भागवत षष्टम स्कन्ध चतुर्थ अध्याय (bhagwat 6.4)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 6.4
bhagwat chapter 6.4


             श्रीराजोवाच


देवासुरनृणां सर्गो नागानां मृगपक्षिणाम्।

सामासिकस्त्वया प्रोक्तो यस्तु स्वायम्भुवेऽन्तरे ॥ १॥


तस्यैव व्यासमिच्छामि ज्ञातुं ते भगवन्यथा।

अनुसर्गं यया शक्त्या ससर्ज भगवान्परः ॥ २॥


               श्रीसूत उवाच


इति सम्प्रश्नमाकर्ण्य राजर्षेर्बादरायणिः।

प्रतिनन्द्य महायोगी जगाद मुनिसत्तमाः ॥ ३॥


             श्रीशुक उवाच


यदा प्रचेतसः पुत्रा दश प्राचीनबर्हिषः।

अन्तःसमुद्रादुन्मग्ना ददृशुर्गां द्रुमैर्वृताम् ॥ ४॥


द्रुमेभ्यः क्रुध्यमानास्ते तपोदीपितमन्यवः।

मुखतो वायुमग्निं च ससृजुस्तद्दिधक्षया ॥ ५॥


ताभ्यां निर्दह्यमानांस्तानुपलभ्य कुरूद्वह।

राजोवाच महान्सोमो मन्युं प्रशमयन्निव ॥ ६॥


न द्रुमेभ्यो महाभागा दीनेभ्यो द्रोग्धुमर्हथ।

विवर्धयिषवो यूयं प्रजानां पतयः स्मृताः ॥ ७॥


अहो प्रजापतिपतिर्भगवान्हरिरव्ययः।

वनस्पतीनोषधीश्च ससर्जोर्जमिषं विभुः ॥ ८॥


अन्नं चराणामचरा ह्यपदः पादचारिणाम्।

अहस्ता हस्तयुक्तानां द्विपदां च चतुष्पदः ॥ ९॥


यूयं च पित्रान्वादिष्टा देवदेवेन चानघाः।

प्रजासर्गाय हि कथं वृक्षान्निर्दग्धुमर्हथ ॥ १०॥


आतिष्ठत सतां मार्गं कोपं यच्छत दीपितम्।

पित्रा पितामहेनापि जुष्टं वः प्रपितामहैः ॥ ११॥


तोकानां पितरौ बन्धू दृशः पक्ष्म स्त्रियाः पतिः।

पतिः प्रजानां भिक्षूणां गृह्यज्ञानां बुधः सुहृत् ॥ १२॥


अन्तर्देहेषु भूतानामात्मास्ते हरिरीश्वरः।

सर्वं तद्धिष्ण्यमीक्षध्वमेवं वस्तोषितो ह्यसौ ॥ १३॥


यः समुत्पतितं देह आकाशान्मन्युमुल्बणम्।

आत्मजिज्ञासया यच्छेत्स गुणानतिवर्तते ॥ १४॥


अलं दग्धैर्द्रुमैर्दीनैः खिलानां शिवमस्तु वः।

वार्क्षी ह्येषा वरा कन्या पत्नीत्वे प्रतिगृह्यताम् ॥ १५॥


इत्यामन्त्र्य वरारोहां कन्यामाप्सरसीं नृप।

सोमो राजा ययौ दत्त्वा ते धर्मेणोपयेमिरे ॥ १६॥


तेभ्यस्तस्यां समभवद्दक्षः प्राचेतसः किल।

यस्य प्रजाविसर्गेण लोका आपूरितास्त्रयः ॥ १७॥


यथा ससर्ज भूतानि दक्षो दुहितृवत्सलः।

रेतसा मनसा चैव तन्ममावहितः शृणु ॥ १८॥


मनसैवासृजत्पूर्वं प्रजापतिरिमाः प्रजाः।

देवासुरमनुष्यादीन्नभःस्थलजलौकसः ॥ १९॥


तमबृंहितमालोक्य प्रजासर्गं प्रजापतिः।

विन्ध्यपादानुपव्रज्य सोऽचरद्दुष्करं तपः ॥ २०॥


