भागवत सप्तम स्कन्ध द्वितीय अध्याय (bhagwat 7.2)

SOORAJ KRISHNA SHASTRI
By -

bhagwat chapter 7.2
bhagwat chapter 7.2

 


            नारद उवाच

 

भ्रातर्येवं विनिहते हरिणा क्रोडमूर्तिना ।

हिरण्यकशिपं राजन पर्यंतप्यद्रुषा शुचा ॥१॥

 

आह चेदं रुषा घुर्णः सन्दष्ट दशनच्छदः ।

कोपोज्वलदभ्यां चक्षुभ्यां निरीक्षन ध्रुममम्बरम ॥२॥

 

करालदंष्ट्रोग्रदृष्ट्या दुष्प्रेक्ष्यभ्रुकुटीमुखः ।

शुलमुद्यम्य सदसि दानवानिदमब्रवीत ॥३॥

 

भो भो दानवदैतेयाः द्विमूर्धस्त्रक्ष शम्बर ।

शतबाहो हयग्रीव नमुचे पाक इल्वल ॥४॥

 

विप्रचित्ते मम वचः पुलोमन शकुनादयः ।

श्रृणुतानन्तरं सर्व क्रियतामाशु मा चिरम ॥५॥

 

सपत्नैर्घातितःक्षुद्रैर्भ्राता मे दयितः सुहृत ।

पार्ष्णिग्राहेण हरिणा समेनाप्युपधावनैः ॥६॥

 

तस्य त्यक्तस्वभावस्य घृणेर्मायावनौकसः ।

भजन्तं भजमानस्य बालस्येवास्थिरात्मनः ॥७॥

 

मच्छूलाभिन्नग्रीवस्य भुरिणा रुधिरेण वै ।

रुधिरप्रियं तर्पयिष्ये भ्रातरं मे गतव्यथः ॥८॥

 

तस्मिन कुटेऽहिते नष्टे कृत्तमूले वनस्पतौ ।

विटपा इव शुष्यन्ति विष्णुप्राणा दिवौकसः ॥९॥

 

तावद्यात भुवं युयं विप्रक्षत्रसमेधिताम ।

सुदयध्वं तपोयज्ञस्वाध्यायव्रतदानिनः ॥१०॥

 

विष्णूंर्द्विजक्रियामुलो यज्ञो धर्ममयः पुमान ।

देवर्षिपितृभुतानां धर्मस्य च परयणम ॥११॥

 

यत्र यत्र द्विजा गावो वेदा वर्णाश्रमः क्रियाः ।

तं तं जनपदं यात सन्दीपयत वृश्चत ॥१२॥

 

इति ते भुर्तुनिर्देशमादाय शिरसाऽऽदुताः ।

तथा प्रजानां कदनं विदधुः कदनप्रियाः ॥१३॥

 

पुरग्रामव्रजोद्यानक्षेत्रारामा श्रमाकरान ।

खेटवर्वटघोषांश्च ददहुः पत्तनानि च ॥१४॥

 

केचित्खनित्रैर्बिभिदुः सेतुप्राकारगोपुरान ।

आजीव्यांस्चिच्चिदुर्वृक्षान केचित्पशुरपाणयः ।

प्रादहन शरणान्यन्ये प्रजांना ज्वालितोल्मुकैः ॥१५॥

 

एवं विप्रकृते लोके दैत्येन्दरानुचरैर्मुहुः ।

दिवं देवाः परित्यज्य भुवि चेरुरलक्षिताः ॥१६॥

 

हिरण्यकशिपुर्भ्रातुः सम्परेतस्य दुःखितः ।

कृत्वा कटोदकादिनी भ्रातुपुत्रानसान्त्वयत ॥१७॥

 

शकुनिं शम्बरं धृष्टं भूतसन्तापनं वृकम ।

कालनाभं महानाभं हरिश्मश्रुमथोत्कचम ॥१८॥

 

तन्मातरं रुषाभानुं दितिं च जननीं गिरा ।

श्‍लक्ष्णया देशकालज्ञ इदमाह जनेश्वरः ॥१९॥

 

           हिरण्यकशिपुरुवाच

 

अम्बाम्ब हे वधुः पुत्रा वीरं मार्हथ शोचितुम ।

रिपोरभिमुखे श्लाघ्यः शुराणां वध ईप्सितः ॥२०॥

 

भुतानामिह संवाहः प्रपायामिव सुव्रते ।

दैवेनैकत्र नीतानामुन्नीतानं स्वकर्मभिः ॥२१॥

 

