भागवत षष्टम स्कन्ध अष्टादश अध्याय (bhagwat 6.18)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 6.18
bhagwat chapter 6.18


              श्रीशुक उवाच


पृश्निस्तु पत्नी सवितुः सावित्रीं व्याहृतिं त्रयीम्।

अग्निहोत्रं पशुं सोमं चातुर्मास्यं महामखान् ॥१॥


सिद्धिर्भगस्य भार्याङ्ग महिमानं विभुं प्रभुम्।

आशिषं च वरारोहां कन्यां प्रासूत सुव्रताम् ॥२॥


धातुः कुहूः सिनीवाली राका चानुमतिस्तथा।

सायं दर्शमथ प्रातः पूर्णमासमनुक्रमात् ॥३॥


अग्नीन्पुरीष्यानाधत्त क्रियायां समनन्तरः।

चर्षणी वरुणस्यासीद्यस्यां जातो भृगुः पुनः ॥४॥


वाल्मीकिश्च महायोगी वल्मीकादभवत्किल।

अगस्त्यश्च वसिष्ठश्च मित्रावरुणयोरृषी ॥५॥


रेतः सिषिचतुः कुम्भे उर्वश्याः सन्निधौ द्रुतम्।

रेवत्यां मित्र उत्सर्गमरिष्टं पिप्पलं व्यधात् ॥६॥


पौलोम्यामिन्द्र आधत्त त्रीन्पुत्रानिति नः श्रुतम्।

जयन्तमृषभं तात तृतीयं मीढुषं प्रभुः ॥७॥


उरुक्रमस्य देवस्य मायावामनरूपिणः।

कीर्तौ पत्न्यां बृहच्छ्लोकस्तस्यासन्सौभगादयः ॥८॥


तत्कर्मगुणवीर्याणि काश्यपस्य महात्मनः।

पश्चाद्वक्ष्यामहेऽदित्यां यथैवावततार ह ॥९॥


अथ कश्यपदायादान्दैतेयान्कीर्तयामि ते।

यत्र भागवतः श्रीमान्प्रह्रादो बलिरेव च ॥१०॥


दितेर्द्वावेव दायादौ दैत्यदानववन्दितौ।

हिरण्यकशिपुर्नाम हिरण्याक्षश्च कीर्तितौ ॥११॥


हिरण्यकशिपोर्भार्या कयाधुर्नाम दानवी।

जम्भस्य तनया सा तु सुषुवे चतुरः सुतान् ॥१२॥


संह्रादं प्रागनुह्रादं ह्रादं प्रह्रादमेव च।

तत्स्वसा सिंहिका नाम राहुं विप्रचितोऽग्रहीत् ॥१३॥


शिरोऽहरद्यस्य हरिश्चक्रेण पिबतोऽमृतम्।

संह्रादस्य कृतिर्भार्या सूत पञ्चजनं ततः ॥१४॥


ह्रादस्य धमनिर्भार्या सूत वातापिमिल्वलम्।

योऽगस्त्याय त्वतिथये पेचे वातापिमिल्वलः ॥१५॥


अनुह्रादस्य सूर्यायां बाष्कलो महिषस्तथा।

विरोचनस्तु प्राह्रादिर्देव्यां तस्याभवद्बलिः ॥१६॥


बाणज्येष्ठं पुत्रशतमशनायां ततोऽभवत्।

तस्यानुभावं सुश्लोक्यं पश्चादेवाभिधास्यते ॥१७॥


बाण आराध्य गिरिशं लेभे तद्गणमुख्यताम्।

यत्पार्श्वे भगवानास्ते ह्यद्यापि पुरपालकः ॥१८॥


मरुतश्च दितेः पुत्राश्चत्वारिंशन्नवाधिकाः।

त आसन्नप्रजाः सर्वे नीता इन्द्रे ण सात्मताम् ॥१९॥


              श्रीराजोवाच


कथं त आसुरं भावमपोह्यौत्पत्तिकं गुरो।