तत्राघमर्षणं नाम तीर्थं पापहरं परम्।

उपस्पृश्यानुसवनं तपसातोषयद्धरिम् ॥ २१॥


अस्तौषीद्धंसगुह्येन भगवन्तमधोक्षजम्।

तुभ्यं तदभिधास्यामि कस्यातुष्यद्यथा हरिः॥ २२॥


               श्रीप्रजापतिरुवाच


नमः परायावितथानुभूतये 

            गुणत्रयाभासनिमित्तबन्धवे।

अदृष्टधाम्ने गुणतत्त्वबुद्धिभि-

           र्निवृत्तमानाय दधे स्वयम्भुवे॥ २३॥


न यस्य सख्यं पुरुषोऽवैति सख्युः 

          सखा वसन्संवसतः पुरेऽस्मिन्।

गुणो यथा गुणिनो व्यक्तदृष्टे-

           स्तस्मै महेशाय नमस्करोमि ॥ २४॥


देहोऽसवोऽक्षा मनवो भूतमात्रा-

          मात्मानमन्यं च विदुः परं यत्।

सर्वं पुमान्वेद गुणांश्च तज्ज्ञो 

          न    वेद   सर्वज्ञमनन्तमीडे ॥ २५॥


यदोपरामो मनसो नामरूप 

            रूपस्य दृष्टस्मृतिसम्प्रमोषात्।

य ईयते केवलया स्वसंस्थया 

          हंसाय तस्मै शुचिसद्मने नमः ॥ २६॥


मनीषिणोऽन्तर्हृदि सन्निवेशितं 

            स्वशक्तिभिर्नवभिश्च त्रिवृद्भिः।

वह्निं यथा दारुणि पाञ्चदश्यं 

             मनीषया निष्कर्षन्ति गूढम् ॥ २७॥


स वै ममाशेषविशेषमाया 

               निषेधनिर्वाणसुखानुभूतिः।

स सर्वनामा स च विश्वरूपः 

             प्रसीदतामनिरुक्तात्मशक्तिः ॥ २८॥


यद्यन्निरुक्तं वचसा निरूपितं 

           धियाक्षभिर्वा मनसा वोत यस्य।

मा भूत्स्वरूपं गुणरूपं हि तत्त-

            त्स वै गुणापायविसर्गलक्षणः ॥ २९॥


यस्मिन्यतो येन च यस्य यस्मै 

               यद्यो यथा कुरुते कार्यते च।

परावरेषां परमं प्राक्प्रसिद्धं 

                  तद्ब्रह्म तद्धेतुरनन्यदेकम् ॥ ३०॥


यच्छक्तयो वदतां वादिनां वै 

                 विवादसंवादभुवो भवन्ति।

कुर्वन्ति चैषां मुहुरात्ममोहं 

               तस्मै नमोऽनन्तगुणाय भूम्ने ॥ ३१॥


अस्तीति नास्तीति च वस्तुनिष्ठयो-

                रेकस्थयोर्भिन्नविरुद्धधर्मणोः।

अवेक्षितं किञ्चन योगसाङ्ख्ययोः 

                 समं परं ह्यनुकूलं बृहत्तत् ॥ ३२॥


योऽनुग्रहार्थं भजतां पादमूल-

              मनामरूपो     भगवाननन्तः।

नामानि रूपाणि च जन्मकर्मभि-

              र्भेजे स मह्यं परमः प्रसीदतु ॥ ३३॥


यः प्राकृतैर्ज्ञानपथैर्जनानां 

              यथाशयं   देहगतो  विभाति।

यथानिलः पार्थिवमाश्रितो गुणं 

             स ईश्वरो मे कुरुतां मनोरथम् ॥ ३४॥


