भागवत अष्टम स्कन्ध सप्तदश अध्याय (bhagwat 8.17)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 8.17
bhagwat chapter 8.17



             श्रीशुक उवाच

 

इत्युक्ता सादिती राजन् स्वभर्त्रा कश्यपेन वै ।

अन्वतिष्ठद् व्रतमिदं द्वादशाहं अतन्द्रिता ॥ १ ॥

 

चिन्तयन्ति एकया बुद्ध्या महापुरुषमीश्वरम् ।

प्रगृह्येन्द्रियदुष्टाश्वान् मनसा बुद्धिसारथिः ॥ २ ॥

 

मनश्चैकाग्रया बुद्ध्या भगवति अखिलात्मनि ।

वासुदेवे समाधाय चचार ह पयोव्रतम् ॥ ३ ॥

 

तस्याः प्रादुरभूत् तात भगवान् आदिपुरुषः ।

पीतवासाश्चतुर्बाहुः शंखचक्रगदाधरः ॥ ४ ॥

 

तं नेत्रगोचरं वीक्ष्य सहसोत्थाय सादरम् ।

ननाम भुवि कायेन दण्डवत् प्रीतिविह्वला॥ ५ ॥

 

सोत्थाय बद्धाञ्जलिरीडितुं स्थिता

          नोत्सेह आनन्दजलाकुलेक्षणा ।

बभूव तूष्णीं पुलकाकुलाकृतिः

           तद् दर्शनात्युत्सवगात्रवेपथुः ॥ ६ ॥

 

प्रीत्या शनैर्गद्‍गदया गिरा हरिं

          तुष्टाव सा देव्यदितिः कुरूद्वह ।

उद्वीक्षती सा पिबतीव चक्षुषा

           रमापतिं यज्ञपतिं जगत्पतिम् ॥ ७ ॥

 

               अदितिरुवाच

 

यज्ञेश यज्ञपुरुषाच्युत तीर्थपाद

          तीर्थश्रवः श्रवणमंगलनामधेय ।

आपन्नलोकवृजिनोपशमोदयाद्य

     शं नः कृधीश भगवन्नसि दीननाथः ॥ ८ ॥

 

विश्वाय विश्वभवनस्थितिसंयमाय

         स्वैरं गृहीतपुरुशक्तिगुणाय भूम्ने ।

स्वस्थाय शश्वदुपबृंहितपूर्णबोध

        व्यापादितात्मतमसे हरये नमस्ते ॥ ९ ॥

 

आयुः परं वपुरभीष्टमतुल्यलक्ष्मीः

      द्योभूरसाः सकलयोगगुणास्त्रिवर्गः ।

ज्ञानं च केवलमनन्त भवन्ति तुष्टात्

     त्वत्तो नृणां किमु सपत्‍नजयादिराशीः॥ १० ॥

 

               श्रीशुक उवाच

 

अदित्यैवं स्तुतो राजन् भगवान् पुष्करेक्षणः ।

 

क्षेत्रज्ञः सर्वभूतानां इति होवाच भारत ॥ ११ ॥

 

              श्रीभगवानुवाच

 

देवमातर्भवत्या मे विज्ञातं चिरकांक्षितम् ।

यत् सपत्‍नैः हृतश्रीणां च्यावितानां स्वधामतः ॥ १२ ॥

 

तान्विनिर्जित्य समरे दुर्मदान् असुरर्षभान् ।

प्रतिलब्धजयश्रीभिः पुत्रैः इच्छसि उपासितुम् ॥ १३ ॥

 

इन्द्रज्येष्ठैः स्वतनयैः हतानां युधि विद्विषाम् ।

स्त्रियो रुदन्तीरासाद्य द्रष्टुमिच्छसि दुःखिताः ॥ १४ ॥

 

आत्मजान् सुसमृद्धान् त्व प्रत्याहृतयशःश्रियः ।

नाकपृष्ठं अधिष्ठाय क्रीडतो द्रष्टुमिच्छसि ॥ १५ ॥

 

प्रायोऽधुना तेऽसुरयूथनाथा

         अपारणीया इति देवि मे मतिः ।

यत्तेऽनुकूलेश्वरविप्रगुप्ता

            न विक्रमस्तत्र सुखं ददाति ॥ १६ ॥

 

अथाप्युपायो मम देवि चिन्त्यः

             सन्तोषितस्य व्रतचर्यया ते ।

ममार्चनं नार्हति गन्तुमन्यथा

             श्रद्धानुरूपं फलहेतुकत्वात् ॥ १७ ॥

 

त्वयार्चितश्चाहमपत्यगुप्तये

             पयोव्रतेनानुगुणं समीडितः ।

स्वांशेन पुत्रत्वमुपेत्य ते सुतान्

         गोप्तास्मि मारीचतपस्यधिष्ठितः ॥ १८ ॥

 

उपधाव पतिं भद्रे प्रजापतिं अकल्मषम् ।

मां च भावयती पत्यौ एवं रूपमवस्थितम् ॥ १९ ॥

 

नैतत् परस्मा आख्येयं पृष्टयापि कथञ्चन ।

सर्वं संपद्यते देवि देवगुह्यं सुसंवृतम् ॥ २० ॥

 

            श्रीशुक उवाच

 

एतावदुक्त्वा भगवान् तत्रैवान्तरधीयत ।

अदितिर्दुर्लभं लब्ध्वा हरेर्जन्मात्मनि प्रभोः ॥ २१ ॥

 

उपाधावत् पतिं भक्त्या परया कृतकृत्यवत् ।

स वै समाधियोगेन कश्यपस्तदबुध्यत ॥ २२ ॥

 

प्रविष्टं आत्मनि हरेः अंशं हि अवितथेक्षणः ।

सोऽदित्यां वीर्यमाधत्त तपसा चिरसम्भृतम् ।

समाहितमना राजन् दारुण्यग्निं यथानिलः ॥ २३ ॥

 

अदितेर्धिष्ठितं गर्भं भगवन्तं सनातनम् ।

हिरण्यगर्भो विज्ञाय समीडे गुह्यनामभिः ॥ २४ ॥

 

             श्रीब्रह्मोवाच

 

जयोरुगाय भगवन् उरुक्रम नमोऽस्तु ते ।

नमो ब्रह्मण्यदेवाय त्रिगुणाय नमो नमः ॥ २५ ॥

 

नमस्ते पृश्निगर्भाय वेदगर्भाय वेधसे ।

त्रिनाभाय त्रिपृष्ठाय शिपिविष्टाय विष्णवे ॥ २६ ॥

 

त्वमादिरन्तो भुवनस्य मध्यं

             अनन्तशक्तिं पुरुषं यमाहुः ।

कालो भवानाक्षिपतीश विश्वं

         स्रोतो यथान्तः पतितं गभीरम् ॥ २७ ॥

 

त्वं वै प्रजानां स्थिरजंगमानां

          प्रजापतीनामसि सम्भविष्णुः ।

दिवौकसां देव दिवश्च्युतानां

           परायणं नौरिव मज्जतोऽप्सु ॥ २८ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

अष्टमस्कन्धे वामनप्रादुर्भावे सप्तदशोऽध्यायः ॥१७॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!