भागवत सप्तम स्कन्ध सप्तम अध्याय (bhagwat 7.7)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 7.7
bhagwat chapter 7.7



           श्रीनारद उवाच

 

एवं दैत्यसुतैः पृष्टो महाभागवतोऽसुरः।

उवाच तान्स्मयमानः स्मरन्मदनुभाषितम् ॥१॥

 

            श्रीप्रह्राद उवाच

 

पितरि प्रस्थितेऽस्माकं तपसे मन्दराचलम्।

युद्धोद्यमं परं चक्रुर्विबुधा दानवान्प्रति ॥२॥

 

पिपीलिकैरहिरिव दिष्ट्या लोकोपतापनः।

पापेन पापोऽभक्षीति वदन्तो वासवादयः ॥३॥

 

तेषामतिबलोद्योगं निशम्यासुरयूथपाः।

वध्यमानाः सुरैर्भीता दुद्रुवुः सर्वतो दिशम् ॥४॥

 

कलत्रपुत्रवित्ताप्तान्गृहान्पशुपरिच्छदान्।

नावेक्ष्यमाणास्त्वरिताः सर्वे प्राणपरीप्सवः ॥५॥

 

व्यलुम्पन्राजशिबिरममरा जयकाङ्क्षिणः।

इन्द्रस्तु राजमहिषीं मातरं मम चाग्रहीत् ॥६॥

 

नीयमानां भयोद्विग्नां रुदतीं कुररीमिव।

यदृच्छयागतस्तत्र देवर्षिर्ददृशे पथि ॥७॥

 

प्राह नैनां सुरपते नेतुमर्हस्यनागसम्।

मुञ्च मुञ्च महाभाग सतीं परपरिग्रहम् ॥८॥

 

            श्रीइन्द्र उवाच

 

आस्तेऽस्या जठरे वीर्यमविषह्यं सुरद्विषः।

आस्यतां यावत्प्रसवं मोक्ष्येऽर्थपदवीं गतः ॥९॥

 

            श्रीनारद उवाच

 

अयं निष्किल्बिषः साक्षान्महाभागवतो महान्।

त्वया न प्राप्स्यते संस्थामनन्तानुचरो बली ॥१०॥

 

इत्युक्तस्तां विहायेन्द्रो देवर्षेर्मानयन्वचः।

अनन्तप्रियभक्त्यैनां परिक्रम्य दिवं ययौ ॥११॥

 

ततो मे मातरमृषिः समानीय निजाश्रमे।

आश्वास्येहोष्यतां वत्से यावत्ते भर्तुरागमः ॥१२॥

 

तथेत्यवात्सीद्देवर्षेरन्तिके साकुतोभया।

यावद्दैत्यपतिर्घोरात्तपसो न न्यवर्तत ॥१३॥

 

ऋषिं पर्यचरत्तत्र भक्त्या परमया सती।

अन्तर्वत्नी स्वगर्भस्य क्षेमायेच्छाप्रसूतये ॥१४॥

 

ऋषिः कारुणिकस्तस्याः प्रादादुभयमीश्वरः।

धर्मस्य तत्त्वं ज्ञानं च मामप्युद्दिश्य निर्मलम् ॥१५॥

 

तत्तु कालस्य दीर्घत्वात्स्त्रीत्वान्मातुस्तिरोदधे।

ऋषिणानुगृहीतं मां नाधुनाप्यजहात्स्मृतिः ॥१६॥

 

भवतामपि भूयान्मे यदि श्रद्दधते वचः।

वैशारदी धीः श्रद्धातः स्त्रीबालानां च मे यथा ॥१७॥

 

जन्माद्याः षडिमे भावा दृष्टा देहस्य नात्मनः।

फलानामिव वृक्षस्य कालेनेश्वरमूर्तिना ॥१८॥

 

आत्मा नित्योऽव्ययः शुद्ध एकः क्षेत्रज्ञ आश्रयः।

अविक्रियः स्वदृघेतुर्व्यापकोऽसङ्ग्यनावृतः ॥१९॥

 

