भागवत अष्टम स्कन्ध द्वादश अध्याय (bhagwat 8.12)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 8.12
bhagwat chapter 8.12




           श्रीबादरायणिरुवाच

 

वृषध्वजो निशम्येदं योषिद् रूपेण दानवान् ।

मोहयित्वा सुरगणान् हरिः सोममपाययत् ॥ १ ॥

 

वृषमारुह्य गिरिशः सर्वभूतगणैर्वृतः ।

सह देव्या ययौ द्रष्टुं यत्रास्ते मधुसूदनः ॥ २ ॥

 

सभाजितो भगवता सादरं सोमया भवः ।

सूपविष्ट उवाचेदं प्रतिपूज्य स्मयन्हरिम् ॥ ३ ॥

 

           श्रीमहादेव उवाच

 

देवदेव जगद्व्यापिन् जगदीश जगन्मय ।

सर्वेषामपि भावानां त्वमात्मा हेतुरीश्वरः ॥ ४ ॥

 

आद्यन्तौ अस्य यन्मध्यं इदं अन्यदहं बहिः ।

यतोऽव्ययस्य नैतानि तत्सत्यं ब्रह्म चिद्‍भवान् ॥ ५ ॥

 

तवैव चरणाम्भोजं श्रेयस्कामा निराशिषः ।

विसृज्योभयतः संगं मुनयः समुपासते ॥ ६ ॥

 

त्वं ब्रह्म पूर्णममृतं विगुणं विशोकं

        आनन्दमात्रमविकारमनन्यदन्यत् ।

विश्वस्य हेतुरुदयस्थितिसंयमानां

          आत्मेश्वरश्च तदपेक्षतयानपेक्षः ॥ ७ ॥

 

एकस्त्वमेव सदसद् द्वयमद्वयं च

       स्वर्णं कृताकृतमिवेह न वस्तुभेदः ।

अज्ञानतस्त्वयि जनैर्विहितो विकल्पो

     यस्माद् गुणव्यतिकरो निरुपाधिकस्य ॥ ८ ॥

 

त्वां ब्रह्म केचिदवयन्त्युत धर्ममेके

          एके परं सदसतोः पुरुषं परेशम् ।

अन्येऽवयन्ति नवशक्तियुतं परं त्वां

         केचिन्महापुरुषमव्ययमात्मतन्त्रम् ॥ ९ ॥

 

नाहं परायुरृषयो न मरीचिमुख्या

       जानन्ति यद्विरचितं खलु सत्त्वसर्गाः ।

यन्मायया मुषितचेतस ईश दैत्य

         मर्त्यादयः किमुत शश्वदभद्रवृत्ताः ॥ १० ॥

 

स त्वं समीहितमदः स्थितिजन्मनाशं

         भूतेहितं च जगतो भवबन्धमोक्षौ ।

वायुर्यथा विशति खं च चराचराख्यं

          सर्वं तदात्मकतयावगमोऽवरुन्त्से ॥ ११ ॥

 

अवतारा मया दृष्टा रममाणस्य ते गुणैः ।

सोऽहं तद् द्रष्टुमिच्छामि यत्ते योषिद् वपुर्धृतम् ॥ १२ ॥

 

येन सम्मोहिता दैत्याः पायिताश्चामृतं सुराः ।

तद् दिदृक्षव आयाताः परं कौतूहलं हि नः ॥ १३ ॥

 

               श्रीशुक उवाच

 

एवं अभ्यर्थितो विष्णुः भगवान् शूलपाणिना ।

 

प्रहस्य भावगम्भीरं गिरिशं प्रत्यभाषत ॥ १४ ॥

 

              श्रीभगवानुवाच

 

कौतूहलाय दैत्यानां योषिद्वेषो मया कृतः ।

पश्यता सुरकार्याणि गते पीयूषभाजने ॥ १५ ॥

 

तत्तेऽहं दर्शयिष्यामि दिदृक्षोः सुरसत्तम ।

कामिनां बहु मन्तव्यं संकल्पप्रभवोदयम् ॥ १६ ॥

 

               श्रीशुक उवाच

 

इति ब्रुवाणो भगवान् तत्रैवान्तरधीयत ।

सर्वतश्चारयन् चक्षुः भव आस्ते सहोमया ॥ १७ ॥

 

ततो ददर्शोपवने वरस्त्रियं

            विचित्रपुष्पारुणपल्लवद्रुमे ।

विक्रीडतीं कन्दुकलीलया लसद्

          दुकूलपर्यस्तनितम्बमेखलाम् ॥ १८ ॥

 

आवर्तनोद्वर्तनकम्पितस्तन

              प्रकृष्टहारोरुभरैः पदे पदे ।

प्रभज्यमानामिव मध्यतश्चलउ

            पदप्रवालं नयतीं ततस्ततः ॥ १९ ॥

 

दिक्षु भ्रमत्कन्दुकचापलैर्भृशं

          प्रोद्विग्नतारायतलोललोचनाम् ।

स्वकर्णविभ्राजितकुण्डलोल्लसत्

        कपोलनीलालकमण्डिताननाम् ॥ २० ॥

 

श्लथद् दुकूलं कबरीं च विच्युतां

           सन्नह्यतीं वामकरेण वल्गुना ।

विनिघ्नतीमन्यकरेण कन्दुकं

          विमोहयन्तीं जगदात्ममायया ॥ २१ ॥

 

तां वीक्ष्य देव इति कन्दुकलीलयेषद्

       व्रीडास्फुटस्मितविसृष्टकटाक्षमुष्टः ।

स्त्रीप्रेक्षणप्रतिसमीक्षणविह्वलात्मा

     नात्मानमन्तिक उमां स्वगणांश्च वेद ॥ २२ ॥

 

