भागवत सप्तम स्कन्ध एकादश अध्याय (bhagwat 7.11)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 7.11
bhagwat chapter 7.11




          श्रीशुक उवाच

 

श्रुत्वेहितं साधु सभासभाजितं

            महत्तमाग्रण्य उरुक्रमात्मनः ।

युधिष्ठिरो दैत्यपतेर्मुदा युतः

           पप्रच्छ भूयस्तनयं स्वयम्भुवः ॥ १ ॥

 

          युधिष्ठिर उवाच

 

भगवन् श्रोतुमिच्छामि नृणां धर्मं सनातनम् ।

वर्णाश्रमाचारयुतं यत् पुमान् विन्दते परम् ॥ २ ॥

 

भवान् प्रजापतेः साक्षात् आत्मजः परमेष्ठिनः ।

सुतानां सम्मतो ब्रह्मन् तपोयोगसमाधिभिः ॥ ३ ॥

 

नारायणपरा विप्रा धर्मं गुह्यं परं विदुः ।

करुणाः साधवः शान्ताः त्वद्विधा न तथापरे ॥ ४ ॥

 

             नारद उवाच

 

नत्वा भगवतेऽजाय लोकानां धर्महेतवे ।

वक्ष्ये सनातनं धर्मं नारायणमुखात् श्रुतम् ॥ ५ ॥

 

योऽवतीर्यात्मनोंऽशेन दाक्षायण्यां तु धर्मतः ।

लोकानां स्वस्तयेऽध्यास्ते तपो बदरिकाश्रमे ॥ ६ ॥

 

धर्ममूलं हि भगवान् सर्ववेदमयो हरिः ।

स्मृतं च तद्विदां राजन् येन चात्मा प्रसीदति ॥ ७ ॥

 

सत्यं दया तपः शौचं तितिक्षेक्षा शमो दमः ।

अहिंसा ब्रह्मचर्यं च त्यागः स्वाध्याय आर्जवम् ॥ ८ ॥

 

सन्तोषः समदृक् सेवा ग्राम्येहोपरमः शनैः ।

नृणां विपर्ययेहेक्षा मौनं आत्मविमर्शनम् ॥ ९ ॥

 

अन्नाद्यादेः संविभागो भूतेभ्यश्च यथार्हतः ।

तेष्वात्मदेवताबुद्धिः सुतरां नृषु पाण्डव ॥ १० ॥

 

श्रवणं कीर्तनं चास्य स्मरणं महतां गतेः ।

सेवेज्यावनतिर्दास्यं सख्यमात्म समर्पणम् ॥ ११ ॥

 

नृणामयं परो धर्मः सर्वेषां समुदाहृतः ।

त्रिंशत् लक्षणवान् राजन् सर्वात्मा येन तुष्यति ॥ १२ ॥

 

संस्कारा यदविच्छिन्नाः स द्विजोऽजो जगाद यम् ।

इज्याध्ययनदानानि विहितानि द्विजन्मनाम् ।

जन्मकर्मावदातानां क्रियाश्चाश्रमचोदिताः ॥ १३ ॥

 

विप्रस्याध्ययनादीनि षडन्यस्याप्रतिग्रहः ।

राज्ञो वृत्तिः प्रजागोप्तुः अविप्राद् वा करादिभिः ॥ १४ ॥

 

वैश्यस्तु वार्तावृत्तिश्च नित्यं ब्रह्मकुलानुगः ।

शूद्रस्य द्विजशुश्रूषा वृत्तिश्च स्वामिनो भवेत् ॥ १५ ॥

 

वार्ता विचित्रा शालीन यायावरशिलोञ्छनम् ।

विप्रवृत्तिश्चतुर्धेयं श्रेयसी चोत्तरोत्तरा ॥ १६ ॥

 

जघन्यो नोत्तमां वृत्तिं अनापदि भजेन्नरः ।

ऋते राजन्यमापत्सु सर्वेषामपि सर्वशः ॥ १७ ॥

 