नित्य आत्माव्ययःशुद्धः सर्वगः सर्वविप्तरः ।

धत्तेऽसावात्मनो लिंग मायया विसृजन्गुणान ॥२२॥

 

यथा मभसा प्रचलता तरवोऽपि चला इव ।

चक्षुणा भ्राम्यमाणेन दृश्यते चलतीत भूः ॥२३॥

 

एवं गुणैर्भ्राम्यमाणे मनस्यविकलः पुमान ।

याति तत्साम्य्ततां भद्रे ह्यालिंगोलिंगवानिव ॥२४॥

 

एष आत्मविपर्यासो ह्यालिंगेः लिंगभावना ।

एष प्रियाप्रिर्यैर्योगो वियोगः कर्मसंसृतिः ॥२५॥

 

सम्भवश्च विनाशश्च शोकश्च विविधः स्मृतः ।

अविवेक्श्च चिन्ता च विवेकास्मृतिरेव च ॥२६॥

 

अत्राप्युदहरन्तीममितिहासं पुरातनम ।

यमस्य प्रेतबन्धुनां संवादं तं निबोधत ॥२७॥

 

उशीनरेष्वभुद्राचा सुयज्ञ इति विश्रुतः ।

सपत्नैर्निहतो युद्धे ज्ञातयस्तमुपासत ॥२८॥

 

विशीर्णरत्‍नकवचं विभ्रष्टाबह्रणस्रजम ।

शरनिर्भिन्नहृदयं शयानमसृगाविलम ॥२९॥

 

प्रकीर्णकेशं ध्वस्ताक्षं रभसा दष्टदच्छदम ।

रजः कुण्ठमुखाम्भोजं छिन्नायुधभुजं मॄधे ॥३०॥

 

उशीनरेन्द्रं विधिना तथा कृतं

       पतिं महिष्यः प्रसमीक्ष्य दुःखिताः ।

हताः स्म नाथेति करैरुरो भृशं

            घ्नन्त्यो मुहुस्तत्पदयोरुपापतन ॥३१॥

 

रुदत्य उच्चेर्दयितांडघ्रिपंकजं

        सिचंन्त्य अस्त्रैः कुचकुडकुमारुणैः ।

विस्रस्तकेशाभरणाः शुचं नृणां

            सृजन्त्य आक्रन्दनया विलेपिरे ॥३२॥

 

अहो विधात्राकरुणेन नः प्रभो

          भवान प्रणीतो दृदगोचरां दशाम ।

उशीनराणामासि वृत्तिदः पुरा

            कृतोऽधुना येन शुचां विवर्धनः ॥३३॥

 

त्वया कृतज्ञेन वयं महीपते

             कथं विना स्याम सुहृत्तमेन ते ।

तत्रानुयानं तव वीर पादयोः

             शुश्रुषतीनां दिश यत्र यास्यसि ॥३४॥

 

एवं विलपतीनांवै परिगृह्या मृतं पतिम ।

अनिच्छतीनां निर्हारकार्कोऽस्तं संन्यवर्तत ॥३५॥

 

तत्र ह प्रेतबन्धुनामाश्रुत्य परिदेवितम ।

आह तान बालको भुत्वा यमः स्वय्मुपागतः ॥३६॥

 

              यम उवाच

 

अहो अमीषां वयसाधिकानां

         विपश्यतां लोकविधि विमोहः ।

यतो गतस्तत्र गतं मनुष्यं

      स्वयं सधर्मा अपि शोचन्त्यपार्थम ॥३७॥

 

अहो वयं धन्यतमा यदत्र

         त्यक्ता पितृणां न विचिन्तयामः ।

अभक्ष्यमाणा अबला वृकादिभिः

            स रक्षिता रक्षति यो हि नर्भे ॥३८॥

 

य इच्छयेशः सृजतीदमव्ययो

            य एव रक्षत्यवलुम्पते च यः ।

तस्याबलाः क्रीडनमाहुरेशितु-

               श्चराचरं निग्रहसंग्रेहे प्रभुः ॥३९॥

 

पथि च्युतं तिष्ठति दिष्टरक्षितं

            गृहे स्थितं तद्विहतं विनश्यति ।

जीवत्यनाथोऽपि तदीक्षितो वने

         गृहेऽपि गुप्तोऽस्य हतो न जीवति ॥४०॥

 

भुतानि तैस्तैर्निजयोनिकर्मभि-

          र्भवन्ति काले न भवन्ति सर्वशः ।

न तत्र हात्मा प्रकृतावपि स्थित-

             स्तस्या गुणैरन्यतमो निबध्यते ॥४१॥

 

