भागवत षष्टम स्कन्ध द्वितीय अध्याय (bhagwat 6.2)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 6.2
bhagwat chapter 6.2

             

            श्रीशुक उवाच 


एवं ते भगवद्दूता यमदूताभिभाषितम् ।

उपधार्याथ तान् राजन् प्रत्याहुर्नयकोविदाः ॥ १ ॥


            श्रीविष्णुदूता ऊचुः


अहो कष्टं धर्मदृशां अधर्मः स्पृशते सभाम् ।

यत्रादण्ड्येष्वपापेषु दण्डो यैर्ध्रियते वृथा ॥ २ ॥


प्रजानां पितरो ये च शास्तारः साधवः समाः ।

यदि स्यात्तेषु वैषम्यं कं यान्ति शरणं प्रजाः ॥ ३ ॥


यद् यद् आचरति श्रेयान् इतरः तत् तदीहते ।

स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ ४ ॥


यस्याङ्‌के शिर आधाय लोकः स्वपिति निर्वृतः ।

स्वयं धर्ममधर्मं वा न हि वेद यथा पशुः ॥ ५ ॥


स कथं न्यर्पितात्मानं कृतमैत्रमचेतनम् ।

विस्रम्भणीयो भूतानां सघृणो द्रोग्धुमर्हति ॥ ६ ॥


अयं हि कृतनिर्वेशो जन्मकोट्यंहसामपि ।

यद् व्याजहार विवशो नाम स्वस्त्ययनं हरेः ॥ ७ ॥


एतेनैव ह्यघोनोऽस्य कृतं स्यादघनिष्कृतम् ।

यदा नारायणायेति जगाद चतुरक्षरम् ॥ ८ ॥


स्तेनः सुरापो मित्रध्रुग् ब्रह्महा गुरुतल्पगः ।

स्त्रीराजपितृगोहन्ता ये च पातकिनोऽपरे ॥ ९ ॥


सर्वेषां अप्यघवतां इदमेव सुनिष्कृतम् ।

नामव्याहरणं विष्णोः यतस्तद् विषया मतिः ॥ १० ॥


न निष्कृतैरुदितैर्ब्रह्मवादिभिः

     तथा विशुद्ध्यत्यघवान् व्रतादिभिः ।

यथा हरेर्नामपदैरुदाहृतैः

     तदुत्तमश्लोक गुणोपलम्भकम् ॥ ११ ॥


नैकान्तिकं तद्धि कृतेऽपि निष्कृते

     मनः पुनर्धावति चेदसत्पथे ।

तत्कर्मनिर्हारमभीप्सतां हरेः

     गुणानुवादः खलु सत्त्वभावनः ॥ १२ ॥


अथैनं मापनयत कृताशेषाघनिष्कृतम् ।

यदसौ भगवन्नाम म्रियमाणः समग्रहीत् ॥ १३ ॥


साङ्‌केत्यं पारिहास्यं वा स्तोभं हेलनमेव वा ।

वैकुण्ठनामग्रहणं अशेषाघहरं विदुः ॥ १४ ॥


पतितः स्खलितो भग्नः सन्दष्टस्तप्त आहतः ।

हरिरित्यवशेनाह पुमान्नार्हति यातनाम् ॥ १५ ॥


गुरूणां च लघूनां च गुरूणि च लघूनि च ।

प्रायश्चित्तानि पापानां ज्ञात्वोक्तानि महर्षिभिः ॥ १६ ॥


तैस्तान्यघानि पूयन्ते तपोदानजपादिभिः ।

नाधर्मजं तद् हृदयं तदपीशाङ्‌घ्रिसेवया ॥ १७ ॥


अज्ञानादथवा ज्ञानात् उत्तमश्लोकनाम यत् ।

सङ्‌कीर्तितमघं पुंसो दहेदेधो यथानलः ॥ १८ ॥


यथागदं वीर्यतमं उपयुक्तं यदृच्छया ।

अजानतोऽप्यात्मगुणं कुर्यान् मंत्रोऽप्युदाहृतः ॥ १९ ॥


             श्रीशुक उवाच


ते एवं सुविनिर्णीय धर्मं भागवतं नृप ।

तं याम्यपाशान्निर्मुच्य विप्रं मृत्योरमूमुचन् ॥ २० ॥


इति प्रत्युदिता याम्या दूता यात्वा यमान्तिके ।

यमराज्ञे यथा सर्वं आचचक्षुररिन्दम ॥ २१ ॥


द्विजः पाशाद्विनिर्मुक्तो गतभीः प्रकृतिं गतः ।

ववन्दे शिरसा विष्णोः किङ्‌करान् दर्शनोत्सवः ॥ २२ ॥


तं विवक्षुमभिप्रेत्य महापुरुषकिङ्‌कराः ।

सहसा पश्यतस्तस्य तत्रान्तर्दधिरेऽनघ ॥ २३ ॥


अजामिलोऽप्यथाकर्ण्य दूतानां यमकृष्णयोः ।

धर्मं भागवतं शुद्धं त्रैवेद्यं च गुणाश्रयम् ॥ २४ ॥


भक्तिमान्भगवत्याशु माहात्म्यश्रवणाद्धरेः ।

