भागवत अष्टम स्कन्ध षोडश अध्याय (bhagwat 8.16)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 8.16
bhagwat chapter 8.16



              

            श्रीशुक उवाच

 

एवं पुत्रेषु नष्टेषु देवमातादितिस्तदा ।

हृते त्रिविष्टपे दैत्यैः पर्यतप्यद् अनाथवत् ॥ १ ॥

 

एकदा कश्यपस्तस्या आश्रमं भगवान् अगात् ।

निरुत्सवं निरानन्दं समाधेर्विरतश्चिरात् ॥ २ ॥

 

स पत्‍नीं दीनवदनां कृतासनपरिग्रहः ।

सभाजितो यथान्यायं इदमाह कुरूद्वह ॥ ३ ॥

 

अप्यभद्रं न विप्राणां भद्रे लोकेऽधुनाऽऽगतम् ।

न धर्मस्य न लोकस्य मृत्योश्छन्दानुवर्तिनः ॥ ४ ॥

 

अपि वाकुशलं किञ्चिद्‍गृहेषु गृहमेधिनि ।

धर्मस्यार्थस्य कामस्य यत्र योगो ह्ययोगिनाम् ॥ ५ ॥

 

अपि वा अतिथयोऽभ्येत्य कुटुंबासक्तया त्वया ।

गृहादपूजिता याताः प्रत्युत्थानेन वा क्वचित् ॥ ६ ॥

 

गृहेषु येष्वतिथयो नार्चिताः सलिलैरपि ।

यदि निर्यान्ति ते नूनं फेरुराजगृहोपमाः ॥ ७ ॥

 

अप्यग्नयस्तु वेलायां न हुता हविषा सति ।

त्वयोद्विग्नधिया भद्रे प्रोषिते मयि कर्हिचित् ॥ ८ ॥

 

यत्पूजया कामदुघान् याति लोकान् गृहान्वितः ।

ब्राह्मणोऽग्निश्च वै विष्णोः सर्वदेवात्मनो मुखम् ॥ ९ ॥

 

अपि सर्वे कुशलिनः तव पुत्रा मनस्विनि ।

लक्षयेऽस्वस्थमात्मानं भवत्या लक्षणैरहम् ॥ १० ॥

 

               

               अदितिरुवाच

 

भद्रं द्विजगवां ब्रह्मन् धर्मस्यास्य जनस्य च ।

त्रिवर्गस्य परं क्षेत्रं गृहमेधिन् गृहा इमे ॥ ११ ॥

 

अग्नयोऽतिथयो भृत्या भिक्षवो ये च लिप्सवः ।

सर्वं भगवतो ब्रह्मन् अनुध्यानान्न रिष्यति ॥ १२ ॥

 

को नु मे भगवन् कामो न सम्पद्येत मानसः ।

यस्या भवान् प्रजाध्यक्ष एवं धर्मान् प्रभाषते ॥ १३ ॥

 

तवैव मारीच मनःशरीरजाः

          प्रजा इमाः सत्त्वरजस्तमोजुषः ।

समो भवान् तास्वसुरादिषु प्रभो

            तथापि भक्तं भजते महेश्वरः ॥ १४ ॥

 

तस्मादीश भजन्त्या मे श्रेयश्चिन्तय सुव्रत ।

हृतश्रियो हृतस्थानान् सपत्‍नैः पाहि नः प्रभो ॥ १५ ॥

 

परैर्विवासिता साहं मग्ना व्यसनसागरे ।

ऐश्वर्यं श्रीर्यशः स्थानं हृतानि प्रबलैर्मम ॥ १६ ॥

 

यथा तानि पुनः साधो प्रपद्येरन् ममात्मजाः ।

तथा विधेहि कल्याणं धिया कल्याणकृत्तम ॥ १७ ॥

 

              

              श्रीशुक उवाच

 

एवं अभ्यर्थितोऽदित्या कस्तामाह स्मयन्निव ।

अहो मायाबलं विष्णोः स्नेहबद्धं इदं जगत् ॥ १८ ॥

 

क्व देहो भौतिकोऽनात्मा क्व चात्मा प्रकृतेः परः ।

कस्य के पतिपुत्राद्या मोह एव हि कारणम् ॥ १९ ॥

 

उपतिष्ठस्व पुरुषं भगवन्तं जनार्दनम् ।

सर्वभूतगुहावासं वासुदेवं जगद्‍गुरुम् ॥ २० ॥

 

