भागवत सप्तम स्कन्ध चतुर्थ अध्याय (bhagwat 7.4)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 7.4
bhagwat chapter 7.4


              नारद उवाच

 

एवं वृतः शतधृतिः हिरण्यकशिपोरथ ।

प्रादात् तत्तपसा प्रीतो वरान् तस्य सुदुर्लभान्॥ १ ॥

 

               ब्रह्मोवाच

 

तातेमे दुर्लभाः पुंसां यान् वृणीषे वरान् मम ।

तथापि वितराम्यङ्‌ग वरान् यदपि दुर्लभान् ॥ २ ॥

 

ततो जगाम भगवान् अमोघानुग्रहो विभुः ।

पूजितोऽसुरवर्येण स्तूयमानः प्रजेश्वरैः ॥ ३ ॥

 

एवं लब्धवरो दैत्यो बिभ्रद् हेममयं वपुः ।

भगवत्यकरोद् द्वेषं भ्रातुर्वधमनुस्मरन् ॥ ४ ॥

 

स विजित्य दिशः सर्वा लोकांश्च त्रीन्महासुरः ।

देवासुरमनुष्येन्द्रान् गन्धर्वगरुडोरगान् ॥ ५ ॥

 

सिद्धचारणविद्याध्रान् ऋषीन् पितृपतीन् मनून् ।

यक्षरक्षःपिशाचेशान् प्रेतभूतपतीनथ ॥ ६ ॥

 

सर्वसत्त्वपतीन्जित्वा वशमानीय विश्वजित् ।

जहार लोकपालानां स्थानानि सह तेजसा ॥ ७ ॥

 

देवोद्यानश्रिया जुष्टं अध्यास्ते स्म त्रिपिष्टपम् ।

महेन्द्रभवनं साक्षात् निर्मितं विश्वकर्मणा ।

त्रैलोक्यलक्ष्म्यायतनं अध्युवासाखिलर्द्धिमत् ॥ ८ ।

 

यत्र विद्रुमसोपाना महामारकता भुवः ।

यत्र स्फाटिककुड्यानि वैदूर्यस्तम्भपङ्‌क्तयः ॥ ९ ॥

 

यत्र चित्रवितानानि पद्मरागासनानि च ।

पयःफेननिभाः शय्या मुक्तादामपरिच्छदाः ॥ १० ॥

 

कूजद्‌भिर्नूपुरैर्देव्यः शब्दयन्त्य इतस्ततः ।

रत्‍नस्थलीषु पश्यन्ति सुदतीः सुन्दरं मुखम् ॥ ११ ॥

 

तस्मिन्महेन्द्रभवने महाबलो

         महामना निर्जितलोक एकराट् ।

रेमेऽभिवन्द्याङ्‌घ्रियुगः सुरादिभिः

            प्रतापितैरूर्जितचण्डशासनः ॥ १२ ॥

 

तमङ्‌ग मत्तं मधुनोरुगन्धिना

          विवृत्तताम्राक्षमशेषधिष्ण्यपाः ।

उपासतोपायनपाणिभिर्विना

         त्रिभिस्तपोयोगबलौजसां पदम् ॥ १३ ॥

 

जगुर्महेन्द्रासनमोजसा स्थितं

             विश्वावसुस्तुम्बुरुरस्मदादयः ।

गन्धर्वसिद्धा ऋषयोऽस्तुवन्मुहुः

           विद्याधरा अप्सरसश्च पाण्डव ॥ १४ ॥

 

स एव वर्णाश्रमिभिः क्रतुभिर्भूरिदक्षिणैः ।

इज्यमानो हविर्भागान् अग्रहीत् स्वेन तेजसा ॥ १५ ॥

 

अकृष्टपच्या तस्यासीत् सप्तद्वीपवती मही ।

तथा कामदुघा गावो नानाश्चर्यपदं नभः ॥ १६ ॥

 

रत्‍नाकराश्च रत्‍नौघान् तत्पत्‍न्यश्चोहुरूर्मिभिः ।

क्षारसीधुघृतक्षौद्र दधिक्षीरामृतोदकाः ॥ १७ ॥

 

शैला द्रोणीभिराक्रीडं सर्वर्तुषु गुणान् द्रुमाः ।

दधार लोकपालानां एक एव पृथग्गुणान् ॥ १८ ॥

 

स इत्थं निर्जितककुब् एकराड् वियान् प्रियान् ।

यथोपजोषं भुञ्जानो नातृप्यद् अजितेन्द्रियः ॥ १९ ॥

 

एवं ऐश्वर्यमत्तस्य दृप्तस्योच्छास्त्रवर्तिनः ।

कालो महान् व्यतीयाय ब्रह्मशापं उपेयुषः ॥ २० ॥

 

तस्योग्रदण्डसंविग्नाः सर्वे लोकाः सपालकाः ।

अन्यत्रालब्धशरणाः शरणं ययुरच्युतम् ॥ २१ ॥

 

तस्यै नमोऽस्तु काष्ठायै यत्रात्मा हरिरीश्वरः ।

यद्‍गत्वा न निवर्तन्ते शान्ताः संन्यासिनोऽमलाः ॥ २२ ॥

 

इति ते संयतात्मानः समाहितधियोऽमलाः ।

उपतस्थुर्हृषीकेशं विनिद्रा वायुभोजनाः ॥ २३ ॥

 