तस्याः कराग्रात्स तु कन्दुको यदा

            गतो विदूरं तमनुव्रजत्स्त्रियाः ।

वासः ससूत्रं लघु मारुतोऽहरद्

          भवस्य देवस्य किलानुपश्यतः ॥ २३ ॥

 

एवं तां रुचिरापाङ्‌गीं दर्शनीयां मनोरमाम् ।

दृष्ट्वा तस्यां मनश्चक्रे विषज्जन्त्यां भवः किल ॥ २४ ॥

 

तयापहृतविज्ञानः        तत्कृतस्मरविह्वलः ।

भवान्या अपि पश्यन्त्या गतह्रीस्तत्पदं ययौ ॥ २५ ॥

 

सा तं आयान्तमालोक्य विवस्त्रा व्रीडिता भृशम् ।

निलीयमाना वृक्षेषु हसन्ती नान्वतिष्ठत ॥ २६ ॥

 

तां अन्वगच्छद् भगवान् भवः प्रमुषितेन्द्रियः ।

कामस्य च वशं नीतः करेणुमिव यूथपः ॥ २७ ॥

 

सोऽनुव्रज्यातिवेगेन गृहीत्वानिच्छतीं स्त्रियम् ।

केशबन्ध उपानीय बाहुभ्यां परिषस्वजे ॥ २८ ॥

 

सोपगूढा भगवता करिणा करिणी यथा ।

इतस्ततः प्रसर्पन्ती विप्रकीर्णशिरोरुहा ॥ २९ ॥

 

आत्मानं मोचयित्वाङ्‌ग सुरर्षभभुजान्तरात् ।

प्राद्रवत्सा पृथुश्रोणी माया देवविनिर्मिता ॥ ३० ॥

 

तस्यासौ पदवीं रुद्रो विष्णोरद्‍भुतकर्मणः ।

प्रत्यपद्यत कामेन वैरिणेव विनिर्जितः ॥ ३१ ॥

 

तस्यानुधावतो रेतः चस्कन्दामोघरेतसः ।

शुष्मिणो यूथपस्येव वासितामनुधावतः ॥ ३२ ॥

 

यत्र यत्रापतन् मह्यां रेतस्तस्य महात्मनः ।

तानि रूप्यस्य हेम्नश्च क्षेत्राण्यासन् महीपते ॥ ३३ ॥

 

सरित्सरःसु शैलेषु वनेषु उपवनेषु च ।

यत्र क्व चासन् ऋषयः तत्र सन्निहितो हरः ॥ ३४ ॥

 

स्कन्ने रेतसि सोऽपश्यत् आत्मानं देवमायया ।

जडीकृतं नृपश्रेष्ठ सन्न्यवर्तत कश्मलात् ॥ ३५ ॥

 

अथ अवगतमाहात्म्य आत्मनो जगदात्मनः ।

अपरिज्ञेयवीर्यस्य न मेने तदु हाद्‍भुतम् ॥ ३६ ॥

 

तमविक्लवमव्रीडं आलक्ष्य मधुसूदनः ।

उवाच परमप्रीतो बिभ्रत् स्वां पौरुषीं तनुम् ॥ ३७ ॥

 

                श्रीभगवानुवाच

 

दिष्ट्या त्वं विबुधश्रेष्ठ स्वां निष्ठां आत्मना स्थितः ।

यन्मे स्त्रीरूपया स्वैरं मोहितोऽप्यङ्‌ग मायया ॥ ३८ ॥

 

को नु मेऽतितरेन्मायां विषक्तस्त्वदृते पुमान् ।

तान् तान् विसृजतीं भावान् दुस्तरामकृतात्मभिः ॥ ३९ ॥

 

सेयं गुणमयी माया न त्वां अभिभविष्यति ।

मया समेता कालेन कालरूपेण भागशः ॥ ४० ॥

 

                श्रीशुक उवाच

 

एवं भगवता राजन् श्रीवत्सांकेन सत्कृतः ।

आमंत्र्य तं परिक्रम्य सगणः स्वालयं ययौ ॥ ४१ ॥

 

आत्मांशभूतां तां मायां भवानीं भगवान् भवः ।

शंसतां ऋषिमुख्यानां प्रीत्याचष्टाथ भारत ॥ ४२ ॥

 

अयि व्यपश्यस्त्वमजस्य मायां

                 परस्य पुंसः परदेवतायाः ।

अहं कलानां ऋषभो विमुह्ये

             ययावशोऽन्ये किमुतास्वतंत्राः ॥ ४३ ॥

 

यं मां अपृच्छस्त्वमुपेत्य योगात्

               समासहस्रान्त उपारतं वै ।

स एष साक्षात्पुरुषः पुराणो

           न यत्र कालो विशते न वेदः ॥ ४४ ॥

 

              श्रीशुक उवाच

 

इति तेऽभिहितस्तात विक्रमः शारंगधन्वनः ।

सिन्धोर्निर्मथने येन धृतः पृष्ठे महाचलः ॥ ४५ ॥

 

एतन्मुहुः कीर्तयतोऽनुश्रृण्वतो

       न रिष्यते जातु समुद्यमः क्वचित् ।

यदुत्तमश्लोकगुणानुवर्णनं

             समस्तसंसारपरिश्रमापहम् ॥ ४६ ॥

 

असद् अविषयमङ्‌घ्रिं भावगम्यं प्रपन्नान्

     अमृतममरवर्यानाशयत् सिन्धुमथ्यम्।

कपटयुवतिवेषो मोहयन् यः सुरारीन्

     तमहमुपसृतानां कामपूरं नतोऽस्मि ॥ ४७ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

अष्टमस्कन्धे शंकरमोहनं द्वादशोध्याऽयः ॥ १२ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!