स विधास्यति ते कामान् हरिर्दीनानुकंपनः ।

अमोघा भगवद्‍भक्तिः न इतरेति मतिर्मम ॥ २१ ॥

 

               अदितिरुवाच

 

केनाहं विधिना ब्रह्मन् उपस्थास्ये जगत्पतिम् ।

यथा मे सत्यसंकल्पो विदध्यात् स मनोरथम् ॥ २२ ॥

 

आदिश त्वं द्विजश्रेष्ठ विधिं तदुपधावनम् ।

आशु तुष्यति मे देवः सीदन्त्याः सह पुत्रकैः ॥ २३॥

 

              

            कश्यप उवाच

 

एतन्मे भगवान् पृष्टः प्रजाकामस्य पद्मजः ।

यदाह ते प्रवक्ष्यामि व्रतं केशवतोषणम् ॥ २४ ॥

 

फाल्गुनस्यामले पक्षे द्वादशाहं पयोव्रतम् ।

अर्चयेत् अरविन्दाक्षं भक्त्या परमयान्वितः ॥ २५ ॥

 

सिनीवाल्यां मृदालिप्य स्नायात् क्रोडविदीर्णया ।

यदि लभ्येत वै स्रोतसि एतं मंत्रं उदीरयेत् ॥ २६ ॥

 

त्वं देव्यादिवराहेण रसायाः स्थानमिच्छता ।

उद्‌धृतासि नमस्तुभ्यं पाप्मानं मे प्रणाशय ॥ २७ ॥

 

निर्वर्तितात्मनियमो देवं अर्चेत् समाहितः ।

अर्चायां स्थण्डिले सूर्ये जले वह्नौ गुरौ अपि ॥ २८ ॥

 

नमस्तुभ्यं भगवते पुरुषाय महीयसे ।

सर्वभूतनिवासाय वासुदेवाय साक्षिणे ॥ २९ ॥

 

नमोऽव्यक्ताय सूक्ष्माय प्रधानपुरुषाय च ।

चतुर्विंशद्‍गुणज्ञाय गुणसंख्यानहेतवे ॥ ३० ॥

 

नमो द्विशीर्ष्णे त्रिपदे चतुःश्रृंगाय तन्तवे ।

सप्तहस्ताय यज्ञाय त्रयीविद्यात्मने नमः ॥ ३१ ॥

 

नमः शिवाय रुद्राय नमः शक्तिधराय च ।

सर्वविद्याधिपतये भूतानां पतये नमः ॥ ३२ ॥

 

नमो हिरण्यगर्भाय प्राणाय जगदात्मने ।

योगैश्वर्यशरीराय नमस्ते योगहेतवे ॥ ३३ ॥

 

नमस्ते आदिदेवाय साक्षिभूताय ते नमः ।

नारायणाय ऋषये नराय हरये नमः ॥ ३४ ॥

 

नमो मरकतश्याम वपुषेऽधिगतश्रिये ।

केशवाय नमस्तुभ्यं नमस्ते पीतवाससे ॥ ३५ ॥

 

त्वं सर्ववरदः पुंसां वरेण्य वरदर्षभ ।

अतस्ते श्रेयसे धीराः पादरेणुं उपासते ॥ ३६ ॥

 

अन्ववर्तन्त यं देवाः श्रीश्च तत्पादपद्मयोः ।

स्पृहयन्त इवामोदं भगवान् मे प्रसीदताम् ॥ ३७ ॥

 

एतैः मंत्रैः हृर्हृषीकेशं आवाहनपुरस्कृतम् ।

अर्चयेत् श्रद्धया युक्तः पाद्योपस्पर्शनादिभिः ॥ ३८ ॥

 

अर्चित्वा गन्धमाल्याद्यैः पयसा स्नपयेद्विभुम्।

वस्त्रोपवीताभरण   पाद्योपस्पर्शनैस्ततः ।

गन्धधूपादिभिश्चार्चेद् द्वादशाक्षरविद्यया ॥ ३९ ॥

 

श्रृतं पयसि नैवेद्यं शाल्यन्नं विभवे सति ।

ससर्पिः सगुडं दत्त्वा जुहुयान् मूलविद्यया ॥ ४० ॥

 

निवेदितं तद्‍भक्ताय दद्याद्‍भुञ्जीत वा स्वयम् ।

दत्त्वाऽऽचमनमर्चित्वा तांबूलं च निवेदयेत् ॥ ४१ ॥

 