एतैर्द्वादशभिर्विद्वानात्मनो लक्षणैः परैः।

अहं ममेत्यसद्भावं देहादौ मोहजं त्यजेत् ॥२०॥

 

स्वर्णं यथा ग्रावसु हेमकारः

        क्षेत्रेषु योगैस्तदभिज्ञ आप्नुयात्।

क्षेत्रेषु देहेषु तथात्मयोगै-

            रध्यात्मविद्ब्रह्मगतिं लभेत ॥२१॥

 

अष्टौ प्रकृतयः प्रोक्तास्त्रय एव हि तद्गुणाः।

विकाराः षोडशाचार्यैः पुमानेकः समन्वयात् ॥२२॥

 

देहस्तु सर्वसङ्घातो जगत्तस्थुरिति द्विधा।

अत्रैव मृग्यः पुरुषो नेति नेतीत्यतत्त्यजन् ॥२३॥

 

अन्वयव्यतिरेकेण विवेकेनोशतात्मना।

स्वर्गस्थानसमाम्नायैर्विमृशद्भिरसत्वरैः ॥२४॥

 

बुद्धेर्जागरणं स्वप्नः सुषुप्तिरिति वृत्तयः।

ता येनैवानुभूयन्ते सोऽध्यक्षः पुरुषः परः ॥२५॥

 

एभिस्त्रिवर्णैः पर्यस्तैर्बुद्धिभेदैः क्रियोद्भवैः।

स्वरूपमात्मनो बुध्येद्गन्धैर्वायुमिवान्वयात् ॥२६॥

 

एतद्द्वारो हि संसारो गुणकर्मनिबन्धनः।

अज्ञानमूलोऽपार्थोऽपि पुंसः स्वप्न इवार्प्यते ॥२७॥

 

तस्माद्भवद्भिः कर्तव्यं कर्मणां त्रिगुणात्मनाम्।

बीजनिर्हरणं योगः प्रवाहोपरमो धियः ॥२८॥

 

तत्रोपायसहस्राणामयं भगवतोदितः।

यदीश्वरे भगवति यथा यैरञ्जसा रतिः ॥२९॥

 

गुरुशुश्रूषया भक्त्या सर्वलब्धार्पणेन च।

सङ्गेन साधुभक्तानामीश्वराराधनेन च ॥३०॥

 

श्रद्धया तत्कथायां च कीर्तनैर्गुणकर्मणाम्।

तत्पादाम्बुरुहध्यानात्तल्लिङ्गेक्षार्हणादिभिः ॥३१॥

 

हरिः सर्वेषु भूतेषु भगवानास्त ईश्वरः।

इति भूतानि मनसा कामैस्तैः साधु मानयेत् ॥३२॥

 

एवं निर्जितषड्वर्गैः क्रियते भक्तिरीश्वरे।

वासुदेवे भगवति यया संलभ्यते रतिः ॥३३॥

 

निशम्य कर्माणि गुणानतुल्या-

      न्वीर्याणि लीलातनुभिः कृतानि।

यदातिहर्षोत्पुलकाश्रुगद्गदं

       प्रोत्कण्ठ उद्गायति रौति नृत्यति ॥३४॥

 

यदा ग्रहग्रस्त इव क्वचिद्धस-

       त्याक्रन्दते ध्यायति वन्दते जनम्।

मुहुः श्वसन्वक्ति हरे जगत्पते

            नारायणेत्यात्ममतिर्गतत्रपः ॥३५॥

 

तदा पुमान्मुक्तसमस्तबन्धन-

          स्तद्भावभावानुकृताशयाकृतिः।

निर्दग्धबीजानुशयो महीयसा

          भक्तिप्रयोगेण समेत्यधोक्षजम्॥३६॥

 

अधोक्षजालम्भमिहाशुभात्मनः

           शरीरिणः संसृतिचक्रशातनम्।

तद्ब्रह्मनिर्वाणसुखं विदुर्बुधा-

         स्ततो भजध्वं हृदये हृदीश्वरम् ॥३७॥

 

