भागवत सप्तम स्कन्ध पञ्चम अध्याय ( bhagwat 7.5 )

SOORAJ KRISHNA SHASTRI
0

 

bhagwat chapter 7.5
bhagwat chapter 7.5


            श्रीनारद उवाच

 

पौरोहित्याय भगवान्वृतः काव्यः किलासुरैः।

षण्डामर्कौ सुतौ तस्य दैत्यराजगृहान्तिके ॥१॥

 

तौ राज्ञा प्रापितं बालं प्रह्लादं नयकोविदम्।

पाठयामासतुः पाठ्यानन्यांश्चासुरबालकान् ॥२॥

 

यत्तत्र गुरुणा प्रोक्तं शुश्रुवेऽनुपपाठ च।

न साधु मनसा मेने स्वपरासद्ग्रहाश्रयम् ॥३॥

 

एकदासुरराट्पुत्रमङ्कमारोप्य     पाण्डव।

पप्रच्छ कथ्यतां वत्स मन्यते साधु यद्भवान् ॥४॥

 

           श्रीप्रह्लाद उवाच

 

तत्साधु मन्येऽसुरवर्य देहिनां

           सदा समुद्विग्नधियामसद्ग्रहात्।

हित्वात्मपातं गृहमन्धकूपं

             वनं गतो यद्धरिमाश्रयेत ॥५॥

 

            श्रीनारद उवाच

 

श्रुत्वा पुत्रगिरो दैत्यः परपक्षसमाहिताः।

जहास बुद्धिर्बालानां भिद्यते परबुद्धिभिः ॥६॥

 

सम्यग्विधार्यतां बालो गुरुगेहे द्विजातिभिः।

विष्णुपक्षैः प्रतिच्छन्नैर्न भिद्येतास्य धीर्यथा ॥७॥

 

गृहमानीतमाहूय प्रह्रादं दैत्ययाजकाः।

प्रशस्य श्लक्ष्णया वाचा समपृच्छन्त सामभिः ॥८॥

 

वत्स प्रह्राद भद्रं ते सत्यं कथय मा मृषा।

बालानति कुतस्तुभ्यमेष बुद्धिविपर्ययः ॥९॥

 

बुद्धिभेदः परकृत उताहो ते स्वतोऽभवत्।

भण्यतां श्रोतुकामानां गुरूणां कुलनन्दन ॥१०॥

 

            श्रीप्रह्राद उवाच

 

परः स्वश्चेत्यसद्ग्राहः पुंसां यन्मायया कृतः।

विमोहितधियां दृष्टस्तस्मै भगवते नमः ॥११॥

 

स यदानुव्रतः पुंसां पशुबुद्धिर्विभिद्यते।

अन्य एष तथान्योऽहमिति भेदगतासती ॥१२॥

 

स एष आत्मा स्वपरेत्यबुद्धिभि-

              र्दुरत्ययानुक्रमणो निरूप्यते।

मुह्यन्ति यद्वर्त्मनि वेदवादिनो

       ब्रह्मादयो ह्येष भिनत्ति मे मतिम् ॥१३॥

 

यथा भ्राम्यत्ययो ब्रह्मन्स्वयमाकर्षसन्निधौ।

तथा मे भिद्यते चेतश्चक्रपाणेर्यदृच्छया ॥१४॥

 

            श्रीनारद उवाच

 

एतावद्ब्राह्मणायोक्त्वा विरराम महामतिः।

तं सन्निभर्त्स्य कुपितः सुदीनो राजसेवकः ॥१५॥

 

आनीयतामरे वेत्रमस्माकमयशस्करः।

कुलाङ्गारस्य दुर्बुद्धेश्चतुर्थोऽस्योदितो दमः ॥१६॥

 

दैतेयचन्दनवने जातोऽयं कण्टकद्रुमः।

यन्मूलोन्मूलपरशोर्विष्णोर्नालायितोऽर्भकः ॥१७॥

 

इति तं विविधोपायैर्भीषयंस्तर्जनादिभिः।

प्रह्रादं ग्राहयामास त्रिवर्गस्योपपादनम् ॥१८॥

 

तत एनं गुरुर्ज्ञात्वा ज्ञातज्ञेयचतुष्टयम्।

दैत्येन्द्रं दर्शयामास मातृमृष्टमलङ्कृतम् ॥१९॥

 