इदं शरीरं पुरुषस्य मोहजं

             यथा पृथग्भीतिकमीयते गृहम ।

यथौदकैः पार्थिवतैजसैर्जनः

           कालेनःजातो विकृतो विनश्यति ॥४२॥

 

यथानलो दारुषु भिन्न ईयते

           यथानिलो देहगतः पृथक स्थितः ।

यथा नभः सर्वगतं स सज्जते

              तथा पुमान सर्वगुणाश्रयः परः ॥४३॥

 

सुयज्ञो नन्वयं शेते मुढा यमनुशोचथ ।

यः श्रोता योऽनुवक्तेह स न दृश्येत कर्हिचित् ॥४४॥

 

न श्रोता नानुवक्तायं मुख्योऽप्यत्र महानसुः ।

यस्त्विहेन्द्रियवानात्मा स चान्यः प्राणदेहयोः ॥४५॥

 

भुतेन्द्रियमनोलिंगन देहानुच्चावचान विभूः ।

भजत्युत्सृजति ह्यान्यस्तच्चपि स्वेन तेजसा ॥४६॥

 

यावाल्लिंगन्वितो ह्यात्मा तावत कर्म निबन्धनम् ।

ततो विपर्ययः क्लेशो मायायोगोऽनुवर्तते ॥४७॥

 

वितथाभिनिवेशोऽयं यद गुणैष्वर्थदृग्वचः ।

यथा मनोरथः स्वप्नः सर्वमैन्द्रियकं मृषा ॥४८॥

 

अथ नित्यमनित्यं वा नेह शोचन्ति तद्विदः ।

नान्यथा शक्यते कर्तृं स्वभावः शोचतामिति ॥४९॥

 

लुब्धको विपिने कश्चित्पक्षिणां निर्मितोऽन्तकः ।

वितत्य जालं विदधे तत्र तत्र प्रलोभयन ॥५०॥

 

कुलिंगमिथुनं तत्र विचरत्समदृश्यत ।

तयोः कुलिंगीं सहसा लुब्धकेन प्रलोभिता ॥५१॥

 

सासज्जत शिचस्तन्त्यां महिषी कालयन्त्रिता ।

कुलिंगस्तां तथाऽऽपन्नां निरीक्ष्य भृशदुःखितः ।

स्नेहादकल्पः कृपणः कृपणां पर्यदेवयतः ॥५२॥

 

अहो अकरुणो देवः स्त्रियाऽऽकरुणया विभुः ।

कृपणं मानुशोचन्त्त्या दीनया किं करिष्यति ॥५३॥

 

कामं नयतु मां देवः किमर्धेनात्मनो हि मे ।

दीनेन जीवता दुःखमनेन विधुरायुषा ॥५४॥

 

कथं त्वजातपक्षांस्तान मातृहीनाना बिभर्म्यहम ।

मन्दभाग्यः प्रतीक्षन्ते नीडे मे मातरं प्रजाः ॥५५॥

 

एवं कुलिंगं विलपन्तमारात

              प्रिया वियोगातुरमश्रुकण्ठम् ।

स एव तं शाकुनिकः शरेण

            विव्याध कालप्रहितो विलीनः ॥५६॥

 

एवं युयमपश्यन्त्य आत्मापायमबुद्धयाः ।

नैनं प्राप्स्यथ शोचन्त्यः पतिं वर्षशतैरपि ॥५७॥

 

           हिरण्यकशिपुरुवाच

 

बाल एवं प्रवदति सर्वे विस्मितचेतसः ।

ज्ञातयो मेनिरे सर्वमनित्यमयथोत्थितम ॥५८॥

 

यम एतदुपाख्याय तत्रैवान्तरधीयत ।

ज्ञातयोऽपि सुयज्ञस्य चक्रुर्यत्साम्परयिकम ॥५९॥

 

ततः शोचत मा युयं परं चात्मानमेव च ।

क आत्मा कः परो वात्र स्वीयः पारक्य एव वा ।

स्वपराभिनिवेशेन विनाज्ञानेन देहिनाम ॥६०॥

 

               नारद उवाच

 

इति दैत्यपतेर्वाक्यं दितिराकर्ण्य सस्नुषा ।

पुत्रशोकं क्षणात्यक्त्वा तत्त्वे चित्तमधारयत ॥६१॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितांयां

सप्तमस्कन्धे दितिशोकापनयनं नाम द्वितीयोऽध्यायः ॥२॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!