अनुतापो महानासीत्स्मरतोऽशुभमात्मनः ॥ २५ ॥


अहो मे परमं कष्टं अभूद् अविजितात्मनः ।

येन विप्लावितं ब्रह्म वृषल्यां जायतात्मना ॥ २६ ॥


धिङ्‌मां विगर्हितं सद्‌भिः दुष्कृतं कुलकज्जलम् ।

हित्वा बालां सतीं योऽहं सुरापीमसतीमगाम् ॥ २७ ॥


वृद्धावनाथौ पितरौ नान्यबन्धू तपस्विनौ ।

अहो मयाधुना त्यक्तौ अकृतज्ञेन नीचवत् ॥ २८ ॥


सोऽहं व्यक्तं पतिष्यामि नरके भृशदारुणे ।

धर्मघ्नाः कामिनो यत्र विन्दन्ति यमयातनाः ॥ २९ ॥


किमिदं स्वप्न आहो स्वित् साक्षाद् दृष्टमिहाद्‍भुतम् ।

क्व याता अद्य ते ये मां व्यकर्षन् पाशपाणयः ॥ ३० ॥


अथ ते क्व गताः सिद्धाः चत्वारश्चारुदर्शनाः ।

व्यामोचयन् नीयमानं बद्ध्वा पाशैरधो भुवः ॥ ३१ ॥


अथापि मे दुर्भगस्य विबुधोत्तमदर्शने ।

भवितव्यं मङ्‌गलेन येनात्मा मे प्रसीदति ॥ ३२ ॥


अन्यथा म्रियमाणस्य नाशुचेर्वृषलीपतेः ।

वैकुण्ठनामग्रहणं जिह्वा वक्तुमिहार्हति ॥ ३३ ॥


क्व चाहं कितवः पापो ब्रह्मघ्नो निरपत्रपः ।

क्व च नारायणेत्येतद् भगवन्नाम मङ्‌गलम् ॥ ३४ ॥


सोऽहं तथा यतिष्यामि यतचित्तेन्द्रियानिलः ।

यथा न भूय आत्मानं अन्धे तमसि मज्जये ॥ ३५ ॥


विमुच्य तमिमं बन्धं अविद्या कामकर्मजम् ।

सर्वभूतसुहृच्छान्तो मैत्रः करुण आत्मवान् ॥ ३६ ॥


मोचये ग्रस्तमात्मानं योषिन्मय्याऽऽत्ममायया ।

विक्रीडितो ययैवाहं क्रीडामृग इवाधमः ॥ ३७ ॥


ममाहमिति देहादौ हित्वामिथ्यार्थधीर्मतिम् ।

धास्ये मनो भगवति शुद्धं तत्कीर्तनादिभिः ॥ ३८ ॥


             श्रीशुक उवाच 


इति जातसुनिर्वेदः क्षणसङ्‌गेन साधुषु ।

गङ्‌गाद्वारमुपेयाय मुक्तसर्वानुबन्धनः ॥ ३९ ॥


स तस्मिन् देवसदन आसीनो योगमास्थितः ।

प्रत्याहृतेन्द्रियग्रामो युयोज मन आत्मनि ॥ ४० ॥


ततो गुणेभ्य आत्मानं वियुज्यात्मसमाधिना ।

युयुजे भगवद् धाम्नि ब्रह्मण्यनुभवात्मनि ॥ ४१ ॥


यर्ह्युपारतधीस्तस्मिन् अद्राक्षीत् पुरुषान्पुरः ।

उपलभ्योपलब्धान् प्राग् ववन्दे शिरसा द्विजः ॥ ४२ ॥


हित्वा कलेवरं तीर्थे गङ्‌गायां दर्शनादनु ।

सद्यः स्वरूपं जगृहे भगवन् पार्श्ववर्तिनाम् ॥ ४३ ॥


साकं विहायसा विप्रो महापुरुषकिङ्‌करैः ।

हैमं विमानमारुह्य ययौ यत्र श्रियः पतिः ॥ ४४ ॥


एवं स विप्लावितसर्वधर्मा

     दास्याः पतिः पतितो गर्ह्यकर्मणा ।

निपात्यमानो निरये हतव्रतः

     सद्यो विमुक्तो भगवन्नाम गृह्णन् ॥ ४५ ॥


नातः परं कर्मनिबन्धकृन्तनं

     मुमुक्षतां तीर्थपदानुकीर्तनात् ।

न यत्पुनः कर्मसु सज्जते मनो

     रजस्तमोभ्यां कलिलं ततोऽन्यथा ॥ ४६ ॥


य एतं परमं गुह्यं इतिहासमघापहम् ।

श्रृणुयात् श्रद्धया युक्तो यश्च भक्त्यानुकीर्तयेत् ॥ ४७ ॥


न वै स नरकं याति नेक्षितो यमकिङ्‌करैः ।

यद्यप्यमङ्‌गलो मर्त्यो विष्णुलोके महीयते ॥ ४८ ॥


म्रियमाणो हरेर्नाम गृणन् पुत्रोपचारितम् ।

अजामिलोऽप्यगात् धाम किमुत श्रद्धया गृणन् ॥ ४९ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

षष्ठस्कन्धे अजामिलोपाख्याने द्वितीयोध्याऽयः ॥ २ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!