष्टमिदं जगत् ।

भ्रातृहा मे गतो नूनं यतो नावर्तते पुमान् ॥ १२ ॥

 

वैरानुबन्ध एतावान् आमृत्योरिह देहिनाम् ।

अज्ञानप्रभवो मन्युः अहंमानोपबृंहितः ॥ १३ ॥

 

पिता प्रह्रादपुत्रस्ते तद्विद्वान् द्विजवत्सलः ।

स्वमायुर्द्विजलिंगेभ्यो देवेभ्योऽदात् स याचितः ॥ १४ ॥

 

भवान् आचरितान् धर्मान् आस्थितो गृहमेधिभिः ।

ब्राह्मणैः पूर्वजैः शूरैः अन्यैश्चोद्दामकीर्तिभिः ॥ १५ ॥

 

तस्मात् त्वत्तो महीमीषद् वृणेऽहं वरदर्षभात् ।

पदानि त्रीणि दैत्येन्द्र सम्मितानि पदा मम ॥ १६ ॥

 

न अन्यत् ते कामये राजन् वदान्यात् जगदीश्वरात् ।

नैनः प्राप्नोति वै विद्वान् यावदर्थप्रतिग्रहः ॥ १७ ॥

 

               श्रीबलिरुवाच

 

अहो ब्राह्मणदायाद वाचस्ते वृद्धसम्मताः ।

त्वं बालो बालिशमतिः स्वार्थं प्रत्यबुधो यथा ॥ १८ ॥

 

मां वचोभिः समाराध्य लोकानां एकमीश्वरम् ।

पदत्रयं वृणीते यो अबुद्धिमान् द्वीपदाशुषम् ॥ १९ ॥

 

न पुमान् मां उपव्रज्य भूयो याचितुमर्हति ।

तस्माद् वृत्तिकरीं भूमिं वटो कामं प्रतीच्छ मे ॥ २० ॥

 

              श्रीभगवानुवाच

 

यावन्तो विषयाः प्रेष्ठाः त्रिलोक्यां अजितेन्द्रियम्।

न शक्नुवन्ति ते सर्वे प्रतिपूरयितुं नृप ॥ २१ ॥

 

त्रिभिः क्रमैः असन्तुष्टो द्वीपेनापि न पूर्यते ।

नववर्षसमेतेन      सप्तद्वीपवरेच्छया ॥ २२ ॥

 

सप्तद्वीपाधिपतयो    नृपा    वैन्यगयादयः ।

अर्थैः कामैर्गता नान्तं तृष्णाया इति नः श्रुतम्॥२३॥

 

यदृच्छयोपपन्नेन सन्तुष्टो वर्तते सुखम् ।

नासन्तुष्टः त्रिभिर्लोकैः अजितात्मोपसादितैः ॥ २४ ॥

 

पुंसोऽयं संसृतेर्हेतुः असन्तोषोऽर्थकामयोः ।

यदृच्छयोपपन्नेन सन्तोषो मुक्तये स्मृतः ॥ २५ ॥

 

यदृच्छालाभतुष्टस्य तेजो विप्रस्य वर्धते ।

तत्प्रशाम्यति असन्तोषाद् अम्भसेवाशुशुक्षणिः ॥ २६ ॥

 

तस्मात्त्रीणि पदान्येव वृणे त्वद् वरदर्षभात् ।

एतावतैव सिद्धोऽहं वित्तं यावत् प्रयोजनम् ॥ २७ ॥

 

                श्रीशुक उवाच

 

इत्युक्तः स हसन्नाह वाञ्छातः प्रतिगृह्यताम् ।

वामनाय महीं दातुं जग्राह जलभाजनम् ॥ २८ ॥

 

विष्णवे क्ष्मां प्रदास्यन्तं उशना असुरेश्वरम् ।

जानन् चिकीर्षितं विष्णोः शिष्यं प्राह विदां वरः ॥ २९ ॥

 

                शुक्र उवाच

 

एष वैरोचने साक्षात् भगवान् विष्णुरव्ययः ।

कश्यपाद् अदितेर्जातो देवानां कार्यसाधकः ॥ ३० ॥

 

प्रतिश्रुतं त्वयैतस्मै यद् अनर्थं अजानता ।

न साधु मन्ये दैत्यानां महानुपगतोऽनयः ॥ ३१ ॥

 

एष ते स्थानमैश्वर्यं श्रियं तेजो यशः श्रुतम् ।

दास्यत्याच्छिद्य शक्राय मायामाणवको हरिः ॥ ३२ ॥

 

त्रिभिः क्रमैः इमान् लोकान् विश्वकायः क्रमिष्यति ।

सर्वस्वं विष्णवे दत्त्वा मूढ वर्तिष्यसे कथम् ॥ ३३ ॥

 

क्रमतो गां पदैकेन द्वितीयेन दिवं विभोः ।

खं च कायेन महता तार्तीयस्य कुतो गतिः ॥ ३४ ॥

 

निष्ठां ते नरके मन्ये हि अप्रदातुः प्रतिश्रुतम् ।

प्रतिश्रुतस्य योऽनीशः प्रतिपादयितुं भवान् ॥ ३५ ॥

 

न तद्दानं प्रशंसन्ति येन वृत्तिर्विपद्यते ।

दानं यज्ञस्तपः कर्म लोके वृत्तिमतो यतः ॥ ३६ ॥

 

धर्माय यशसेऽर्थाय कामाय स्वजनाय च ।

पञ्चधा विभजन् वित्तं इहामुत्र च मोदते ॥ ३७ ॥

 

अत्रापि बह्वृचैर्गीतं शृणु मेऽसुरसत्तम ।

सत्यं ॐ इति यत्प्रोक्तं यत् नेति आहानृतं हि तत् ॥ ३८ ॥

 

सत्यं पुष्पफलं विद्याद् आत्मवृक्षस्य गीयते ।

वृक्षेऽजीवति तन्न स्यात् अनृतं मूलमात्मनः ॥ ३९ ॥

 

तद् यथा वृक्ष उन्मूलः शुष्यति उद्वर्ततेऽचिरात् ।

एवं नष्टानृतः सद्य आत्मा शुष्येन्न संशयः ॥ ४० ॥

 

पराग् रिक्तमपूर्णं वा अक्षरं यत् तदोमिति ।

यत्किञ्चित् ओमिति ब्रूयात् तेन रिच्येत वै पुमान् ।

भिक्षवे सर्वमोंकुर्वन्नालं कामेन चात्मने ॥ ४१ ॥

 

अथैतत्पूर्णमभ्यात्मं यच्च नेति अनृतं वचः ।

सर्वं नेति अनृतं ब्रूयात् स दुष्कीर्तिः श्वसन्मृतः ॥ ४२ ॥

 

स्त्रीषु नर्मविवाहे च वृत्त्यर्थे प्राणसंकटे ।

गोब्राह्मणार्थे हिंसायां नानृतं स्यात् जुगुप्सितम् ॥ ४३ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

अष्टमस्कन्धे वामनप्रादुर्भावे एकोनविंशोऽध्यायः ॥ १९ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!