कोऽतिप्रयासोऽसुरबालका हरे-

          रुपासने स्वे हृदि छिद्र वत्सतः।

स्वस्यात्मनः सख्युरशेषदेहिनां

         सामान्यतः किं विषयोपपादनैः ॥३८॥

 

रायः कलत्रं पशवः सुतादयो

             गृहा मही कुञ्जरकोशभूतयः।

सर्वेऽर्थकामाः क्षणभङ्गुरायुषः

       कुर्वन्ति मर्त्यस्य कियत्प्रियं चलाः ॥३९॥

 

एवं हि लोकाः क्रतुभिः कृता अमी

       क्षयिष्णवः सातिशया न निर्मलाः।

तस्माददृष्टश्रुतदूषणं परं

           भक्त्योक्तयेशं भजतात्मलब्धये॥ ४०॥

 

यदर्थ इह कर्माणि विद्वन्मान्यसकृन्नरः।

करोत्यतो विपर्यासममोघं विन्दते फलम् ॥४१॥

 

सुखाय दुःखमोक्षाय सङ्कल्प इह कर्मिणः।

सदाप्नोतीहया दुःखमनीहायाः सुखावृतः ॥४२॥

 

कामान्कामयते काम्यैर्यदर्थमिह पूरुषः।

स वै देहस्तु पारक्यो भङ्गुरो यात्युपैति च ॥४३॥

 

किमु व्यवहितापत्य दारागारधनादयः।

राज्यकोशगजामात्य भृत्याप्ता ममतास्पदाः॥४४॥

 

किमेतैरात्मनस्तुच्छैः सह देहेन नश्वरैः।

अनर्थैरर्थसङ्काशैर्नित्यानन्दरसोदधेः ॥४५॥

 

निरूप्यतामिह स्वार्थः कियान्देहभृतोऽसुराः।

निषेकादिष्ववस्थासु क्लिश्यमानस्य कर्मभिः॥४६॥

 

कर्माण्यारभते देही देहेनात्मानुवर्तिना।

कर्मभिस्तनुते देहमुभयं त्वविवेकतः ॥४७॥

 

तस्मादर्थाश्च कामाश्च धर्माश्च यदपाश्रयाः।

भजतानीहयात्मानमनीहं हरिमीश्वरम् ॥४८॥

 

सर्वेषामपि भूतानां हरिरात्मेश्वरः प्रियः।

भूतैर्महद्भिः स्वकृतैः कृतानां जीवसंज्ञितः ॥४९॥

 

देवोऽसुरो मनुष्यो वा यक्षो गन्धर्व एव वा।

भजन्मुकुन्दचरणं स्वस्तिमान्स्याद्यथा वयम् ॥५०॥

 

नालं द्विजत्वं देवत्वमृषित्वं वासुरात्मजाः।

प्रीणनाय मुकुन्दस्य न वृत्तं न बहुज्ञता ॥५१॥

 

न दानं न तपो नेज्या न शौचं न व्रतानि च।

प्रीयतेऽमलया भक्त्या हरिरन्यद्विडम्बनम् ॥५२॥

 

ततो हरौ भगवति भक्तिं कुरुत दानवाः।

आत्मौपम्येन सर्वत्र सर्वभूतात्मनीश्वरे ॥५३॥

 

दैतेया यक्षरक्षांसि स्त्रियः शूद्रा व्रजौकसः।

खगा मृगाः पापजीवाः सन्ति ह्यच्युततां गताः ॥५४॥

 

एतावानेव लोकेऽस्मिन्पुंसः स्वार्थः परः स्मृतः।

एकान्तभक्तिर्गोविन्दे यत्सर्वत्र तदीक्षणम् ॥५५॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

   सप्तमस्कन्धे प्रह्लादानुचरिते दैत्यपुत्रानुशासनं

            नाम सप्तमोऽध्यायः॥७॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!