पादयोः पतितं बालं प्रतिनन्द्याशिषासुरः।

परिष्वज्य चिरं दोर्भ्यां परमामाप निर्वृतिम् ॥२०॥

 

आरोप्याङ्कमवघ्राय मूर्धन्यश्रुकलाम्बुभिः।

आसिञ्चन्विकसद्वक्त्रमिदमाह युधिष्ठिर ॥२१॥

 

           हिरण्यकशिपुरुवाच

 

प्रह्रादानूच्यतां तात स्वधीतं किञ्चिदुत्तमम्।

कालेनैतावतायुष्मन्यदशिक्षद्गुरोर्भवान् ॥२२॥

 

             श्रीप्रह्राद उवाच

 

श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम्।

अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥२३॥

 

इति पुंसार्पिता विष्णौ भक्तिश्चेन्नवलक्षणा।

क्रियेत भगवत्यद्धा तन्मन्येऽधीतमुत्तमम् ॥२४॥

 

निशम्यैतत्सुतवचो हिरण्यकशिपुस्तदा।

गुरुपुत्रमुवाचेदं रुषा प्रस्फुरिताधरः ॥२५॥

 

ब्रह्मबन्धो किमेतत्ते विपक्षं श्रयतासता।

असारं ग्राहितो बालो मामनादृत्य दुर्मते ॥२६॥

 

सन्ति ह्यसाधवो लोके दुर्मैत्राश्छद्मवेषिणः।

तेषामुदेत्यघं काले रोगः पातकिनामिव ॥२७॥

 

            श्रीगुरुपुत्र उवाच

 

न मत्प्रणीतं न परप्रणीतं

             सुतो वदत्येष तवेन्द्र शत्रो।

नैसर्गिकीयं मतिरस्य राज-

     न्नियच्छ मन्युं कददाः स्म मा नः ॥२८॥

 

             श्रीनारद उवाच

 

गुरुणैवं प्रतिप्रोक्तो भूय आहासुरः सुतम्।

न चेद्गुरुमुखीयं ते कुतोऽभद्रा सती मतिः ॥२९॥

 

             श्रीप्रह्राद उवाच

मतिर्न कृष्णे परतः स्वतो वा

              मिथोऽभिपद्येत गृहव्रतानाम्।

अदान्तगोभिर्विशतां तमिस्रं

               पुनः पुनश्चर्वितचर्वणानाम् ॥३०॥

 

न ते विदुः स्वार्थगतिं हि विष्णुं

               दुराशया ये बहिरर्थमानिनः।

अन्धा यथान्धैरुपनीयमाना-

            स्तेऽपीशतन्त्र्यामुरुदाम्नि बद्धाः ॥३१॥

 

नैषां मतिस्तावदुरुक्रमाङ्घ्रिं

                 स्पृशत्यनर्थापगमो यदर्थः।

महीयसां पादरजोऽभिषेकं

           निष्किञ्चनानां न वृणीत यावत् ॥३२॥

 

इत्युक्त्वोपरतं पुत्रं हिरण्यकशिपू रुषा।

अन्धीकृतात्मा स्वोत्सङ्गान्निरस्यत महीतले ॥३३॥

 

आहामर्षरुषाविष्टः कषायीभूतलोचनः।

वध्यतामाश्वयं वध्यो निःसारयत नैरृताः ॥३४॥

 

अयं मे भ्रातृहा सोऽयं हित्वा स्वान्सुहृदोऽधमः।

पितृव्यहन्तुः पादौ यो विष्णोर्दासवदर्चति ॥३५॥

 

विष्णोर्वा साध्वसौ किं नु करिष्यत्यसमञ्जसः।

सौहृदं दुस्त्यजं पित्रोरहाद्यः पञ्चहायनः ॥३६॥

 

परोऽप्यपत्यं हितकृद्यथौषधं

            स्वदेहजोऽप्यामयवत्सुतोऽहितः।

छिन्द्यात्तदङ्गं यदुतात्मनोऽहितं

            शेषं सुखं जीवति यद्विवर्जनात् ॥३७॥

 

सर्वैरुपायैर्हन्तव्यः सम्भोजशयनासनैः।

सुहृल्लिङ्गधरः शत्रुर्मुनेर्दुष्टमिवेन्द्रियम् ॥३८॥

 