ऋतां ऋताभ्यां जीवेत मृतेन प्रमृतेन वा ।

सत्यानृताभ्यां जीवेत न श्ववृत्त्या कदाचन ॥ १८ ॥

 

ऋतमुञ्छशिलं प्रोक्तं अमृतं यद् अयाचितम् ।

मृतं तु नित्ययांच्या स्यात् प्रमृतं कर्षणं स्मृतम् ॥ १९ ॥

 

सत्यानृतं च वाणिज्यं श्ववृत्तिर्नीचसेवनम् ।

वर्जयेत्तां सदा विप्रो राजन्यश्च जुगुप्सिताम् ।

सर्ववेदमयो विप्रः सर्वदेवमयो नृपः ॥ २० ॥

 

शमो दमस्तपः शौचं सन्तोषः क्षान्तिरार्जवम् ।

ज्ञानं दयाच्युतात्मत्वं सत्यं च ब्रह्मलक्षणम् ॥ २१ ॥

 

शौर्यं वीर्यं धृतिस्तेजः त्याग आत्मजयः क्षमा ।

ब्रह्मण्यता प्रसादश्च सत्यं च क्षत्रलक्षणम् ॥ २२ ॥

 

देवगुर्वच्युते भक्तिः त्रिवर्गपरिपोषणम् ।

आस्तिक्यं उद्यमो नित्यं नैपुण्यं वैश्यलक्षणम् ॥ २३ ॥

 

शूद्रस्य सन्नतिः शौचं सेवा स्वामिन्यमायया ।

अमन्त्रयज्ञो ह्यस्तेयं सत्यं गोविप्र रक्षणम् ॥ २४ ॥

 

स्त्रीणां च पतिदेवानां तत् शुश्रूषानुकूलता ।

तद्‍बन्धुष्वनुवृत्तिश्च नित्यं तद्व्रतधारणम् ॥ २५ ॥

 

सम्मार्जनोपलेपाभ्यां गृहमण्डनवर्तनैः ।

स्वयं च मण्डिता नित्यं परिमृष्टपरिच्छदा ॥ २६ ॥

 

कामैरुच्चावचैः साध्वी प्रश्रयेण दमेन च ।

वाक्यैः सत्यैः प्रियैः प्रेम्णा काले काले भजेत्पतिम् ॥ २७ ॥

 

सन्तुष्टालोलुपा दक्षा धर्मज्ञा प्रियसत्यवाक् ।

अप्रमत्ता शुचिः स्निग्धा पतिं त्वपतितं भजेत् ॥ २८ ॥

 

या पतिं हरिभावेन भजेत् श्रीरिव तत्परा ।

हर्यात्मना हरेर्लोके पत्या श्रीरिव मोदते ॥ २९ ॥

 

वृत्तिः सङ्‌करजातीनां तत्तत्कुलकृता भवेत् ।

अचौराणां अपापानां अन्त्यजान्तेऽवसायिनाम् ॥ ३० ॥

 

प्रायः स्वभावविहितो नृणां धर्मो युगे युगे ।

वेददृग्भिः स्मृतो राजन् प्रेत्य चेह च शर्मकृत् ॥ ३१ ॥

 

वृत्त्या स्वभावकृतया वर्तमानः स्वकर्मकृत् ।

हित्वा स्वभावजं कर्म शनैर्निर्गुणतामियात् ॥ ३२ ॥

 

उप्यमानं मुहुः क्षेत्रं स्वयं निर्वीर्यतामियात् ।

न कल्पते पुनः सूत्यै उप्तं बीजं च नश्यति ॥ ३३ ॥

 

एवं कामाशयं चित्तं कामानामतिसेवया ।

विरज्येत यथा राजन् अग्निवत् कामबिन्दुभिः ॥ ३४ ॥

 

यस्य यल्लक्षणं प्रोक्तं पुंसो वर्णाभिव्यञ्जकम् ।

यदन्यत्रापि दृश्येत तत्तेनैव विनिर्दिशेत् ॥ ३५ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

सप्तमस्कन्धे युधिष्ठिरनारदसंवादे सदाचारनिर्णयो

        नाम एकादशोऽध्यायः ॥ ११ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!