इन्द्रे ण प्रापिताः सात्म्यं किं तत्साधु कृतं हि तैः ॥२०॥


इमे श्रद्दधते ब्रह्मन्नृषयो हि मया सह।

परिज्ञानाय भगवंस्तन्नो व्याख्यातुमर्हसि ॥२१॥


                श्रीसूत उवाच


तद्विष्णुरातस्य स बादरायणि-

         र्वचो निशम्यादृतमल्पमर्थवत्।

सभाजयन्सन्निभृतेन चेतसा 

           जगाद सत्रायण सर्वदर्शनः ॥२२॥


              श्रीशुक उवाच


हतपुत्रा दितिः शक्र पार्ष्णिग्राहेण विष्णुना।

मन्युना शोकदीप्तेन ज्वलन्ती पर्यचिन्तयत् ॥२३॥


कदा नु भ्रातृहन्तारमिन्द्रि याराममुल्बणम्।

अक्लिन्नहृदयं पापं घातयित्वा शये सुखम् ॥२४॥


कृमिविड्भस्मसंज्ञासीद्यस्येशाभिहितस्य च।

भूतध्रुक्तत्कृते स्वार्थं किं वेद निरयो यतः ॥२५॥


आशासानस्य तस्येदं ध्रुवमुन्नद्धचेतसः।

मदशोषक इन्द्र स्य भूयाद्येन सुतो हि मे ॥२६॥


इति भावेन सा भर्तुराचचारासकृत्प्रियम्।

शुश्रूषयानुरागेण प्रश्रयेण दमेन च ॥२७॥


भक्त्या परमया राजन्मनोज्ञैर्वल्गुभाषितैः।

मनो जग्राह भावज्ञा सस्मितापाङ्गवीक्षणैः ॥२८॥


एवं स्त्रिया जडीभूतो विद्वानपि मनोज्ञया।

बाढमित्याह विवशो न तच्चित्रं हि योषिति ॥२९॥


विलोक्यैकान्तभूतानि भूतान्यादौ प्रजापतिः।

स्त्रियं चक्रे स्वदेहार्धं यया पुंसां मतिर्हृता ॥३०॥


एवं शुश्रूषितस्तात भगवान्कश्यपः स्त्रिया।

प्रहस्य परमप्रीतो दितिमाहाभिनन्द्य च ॥३१॥


             श्रीकश्यप उवाच


वरं वरय वामोरु प्रीतस्तेऽहमनिन्दिते।

स्त्रिया भर्तरि सुप्रीते कः काम इह चागमः ॥३२॥


पतिरेव हि नारीणां दैवतं परमं स्मृतम्।

मानसः सर्वभूतानां वासुदेवः श्रियः पतिः ॥३३॥


स एव देवतालिङ्गैर्नामरूपविकल्पितैः।

इज्यते भगवान्पुम्भिः स्त्रीभिश्च पतिरूपधृक् ॥३४॥


तस्मात्पतिव्रता नार्यः श्रेयस्कामाः सुमध्यमे।

यजन्तेऽनन्यभावेन पतिमात्मानमीश्वरम् ॥३५॥


सोऽहं त्वयार्चितो भद्रे ईदृग्भावेन भक्तितः।

तं ते सम्पादये काममसतीनां सुदुर्लभम् ॥३६॥


                दितिरुवाच


वरदो यदि मे ब्रह्मन्पुत्रमिन्द्र हणं वृणे।

अमृत्युं मृतपुत्राहं येन मे घातितौ सुतौ ॥३७॥


निशम्य तद्वचो विप्रो विमनाः पर्यतप्यत।

अहो अधर्मः सुमहानद्य मे समुपस्थितः ॥३८॥


अहो अर्थेन्द्रि यारामो योषिन्मय्येह मायया।

गृहीतचेताः कृपणः पतिष्ये नरके ध्रुवम् ॥३९॥