तेषां आविरभूद्वाणी अरूपा मेघनिःस्वना ।

सन्नादयन्ती ककुभः साधूनां अभयङ्‌करी ॥ २४ ॥

 

मा भैष्ट विबुधश्रेष्ठाः सर्वेषां भद्रमस्तु वः ।

मद्दर्शनं हि भूतानां सर्वश्रेयोपपत्तये ॥ २५ ॥

 

ज्ञातमेतस्य दौरात्म्यं दैतेयापसदस्य यत् ।

तस्य शान्तिं करिष्यामि कालं तावत्प्रतीक्षत ॥ २६ ॥

 

यदा देवेषु वेदेषु गोषु विप्रेषु साधुषु ।

धर्मे मयि च विद्वेषः स वा आशु विनश्यति ॥ २७ ॥

 

निर्वैराय प्रशान्ताय स्वसुताय महात्मने ।

प्रह्रादाय यदा द्रुह्येद् हनिष्येऽपि वरोर्जितम् ॥ २८ ॥

 

             नारद उवाच

 

इत्युक्ता लोकगुरुणा तं प्रणम्य दिवौकसः ।

न्यवर्तन्त गतोद्वेगा मेनिरे चासुरं हतम् ॥ २९ ॥

 

तस्य दैत्यपतेः पुत्राश्चत्वारः परमाद्‍भुताः ।

प्रह्रादोऽभून् महांन् तेषां गुणैर्महदुपासकः ॥ ३० ॥

 

ब्रह्मण्यः शीलसम्पन्नः सत्यसन्धो जितेन्द्रियः ।

आत्मवत्सर्वभूतानां एकः प्रियसुहृत्तमः ॥ ३१ ॥

 

दासवत्सन्नतार्याङ्‌घ्रिः पितृवद् दीनवत्सलः ।

भ्रातृवत्सदृशे स्निग्धो गुरुषु ईश्वरभावनः ।

विद्यार्थरूपजन्माढ्यो मानस्तम्भविवर्जितः ॥३२॥

 

नोद्विग्नचित्तो व्यसनेषु निःस्पृहः

           श्रुतेषु दृष्टेषु गुणेष्ववस्तुदृक् ।

 

दान्तेन्द्रियप्राणशरीरधीः सदा

         प्रशान्तकामो रहितासुरोऽसुरः ॥ ३३ ॥

 

यस्मिन्महद्‍गुणा राजन् गृह्यन्ते कविभिर्मुहुः ।

न तेऽधुना पिधीयन्ते यथा भगवतीश्वरे ॥ ३४ ॥

 

यं साधुगाथासदसि रिपवोऽपि सुरा नृप ।

प्रतिमानं प्रकुर्वन्ति किमुतान्ये भवादृशाः ॥ ३५ ॥

 

गुणैरलमसंख्येयै माहात्म्यं तस्य सूच्यते ।

वासुदेवे भगवति यस्य नैसर्गिकी रतिः ॥ ३६ ॥

 

न्यस्तक्रीडनको बालो जडवत् तन्मनस्तया ।

कृष्णग्रहगृहीतात्मा न वेद जगदीदृशम् ॥ ३७ ॥

 

आसीनः पर्यटन् अश्नन् शयानः प्रपिबन् ब्रुवन् ।

नानुसन्धत्त एतानि गोविन्दपरिरम्भितः ॥ ३८ ॥

 

क्वचिद् रुदति वैकुण्ठ चिन्ताशबलचेतनः ।

क्वचिद् हसति तच्चिन्ता ह्लाद उद्‍गायति क्वचित् ॥ ३९ ॥

 

नदति क्वचिद् उत्कण्ठो विलज्जो नृत्यति क्वचित् ।

क्वचित्तद्‍भावनायुक्तः तन्मयोऽनुचकार ह ॥ ४० ॥

 

क्वचिदुत्पुलकस्तूष्णीं आस्ते संस्पर्शनिर्वृतः ।

अस्पन्दप्रणयानन्द सलिलामीलितेक्षणः ॥ ४१ ॥

 

स उत्तमश्लोकपदारविन्दयोः

         निषेवयाकिञ्चनसङ्‌गलब्धया ।

तन्वन् परां निर्वृतिमात्मनो मुहुः

     दुसङ्‌गदीनस्य मनः शमं व्यधात् ॥ ४२ ॥

 

तस्मिन् महाभागवते महाभागे महात्मनि ।

हिरण्यकशिपू राजन् अकरोद् अघमात्मजे ॥ ४३ ॥

 

            युधिष्ठिर उवाच

 

देवर्ष एतदिच्छामो वेदितुं तव सुव्रत ।

यदात्मजाय शुद्धाय पितादात्साधवे ह्यघम् ॥ ४४ ॥

 

पुत्रान् विप्रतिकूलान् स्वान् पितरः पुत्रवत्सलाः ।

उपालभन्ते शिक्षार्थं नैवाघमपरो यथा ॥ ४५ ॥

 

किमुतानुवशान् साधून् तादृशान् गुरुदेवतान् ।

एतत्कौतूहलं ब्रह्मन् अस्माकं विधम प्रभो ।

पितुः पुत्राय यद्द्वेषो मरणाय प्रयोजितः ॥ ४६ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

  सप्तमस्कन्धे प्रह्रादचरिते चतुर्थोऽध्यायः ॥ ४ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!