भागवत सप्तम स्कन्ध चतुर्दश अध्याय (bhagwat 7.14)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 7.14
bhagwat chapter 7.14




           युधिष्ठिर उवाच

 

गृहस्थ एतां पदवीं विधिना येन चाञ्जसा ।

याति देवऋषे ब्रूहि मादृशो गृहमूढधीः ॥ १ ॥

 

            श्रीनारद उवाच

 

गृहेष्ववस्थितो राजन् क्रियाः कुर्वन्यथोचिताः ।

वासुदेवार्पणं साक्षाद् उपासीत महामुनीन् ॥ २ ॥

 

श्रृण्वन्भगवतोऽभीक्ष्णं अवतारकथामृतम् ।

श्रद्दधानो यथाकालं उपशान्तजनावृतः ॥ ३ ॥

 

सत्सङ्‌गाच्छनकैः सङ्‌गं आत्मजायात्मजादिषु ।

विमुञ्चेन् मुच्यमानेषु स्वयं स्वप्नवदुत्थितः ॥ ४ ॥

 

यावद् अर्थमुपासीनो देहे गेहे च पण्डितः ।

विरक्तो रक्तवत् तत्र नृलोके नरतां न्यसेत् ॥ ५ ॥

 

ज्ञातयः पितरौ पुत्रा भ्रातरः सुहृदोऽपरे ।

यद् वदन्ति यदिच्छन्ति चानुमोदेत निर्ममः ॥ ६ ॥

 

दिव्यं भौमं चान्तरीक्षं वित्तं अच्युतनिर्मितम् ।

तत्सर्वं उपयुञ्जान एतत्कुर्यात् स्वतो बुधः ॥ ७ ॥

 

यावद् भ्रियेत जठरं तावत् स्वत्वं हि देहिनाम् ।

अधिकं योऽभिमन्येत स स्तेनो दण्डमर्हति ॥ ८ ॥

 

मृगोष्ट्रखरमर्काखु सरीसृप्खगमक्षिकाः ।

आत्मनः पुत्रवत्पश्येत् तैरेषामन्तरं कियत् ॥ ९ ॥

 

त्रिवर्गं नातिकृच्छ्रेण भजेत गृहमेध्यपि ।

यथादेशं यथाकालं यावद् दैवोपपादितम् ॥ १० ॥

 

आश्वाघान्तेऽवसायिभ्यः कामान् सविभजेद् यथा ।

अप्येकामात्मनो दारां नृणां स्वत्वग्रहो यतः ॥ ११ ॥

 

जह्याद्यदर्थे स्वप्राणान् हन्याद्वा पितरं गुरुम् ।

तस्यां स्वत्वं स्त्रियां जह्याद् यस्तेन ह्यजितो जितः ॥ १२ ॥

 

कृमिविड्भस्मनिष्ठान्तं क्वेदं तुच्छं कलेवरम् ।

क्व तदीयरतिर्भार्या क्वायमात्मा नभश्छदिः ॥ १३ ॥

 

सिद्धैर्यज्ञावशिष्टार्थैः कल्पयेद् वृत्तिमात्मनः ।

शेषे स्वत्वं त्यजन् प्राज्ञः पदवीं महतामियात् ॥ १४ ॥

 

देवानृषीन् नृभूतानि पितॄनात्मानमन्वहम् ।

स्ववृत्त्यागतवित्तेन यजेत पुरुषं पृथक् ॥ १५ ॥

 

यर्ह्यात्मनोऽधिकाराद्याः सर्वाः स्युर्यज्ञसम्पदः ।

वैतानिकेन विधिना अग्निहोत्रादिना यजेत् ॥ १६ ॥

 

न ह्यग्निमुखतोऽयं वै भगवान् सर्वयज्ञभुक् ।

इज्येत हविषा राजन् यथा विप्रमुखे हुतैः ॥ १७ ॥

 

तस्माद् ब्राह्मणदेवेषु मर्त्यादिषु यथार्हतः ।

तैस्तैः कामैर्यजस्वैनं क्षेत्रज्ञं ब्राह्मणाननु ॥ १८ ॥

 

कुर्याद् आपरपक्षीयं मासि प्रौष्ठपदे द्विजः ।

श्राद्धं पित्रोर्यथावित्तं तद्‍बन्धूनां च वित्तवान् ॥ १९ ॥

 

अयने विषुवे कुर्याद् व्यतीपाते दिनक्षये ।

चन्द्रादित्योपरागे च द्वादश्यां श्रवणेषु च ॥ २० ॥

 

तृतीयायां शुक्लपक्षे नवम्यामथ कार्तिके ।

चतसृष्वप्यष्टकासु हेमन्ते शिशिरे तथा ॥ २१ ॥

 

