भागवत सप्तम स्कन्ध षष्टम अध्याय (bhagwat 7.6)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 7.6
bhagwat chapter 7.6



             प्रह्लाद उवाच

 

कौमार आचरेत्प्राज्ञो धर्मान् भागवतानिह ।

दुर्लभं मानुषं जन्म तदप्यध्रुवमर्थदम् ॥ १ ॥

 

यथा हि पुरुषस्येह विष्णोः पादोपसर्पणम् ।

यदेष सर्वभूतानां प्रिय आत्मेश्वरः सुहृत् ॥ २ ॥

 

सुखं ऐन्द्रियकं दैत्या देहयोगेन देहिनाम् ।

सर्वत्र लभ्यते दैवाद् यथा दुःखमयत्‍नतः ॥ ३ ॥

 

तत्प्रयासो न कर्तव्यो यत आयुर्व्ययः परम् ।

न तथा विन्दते क्षेमं मुकुन्दचरणाम्बुजम् ॥ ४ ॥

 

ततो यतेत कुशलः क्षेमाय भवमाश्रितः ।

शरीरं पौरुषं यावत् न विपद्येत पुष्कलम् ॥ ५ ॥

 

पुंसो वर्षशतं ह्यायुः तदर्धं चाजितात्मनः ।

निष्फलं यदसौ रात्र्यां शेतेऽन्धं प्रापितस्तमः ॥ ६ ॥

 

मुग्धस्य बाल्ये कौमारे क्रीडतो याति विंशतिः ।

जरया ग्रस्तदेहस्य यात्यकल्पस्य विंशतिः ॥ ७ ॥

 

दुरापूरेण कामेन मोहेन च बलीयसा ।

शेषं गृहेषु सक्तस्य प्रमत्तस्यापयाति हि ॥ ८ ॥

 

को गृहेषु पुमान्सक्तं आत्मानं अजितेन्द्रियः ।

स्नेहपाशैर्दृढैर्बद्धं उत्सहेत विमोचितुम् ॥ ९ ॥

 

को न्वर्थतृष्णां विसृजेत् प्राणेभ्योऽपि य ईप्सितः ।

यं क्रीणात्यसुभिः प्रेष्ठैः तस्करः सेवको वणिक् ॥ १० ॥

 

कथं प्रियाया अनुकम्पितायाः

         सङ्‌गं रहस्यं रुचिरांश्च मन्त्रान् ।

सुहृत्सु तत्स्नेहसितः शिशूनां

             कलाक्षराणामनुरक्तचित्तः ॥ ११ ॥

 

पुत्रान् स्मरंस्ता दुहितॄर्हृदय्या

        भ्रातॄन् स्वसॄर्वा पितरौ च दीनौ ।

गृहान् मनोज्ञोः उपरिच्छदांश्च

         वृत्तीश्च कुल्याः पशुभृत्यवर्गान् ॥ १२ ॥

 

त्यजेत कोशस्कृदिवेहमानः

           कर्माणि लोभादवितृप्तकामः ।

औपस्थ्यजैह्वं बहुमन्यमानः

              कथं विरज्येत दुरन्तमोहः ॥ १३ ॥

 

कुटुम्बपोषाय वियन् निजायुः

             न बुध्यतेऽर्थं विहतं प्रमत्तः ।

सर्वत्र तापत्रयदुःखितात्मा

             निर्विद्यते न स्वकुटुम्बरामः ॥ १४ ॥

 

वित्तेषु नित्याभिनिविष्टचेता

               विद्वांश्च दोषं परवित्तहर्तुः ।

प्रेत्येह चाथाप्यजितेन्द्रियस्तद्

             अशान्तकामो हरते कुटुम्बी ॥ १५ ॥

 

विद्वानपीत्थं दनुजाः कुटुम्बं

        पुष्णन् स्वलोकाय न कल्पते वै ।

यः स्वीयपारक्यविभिन्नभावः

             तमः प्रपद्येत यथा विमूढः ॥ १६ ॥

 

यतो न कश्चित् क्व च कुत्रचिद् वा

           दीनः स्वमात्मानमलं समर्थः ।

विमोचितुं कामदृशां विहार

            क्रीडामृगो यन्निगडो विसर्गः ॥ १७ ॥

 

ततो विदूरात् परिहृत्य दैत्या

             दैत्येषु सङ्‌गं विषयात्मकेषु ।

उपेत नारायणमादिदेवं

           स मुक्तसङ्‌गैः इषितोऽपवर्गः ॥ १८ ॥

 

न ह्यच्युतं प्रीणयतो बह्वायासोऽसुरात्मजाः ।

आत्मत्वात् सर्वभूतानां सिद्धत्वादिह सर्वतः॥ १९ ॥

 

परावरेषु भूतेषु ब्रह्मान्तस्थावरादिषु ।

भौतिकेषु विकारेषु भूतेष्वथ महत्सु च ॥ २० ॥

 

गुणेषु गुणसाम्ये च गुणव्यतिकरे तथा ।

एक एव परो ह्यात्मा भगवान् ईश्वरोऽव्ययः ॥ २१ ॥

 

प्रत्यगात्मस्वरूपेण दृश्यरूपेण च स्वयम् ।

व्याप्यव्यापकनिर्देश्यो ह्यनिर्देश्योऽविकल्पितः ॥ २२ ॥

 

केवलानुभवानन्द स्वरूपः परमेश्वरः ।

माययान्तर्हितैश्वर्य ईयते गुणसर्गया ॥ २३ ॥

 

तस्मात्सर्वेषु भूतेषु दयां कुरुत सौहृदम् ।

आसुरं भावमुन्मुच्य यया तुष्यत्यधोक्षजः ॥ २४ ॥

 

तुष्टे च तत्र किमलभ्यमनन्त आद्ये

     किं तैर्गुणव्यतिकरादिह ये स्वसिद्धाः ।

धर्मादयः किमगुणेन च काङ्‌क्षितेन

          सारंजुषां चरणयोरुपगायतां नः ॥ २५ ॥

 

धर्मार्थकाम इति योऽभिहितस्त्रिवर्ग

     ईक्षा त्रयी नयदमौ विविधा च वार्ता ।

मन्ये तदेतदखिलं निगमस्य सत्यं

      स्वात्मार्पणं स्वसुहृदः परमस्य पुंसः ॥ २६ ॥

 

ज्ञानं तदेतदमलं दुरवापमाह

        नारायणो नरसखः किल नारदाय ।

एकान्तिनां भगवतः तदकिञ्चनानां

   पादारविन्द रजसाऽऽप्लुतदेहिनां स्यात् ॥ २७ ॥

 

श्रुतं एतन्मया पूर्वं ज्ञानं विज्ञानसंयुतम् ।

धर्मं भागवतं शुद्धं नारदाद् देवदर्शनात् ॥ २८ ॥

 

             श्रीदैत्यपुत्रा ऊचुः

 

प्रह्राद त्वं वयं चापि नर्तेऽन्यं विद्महे गुरुम् ।

एताभ्यां गुरुपुत्राभ्यां बालानामपि हीश्वरौ ॥ २९ ॥

 

बालस्यान्तःपुरस्थस्य महत्सङ्‌गो दुरन्वयः ।

छिन्धि नः संशयं सौम्य स्यात् चेत् विश्रम्भकारणम् ॥ ३० ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

   सप्तमस्कन्धे प्रह्रादचरिते षष्ठोऽध्यायः ॥ ६ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!