              श्रीशुक उवाच


इति स्तुतः संस्तुवतः स तस्मिन्नघमर्षणे।

प्रादुरासीत्कुरुश्रेष्ठ भगवान्भक्तवत्सलः ॥ ३५॥


कृतपादः सुपर्णांसे प्रलम्बाष्टमहाभुजः।

चक्रशङ्खासिचर्मेषु धनुःपाशगदाधरः ॥ ३६॥


पीतवासा घनश्यामः प्रसन्नवदनेक्षणः।

वनमालानिवीताङ्गो लसच्छ्रीवत्सकौस्तुभः ॥ ३७॥


महाकिरीटकटकः स्फुरन्मकरकुण्डलः।

काञ्च्यङ्गुलीयवलय नूपुराङ्गदभूषितः ॥ ३८॥


त्रैलोक्यमोहनं रूपं बिभ्रत्त्रिभुवनेश्वरः।

वृतो नारदनन्दाद्यैः पार्षदैः सुरयूथपैः ॥ ३९॥


स्तूयमानोऽनुगायद्भिः सिद्धगन्धर्वचारणैः।

रूपं तन्महदाश्चर्यं विचक्ष्यागतसाध्वसः ॥ ४०॥


ननाम दण्डवद्भूमौ प्रहृष्टात्मा प्रजापतिः।

न किञ्चनोदीरयितुमशकत्तीव्रया मुदा ।

आपूरितमनोद्वारैर्ह्रदिन्य इव निर्झरैः ॥ ४१॥


तं तथावनतं भक्तं प्रजाकामं प्रजापतिम् ।

चित्तज्ञः सर्वभूतानामिदमाह जनार्दनः ॥ ४२॥


             श्रीभगवानुवाच


प्राचेतस महाभाग संसिद्धस्तपसा भवान्।

यच्छ्रद्धया मत्परया मयि भावं परं गतः ॥ ४३॥


प्रीतोऽहं ते प्रजानाथ यत्तेऽस्योद्बृंहणं तपः।

ममैष कामो भूतानां यद्भूयासुर्विभूतयः ॥ ४४॥


ब्रह्मा भवो भवन्तश्च मनवो विबुधेश्वराः।

विभूतयो मम ह्येता भूतानां भूतिहेतवः ॥ ४५॥


तपो मे हृदयं ब्रह्मंस्तनुर्विद्या क्रियाकृतिः।

अङ्गानि क्रतवो जाता धर्म आत्मासवः सुराः ॥ ४६॥


अहमेवासमेवाग्रे नान्यत्किञ्चान्तरं बहिः।

संज्ञानमात्रमव्यक्तं प्रसुप्तमिव विश्वतः ॥ ४७॥


मय्यनन्तगुणेऽनन्ते गुणतो गुणविग्रहः।

यदासीत्तत एवाद्यः स्वयम्भूः समभूदजः ॥ ४८॥


स वै यदा महादेवो मम वीर्योपबृंहितः।

मेने खिलमिवात्मानमुद्यतः स्वर्गकर्मणि ॥ ४९॥


अथ मेऽभिहितो देवस्तपोऽतप्यत दारुणम्।

नव विश्वसृजो युष्मान्येनादावसृजद्विभुः ॥ ५०॥


एषा पञ्चजनस्याङ्ग दुहिता वै प्रजापतेः।

असिक्नी नाम पत्नीत्वे प्रजेश प्रतिगृह्यताम् ॥ ५१॥


मिथुनव्यवायधर्मस्त्वं प्रजासर्गमिमं पुनः।

मिथुनव्यवायधर्मिण्यां भूरिशो भावयिष्यसि ॥ ५२॥


त्वत्तोऽधस्तात्प्रजाः सर्वा मिथुनीभूय मायया।

मदीयया भविष्यन्ति हरिष्यन्ति च मे बलिम् ॥ ५३॥


               श्रीशुक उवाच


इत्युक्त्वा मिषतस्तस्य भगवान्विश्वभावनः।

स्वप्नोपलब्धार्थ  इव  तत्रैवान्तर्दधे  हरिः ॥ ५४॥


इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां 

         षष्ठस्कन्धे चतुर्थोऽध्यायः॥ ४॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!