नैरृतास्ते समादिष्टा भर्त्रा वै शूलपाणयः।

तिग्मदंष्ट्रकरालास्यास्ताम्रश्मश्रुशिरोरुहाः ॥३९॥

 

नदन्तो भैरवं नादं छिन्धि भिन्धीति वादिनः।

आसीनं चाहनन्शूलैः प्रह्रादं सर्वमर्मसु ॥४०॥

 

परे ब्रह्मण्यनिर्देश्ये भगवत्यखिलात्मनि।

युक्तात्मन्यफला आसन्नपुण्यस्येव सत्क्रियाः ॥४१॥

 

प्रयासेऽपहते तस्मिन्दैत्येन्द्रः परिशङ्कितः।

चकार तद्वधोपायान्निर्बन्धेन युधिष्ठिर ॥४२॥

 

दिग्गजैर्दन्दशूकेन्द्रैरभिचारावपातनैः।

मायाभिः सन्निरोधैश्च गरदानैरभोजनैः ॥४३॥

 

हिमवाय्वग्निसलिलैः पर्वताक्रमणैरपि।

न शशाक यदा हन्तुमपापमसुरः सुतम् ॥४४॥

 

चिन्तां दीर्घतमां प्राप्तस्तत्कर्तुं नाभ्यपद्यत।

एष मे बह्वसाधूक्तो वधोपायाश्च निर्मिताः।

तैस्तैद्रोहैरसद्धर्मैर्मुक्तः स्वेनैव तेजसा ॥४५॥

 

वर्तमानोऽविदूरे वै बालोऽप्यजडधीरयम्।

न विस्मरति मेऽनार्यं शुनः शेप इव प्रभुः ॥४६॥

 

अप्रमेयानुभावोऽयमकुतश्चिद्भयोऽमरः।

नूनमेतद्विरोधेन मृत्युर्मे भविता न वा ॥४७॥

 

इति तच्चिन्तया किञ्चिन्म्लानश्रियमधोमुखम्।

शण्डामर्कावौशनसौ विविक्त इति होचतुः ॥४८॥

 

जितं त्वयैकेन जगत्त्रयं भ्रुवो-

            र्विजृम्भणत्रस्तसमस्तधिष्ण्यपम्।

न तस्य चिन्त्यं तव नाथ चक्ष्वहे

           न वै शिशूनां गुणदोषयोः पदम् ॥४९॥

 

इमं तु पाशैर्वरुणस्य बद्ध्वा

             निधेहि भीतो न पलायते यथा।

बुद्धिश्च पुंसो वयसार्यसेवया

               यावद्गुरुर्भार्गव आगमिष्यति ॥५०॥

 

तथेति गुरुपुत्रोक्तमनुज्ञायेदमब्रवीत्।

धर्मो ह्यस्योपदेष्टव्यो राज्ञां यो गृहमेधिनाम् ॥५१॥

 

धर्ममर्थं च कामं च नितरां चानुपूर्वशः।

प्रह्रादायोचतू राजन्प्रश्रितावनताय च ॥५२॥

 

यथा त्रिवर्गं गुरुभिरात्मने उपशिक्षितम्।

न साधु मेने तच्छिक्षां द्वन्द्वारामोपवर्णिताम् ॥५३॥

 

यदाचार्यः परावृत्तो गृहमेधीयकर्मसु।

वयस्यैर्बालकैस्तत्र सोपहूतः कृतक्षणैः ॥५४॥

 

अथ तान्श्लक्ष्णया वाचा प्रत्याहूय महाबुधः।

उवाच विद्वांस्तन्निष्ठां कृपया प्रहसन्निव ॥५५॥

 

ते तु तद्गौरवात्सर्वे त्यक्तक्रीडापरिच्छदाः।

बाला अदूषितधियो द्वन्द्वारामेरितेहितैः ॥५६॥

 

पर्युपासत राजेन्द्र तन्न्यस्तहृदयेक्षणाः।

तानाह करुणो मैत्रो महाभागवतोऽसुरः ॥५७॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

 सप्तमस्कन्धे प्रह्लादानुचरिते पञ्चमोऽध्यायः॥५॥


एक टिप्पणी भेजें

0 टिप्पणियाँ

thanks for a lovly feedback

एक टिप्पणी भेजें (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top