कोऽतिक्रमोऽनुवर्तन्त्याः स्वभावमिह योषितः।

धिङ्मां बताबुधं स्वार्थे यदहं त्वजितेन्द्रि यः ॥४०॥


शरत्पद्मोत्सवं वक्त्रं वचश्च श्रवणामृतम्।

हृदयं क्षुरधाराभं स्त्रीणां को वेद चेष्टितम् ॥४१॥


न हि कश्चित्प्रियः स्त्रीणामञ्जसा स्वाशिषात्मनाम्।

पतिं पुत्रं भ्रातरं वा घ्नन्त्यर्थे घातयन्ति च ॥४२॥


प्रतिश्रुतं ददामीति वचस्तन्न मृषा भवेत्।

वधं नार्हति चेन्द्रो ऽपि तत्रेदमुपकल्पते ॥४३॥


इति सञ्चिन्त्य भगवान्मारीचः कुरुनन्दन।

उवाच किञ्चित्कुपित आत्मानं च विगर्हयन् ॥४४॥


              श्रीकश्यप उवाच


पुत्रस्ते भविता भद्रे इन्द्र हादेवबान्धवः।

संवत्सरं व्रतमिदं यद्यञ्जो धारयिष्यसि ॥४५॥


                 दितिरुवाच


धारयिष्ये व्रतं ब्रह्मन्ब्रूहि कार्याणि यानि मे।

यानि चेह निषिद्धानि न व्रतं घ्नन्ति यान्युत ॥४६॥


              श्रीकश्यप उवाच


न हिंस्याद्भूतजातानि न शपेन्नानृतं वदेत्।

न छिन्द्यान्नखरोमाणि न स्पृशेद्यदमङ्गलम् ॥४७॥


नाप्सु स्नायान्न कुप्येत न सम्भाषेत दुर्जनैः।

न वसीताधौतवासः स्रजं च विधृतां क्वचित् ॥४८॥


नोच्छिष्टं चण्डिकान्नं च सामिषं वृषलाहृतम्।

भुञ्जीतोदक्यया दृष्टं पिबेन्नाञ्जलिना त्वपः ॥४९॥


नोच्छिष्टास्पृष्टसलिला सन्ध्यायां मुक्तमूर्धजा।

अनर्चितासंयतवाक्नासंवीता बहिश्चरेत् ॥५०॥


नाधौतपादाप्रयता नार्द्र पादा उदक्शिराः।

शयीत नापराङ्नान्यैर्न नग्ना न च सन्ध्ययोः ॥५१॥


धौतवासा शुचिर्नित्यं सर्वमङ्गलसंयुता।

पूजयेत्प्रातराशात्प्राग्गोविप्राञ्श्रियमच्युतम् ॥५२॥


स्त्रियो वीरवतीश्चार्चेत्स्रग्गन्धबलिमण्डनैः।

पतिं चार्च्योपतिष्ठेत ध्यायेत्कोष्ठगतं च तम् ॥५३॥


सांवत्सरं पुंसवनं व्रतमेतदविप्लुतम्।

धारयिष्यसि चेत्तुभ्यं शक्रहा भविता सुतः ॥५४॥


बाढमित्यभ्युपेत्याथ दिती राजन्महामनाः।

कश्यपाद्गर्भमाधत्त व्रतं चाञ्जो दधार सा ॥५५॥


मातृष्वसुरभिप्रायमिन्द्र आज्ञाय मानद।

शुश्रूषणेनाश्रमस्थां दितिं पर्यचरत्कविः ॥५६॥


नित्यं वनात्सुमनसः फलमूलसमित्कुशान्।

पत्राङ्कुरमृदोऽपश्च काले काल उपाहरत् ॥५७॥


एवं तस्या व्रतस्थाया व्रतच्छिद्रं हरिर्नृप।

प्रेप्सुः पर्यचरज्जिह्मो मृगहेव मृगाकृतिः ॥५८॥


नाध्यगच्छद्व्रतच्छिद्रं तत्परोऽथ महीपते।

चिन्तां तीव्रां गतः शक्रः केन मे स्याच्छिवं त्विह ॥५९॥


