भागवत अष्टम स्कन्ध चतुर्दश अध्याय (bhagwat 8.14)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 8.14
bhagwat chapter 8.14




             

              श्रीराजोवाच

 

मन्वन्तरेषु भगवन् यथा मन्वादयस्त्विमे ।

यस्मिन्कर्मणि ये येन नियुक्ताः तद् वदस्व मे ॥ १ ॥

 

              

             श्रीऋषिरुवाच

 

मनवो  मनुपुत्राश्च  मुनयश्च  महीपते ।

इन्द्राः सुरगणाश्चैव सर्वे पुरुषशासनाः ॥ २ ॥

 

यज्ञादयो याः कथिताः पौरुष्यस्तनवो नृप ।

मन्वादयो जगद् यात्रां नयन्त्याभिः प्रचोदिताः ॥ ३ ॥

 

चतुर्युगान्ते कालेन ग्रस्तान् श्रुतिगणान्यथा ।

तपसा ऋषयोऽपश्यन् यतो धर्मः सनातनः ॥ ४ ॥

 

ततो धर्मं चतुष्पादं मनवो हरिणोदिताः ।

युक्ताः सञ्चारयन्ति अद्धा स्वे स्वे काले महीं नृप ॥ ५ ॥

 

पालयन्ति प्रजापाला यावदन्तं विभागशः ।

यज्ञभागभुजो देवा ये च तत्र अन्विताश्च तैः ॥ ६ ॥

 

इन्द्रो भगवता दत्तां त्रैलोक्यश्रियमूर्जिताम् ।

भुञ्जानः पाति लोकान् त्रीन् कामं लोके प्रवर्षति ॥ ७ ॥

 

ज्ञानं चानुयुगं ब्रूते हरिः सिद्धस्वरूपधृक् ।

ऋषिरूपधरः कर्म योगं योगेशरूपधृक् ॥ ८ ॥

 

सर्गं प्रजेशरूपेण दस्यून् हन्यात् स्वराड्वपुः ।

कालरूपेण सर्वेषां अभावाय पृथग्गुणः ॥ ९ ॥

 

स्तूयमानो जनैरेभिः मायया नामरूपया ।

विमोहितात्मभिर्नाना दर्शनैर्न च दृश्यते ॥ १० ॥

 

एतत्कल्पविकल्पस्य प्रमाणं परिकीर्तितम् ।

यत्र मन्वन्तराण्याहुः चतुर्दश पुराविदः ॥ ११ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

       अष्टमस्कन्धे चतुर्दशोऽध्यायः ॥ १४ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!