जपेत् अष्टोत्तरशतं स्तुवीत स्तुतिभिः प्रभुम् ।

कृत्वा प्रदक्षिणं भूमौ प्रणमेद् दण्डवन्मुदा ॥ ४२ ॥

 

कृत्वा शिरसि तच्छेषां देवं उद्वासयेत् ततः ।

द्व्यवरान् भोजयेद् विप्रान् पायसेन यथोचितम् ॥ ४३ ॥

 

भुञ्जीत तैरनुज्ञातः सेष्टः शेषं सभाजितैः ।

ब्रह्मचार्यथ तद् रात्र्यां श्वो भूते प्रथमेऽहनि ॥ ४४ ॥

 

स्नातः शुचिर्यथोक्तेन विधिना सुसमाहितः ।

पयसा स्नापयित्वार्चेद् यावद् व्रतसमापनम् ॥ ४५ ॥

 

पयोभक्षो व्रतमिदं चरेत् विष्णु अर्चनादृतः ।

पूर्ववत् जुहुयादग्निं ब्राह्मणांश्चापि भोजयेत् ॥ ४६ ॥

 

एवं तु अहः अहः कुर्याद् द्वादशाहं पयोव्रतम् ।

हरेः आराधनं होमं अर्हणं द्विजतर्पणम् ॥ ४७ ॥

 

प्रतिपत्-दिनं आरभ्य यावत् शुक्लत्रयोदशीम् ।

ब्रह्मचर्यमधःस्वप्नं स्नानं त्रिषवणं चरेत् ॥ ४८ ॥

 

वर्जयेत् असद् आलापं भोगान् उच्चावचान् तथा ।

अहिंस्रः सर्वभूतानां वासुदेवपरायणः ॥ ४९ ॥

 

त्रयोदश्यां अथो विष्णोः स्नपनं पञ्चकैर्विभोः ।

कारयेत् शास्त्रदृष्टेन विधिना विधिकोविदैः ॥ ५० ॥

 

पूजां च महतीं कुर्यात् वित्त शाठ्य विवर्जितः ।

चरुं निरूप्य पयसि शिपिविष्टाय विष्णवे ॥ ५१ ॥

 

श्रृतेन  तेन  पुरुषं   यजेत  सुसमाहितः ।

नैवेद्यं चातिगुणवद् दद्यात् पुरुषतुष्टिदम् ॥ ५२ ॥

 

आचार्यं ज्ञानसम्पन्नं वस्त्राभरणधेनुभिः ।

तोषयेत् ऋत्विजश्चैव तद् विद्धि आराधनं हरेः ॥ ५३ ॥

 

भोजयेत् तान्गुणवता सदन्नेन शुचिस्मिते ।

अन्यांश्च ब्राह्मणान् शक्त्या ये च तत्र समागताः ॥ ५४ ॥

 

दक्षिणां गुरवे दद्याद् ऋत्विग्भ्यश्च यथार्हतः ।

अन्नाद्येन अश्वपाकांश्च प्रीणयेत् समुपागतान् ॥ ५५ ॥

 

भुक्तवत्सु च सर्वेषु दीनान्ध कृपणादिषु ।

विष्णोस्तत् प्रीणनं विद्वान् भुञ्जीत सह बन्धुभिः ॥ ५६ ॥

 

नृत्यवादित्रगीतैश्च स्तुतिभिः स्वस्तिवाचकैः ।

कारयेत् तत्कथाभिश्च पूजां भगवतोऽन्वहम् ॥ ५७ ॥

 

एतत् पयोव्रतं नाम पुरुषाराधनं परम् ।

पितामहेनाभिहितं मया ते समुदाहृतम् ॥ ५८ ॥

 

त्वं चानेन महाभागे सम्यक् चीर्णेन केशवम् ।

आत्मना शुद्धभावेन नियतात्मा भजाव्ययम् ॥ ५९ ॥

 

अयं वै सर्वयज्ञाख्यः सर्वव्रतमिति स्मृतम् ।

तपःसारं इदं भद्रे दानं च ईश्वरतर्पणम् ॥ ६० ॥

 

ते एव नियमाः साक्षात् ते एव च यमोत्तमाः ।

तपो दानं व्रतं यज्ञो येन तुष्यति अधोक्षजः ॥ ६१ ॥

 

तस्मात् एतद्व्रतं भद्रे प्रयता श्रद्धयाचर ।

भगवान् परितुष्टस्ते वरानाशु विधास्यति ॥ ६२ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

       अष्टमस्कन्धे अदिति पयोव्रतकथनं

          नाम षोडशोऽध्यायः ॥१६॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!