माघे च सितसप्तम्यां मघाराकासमागमे ।

राकया चानुमत्या च मासर्क्षाणि युतान्यपि ॥ २२ ॥

 

द्वादश्यां अनुराधा स्यात् श्रवणस्तिस्र उत्तराः ।

तिसृष्वेकादशी वाऽऽसु जन्मर्क्षश्रोणयोगयुक् ॥ २३ ॥

 

त एते श्रेयसः काला नॄणां श्रेयोविवर्धनाः ।

कुर्यात् सर्वात्मनैतेषु श्रेयोऽमोघं तदायुषः ॥ २४ ॥

 

एषु स्नानं जपो होमो व्रतं देवद्विजार्चनम् ।

पितृदेवनृभूतेभ्यो यद् दत्तं तद्ध्यनश्वरम् ॥ २५ ॥

 

संस्कारकालो जायाया अपत्यस्यात्मनस्तथा ।

प्रेतसंस्था मृताहश्च कर्मण्यभ्युदये नृप ॥ २६ ॥

 

अथ देशान् प्रवक्ष्यामि धर्मादिश्रेय आवहान् ।

स वै पुण्यतमो देशः सत्पात्रं यत्र लभ्यते ॥ २७ ॥

 

बिम्बं भगवतो यत्र सर्वमेतच्चराचरम् ।

यत्र ह ब्राह्मणकुलं तपोविद्यादयान्वितम् ॥ २८ ॥

 

यत्र यत्र हरेरर्चा स देशः श्रेयसां पदम् ।

यत्र गंगादयो नद्यः पुराणेषु च विश्रुताः ॥ २९ ॥

 

सरांसि पुष्करादीनि क्षेत्राण्यर्हाश्रितान्युत ।

कुरुक्षेत्रं गयशिरः प्रयागः पुलहाश्रमः ॥ ३० ॥

 

नैमिषं फाल्गुनं सेतुः प्रभासोऽथ कुशस्थली ।

वाराणसी मधुपुरी पम्पा बिन्दुसरस्तथा ॥ ३१ ॥

 

नारायणाश्रमो नन्दा सीतारामाश्रमादयः ।

सर्वे कुलाचला राजन् महेन्द्रमलयादयः ॥ ३२ ॥

 

एते पुण्यतमा देशा हरेरर्चाश्रिताश्च ये ।

एतान्देशान् निषेवेत श्रेयस्कामो ह्यभीक्ष्णशः ।

धर्मो ह्यत्रेहितः पुंसां सहस्राधिफलोदयः ॥ ३३ ॥

 

पात्रं त्वत्र निरुक्तं वै कविभिः पात्रवित्तमैः ।

हरिरेवैक उर्वीश यन्मयं वै चराचरम् ॥ ३४ ॥

 

देवर्ष्यर्हत्सु वै सत्सु तत्र ब्रह्मात्मजादिषु ।

राजन् यद् अग्रपूजायां मतः पात्रतयाच्युतः ॥ ३५ ॥

 

जीवराशिभिराकीर्ण अण्डकोशाङ्‌घ्रिपो महान् ।

तन्मूलत्वाद् अच्युतेज्या सर्वजीवात्मतर्पणम् ॥ ३६ ॥

 

पुराण्यनेन सृष्टानि नृ तिर्यग् ऋषिदेवताः ।

शेते जीवेन रूपेण पुरेषु पुरुषो ह्यसौ ॥ ३७ ॥

 

तेष्वेव भगवान् राजन् तारतम्येन वर्तते ।

तस्मात् पात्रं हि पुरुषो यावानात्मा यथेयते ॥ ३८ ॥

 

दृष्ट्वा तेषां मिथो नृणां अवज्ञानात्मतां नृप ।

त्रेतादिषु हरेरर्चा क्रियायै कविभिः कृता ॥ ३९ ॥

 

ततोऽर्चायां हरिं केचित् संश्रद्धाय सपर्यया ।

उपासत उपास्तापि नार्थदा पुरुषद्विषाम् ॥ ४० ॥

 

पुरुषेष्वपि राजेन्द्र सुपात्रं ब्राह्मणं विदुः ।

तपसा विद्यया तुष्ट्या धत्ते वेदं हरेस्तनुम् ॥ ४१ ॥

 

नन्वस्य ब्राह्मणा राजन् कृष्णस्य जगदात्मनः ।

पुनन्तः पादरजसा त्रिलोकीं दैवतं महत् ॥ ४२ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

         सप्तमस्कन्धे सदाचारनिर्णयो नाम

              चतुर्दशोऽध्यायः ॥ १४ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!