एकदा सा तु सन्ध्यायामुच्छिष्टा व्रतकर्शिता।

अस्पृष्टवार्यधौताङ्घ्रिः सुष्वाप विधिमोहिता ॥६०॥


लब्ध्वा तदन्तरं शक्रो निद्रा पहृतचेतसः।

दितेः प्रविष्ट उदरं योगेशो योगमायया ॥६१॥


चकर्त सप्तधा गर्भं वज्रेण कनकप्रभम्।

रुदन्तं सप्तधैकैकं मा रोदीरिति तान्पुनः ॥६२॥


तमूचुः पाट्यमानास्ते सर्वे प्राञ्जलयो नृप।

किं न इन्द्र जिघांससि भ्रातरो मरुतस्तव ॥६३॥


मा भैष्ट भ्रातरो मह्यं यूयमित्याह कौशिकः।

अनन्यभावान्पार्षदानात्मनो मरुतां गणान् ॥६४॥


न ममार दितेर्गर्भः श्रीनिवासानुकम्पया।

बहुधा कुलिशक्षुण्णो द्रौ ण्यस्त्रेण यथा भवान् ॥६५॥


सकृदिष्ट्वादिपुरुषं पुरुषो याति साम्यताम्।

संवत्सरं किञ्चिदूनं दित्या यद्धरिरर्चितः ॥६६॥


सजूरिन्द्रे ण पञ्चाशद्देवास्ते मरुतोऽभवन्।

व्यपोह्य मातृदोषं ते हरिणा सोमपाः कृताः ॥६७॥


दितिरुत्थाय ददृशे कुमाराननलप्रभान्।

इन्द्रे ण सहितान्देवी पर्यतुष्यदनिन्दिता ॥६८॥

अथेन्द्र माह ताताहमादित्यानां भयावहम्।

अपत्यमिच्छन्त्यचरं व्रतमेतत्सुदुष्करम् ॥६९॥

एकः सङ्कल्पितः पुत्रः सप्त सप्ताभवन्कथम्।

यदि ते विदितं पुत्र सत्यं कथय मा मृषा ॥७०॥


                इन्द्र उवाच


अम्ब तेऽहं व्यवसितमुपधार्यागतोऽन्तिकम्।

लब्धान्तरोऽच्छिदं गर्भमर्थबुद्धिर्न धर्मदृक् ॥७१॥


कृत्तो मे सप्तधा गर्भ आसन्सप्त कुमारकाः।

तेऽपि चैकैकशो वृक्णाः सप्तधा नापि मम्रिरे ॥७२॥


ततस्तत्परमाश्चर्यं वीक्ष्य व्यवसितं मया।

महापुरुषपूजायाः सिद्धिः काप्यानुषङ्गिणी ॥७३॥


आराधनं भगवत ईहमाना निराशिषः।

ये तु नेच्छन्त्यपि परं ते स्वार्थकुशलाः स्मृताः ॥७४॥


आराध्यात्मप्रदं देवं स्वात्मानं जगदीश्वरम्।

को वृणीत गुणस्पर्शं बुधः स्यान्नरकेऽपि यत् ॥७५॥


तदिदं मम दौर्जन्यं बालिशस्य महीयसि।

क्षन्तुमर्हसि मातस्त्वं दिष्ट्या गर्भो मृतोत्थितः ॥७६॥


               श्रीशुक उवाच


इन्द्र स्तयाभ्यनुज्ञातः शुद्धभावेन तुष्टया।

मरुद्भिः सह तां नत्वा जगाम त्रिदिवं प्रभुः ॥७७॥


एवं ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि।

मङ्गलं मरुतां जन्म किं भूयः कथयामि ते ॥७८॥


इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां 

षष्ठस्कन्धे मरुदुत्पत्तिकथनं नामाष्टादशोऽध्यायः॥१८॥



#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!